Anahata - Anaadi
Anahata - Anaadi
  • 23
  • 490 343
Shri Rama Bhujanga Stotram - Verses 1-8 - Anaadi Anahata
Verses 1-8 of Śrī Rāma Bhujaṅga-prayāta Stōtram | Anaadi Anahata's musical offerings at the lotus feet of Śrī Rāmacandra Prabhu on the auspicious occasion of Śrī Rāma Navamī of 2024.
Know More: www.anaadi.org
Verses 1-8 of Śrī Rāma Bhujaṅga-prayāta Stōtram / Shri Rama Bhujangam
विशुद्धं परं सच्चिदानन्दरूपं
गुणाधारमाधारहीनं वरेण्यम् ।
महान्तं विभान्तं गुहान्तं गुणान्तं
सुखान्तं स्वयं धाम रामं प्रपद्ये ॥ १ ॥
viśuddhaṁ paraṁ saccidānandarūpaṁ
guṇādhāramādhārahīnaṁ varēṇyam |
mahāntaṁ vibhāntaṁ guhāntaṁ guṇāntaṁ
sukhāntaṁ svayaṁ dhāma rāmaṁ prapadyē || 1 ||
शिवं नित्यमेकं विभुं तारकाख्यं
सुखाकारमाकारशून्यं सुमान्यम् ।
महेशं कलेशं सुरेशं परेशं
नरेशं निरीशं महीशं प्रपद्ये ॥ २ ॥
śivaṁ nityamēkaṁ vibhuṁ tārakākhyaṁ
sukhākāramākāraśūnyaṁ sumānyam |
mahēśaṁ kalēśaṁ surēśaṁ parēśaṁ
narēśaṁ nirīśaṁ mahīśaṁ prapadyē || 2 ||
यदावर्णयत्कर्णमूलेऽन्तकाले
शिवो राम रामेति रामेति काश्याम् ।
तदेकं परं तारकब्रह्मरूपं
भजेऽहं भजेऽहं भजेऽहं भजेऽहम् ॥ ३ ॥
yadāvarṇayatkarṇamūlē:’ntakālē
śivō rāma rāmēti rāmēti kāśyām |
tadēkaṁ paraṁ tārakabrahmarūpaṁ
bhajē:’haṁ bhajē:’haṁ bhajē:’haṁ bhajē:’ham || 3 ||
महारत्नपीठे शुभे कल्पमूले
सुखासीनमादित्यकोटिप्रकाशम् ।
सदा जानकीलक्ष्मणोपेतमेकं
सदा रामचन्द्रं भजेऽहं भजेऽहम् ॥ ४ ॥
mahāratnapīṭhē śubhē kalpamūlē
sukhāsīnamādityakōṭiprakāśam |
sadā jānakīlakṣmaṇōpētamēkaṁ
sadā rāmacandraṁ bhajē:’haṁ bhajē:’ham || 4 ||
क्वणद्रत्नमञ्जीरपादारविन्दं
लसन्मेखलाचारुपीताम्बराढ्यम् ।
महारत्नहारोल्लसत्कौस्तुभाङ्गं
नदच्चञ्चरीमञ्जरीलोलमालम् ॥ ५ ॥
kvaṇadratnamañjīrapādāravindaṁ
lasanmēkhalācārupītāmbarāḍhyam |
mahāratnahārōllasatkaustubhāṅgaṁ
nadaccañcarīmañjarīlōlamālam || 5 ||
लसच्चन्द्रिकास्मेरशोणाधराभं
समुद्यत्पतङ्गेन्दुकोटिप्रकाशम् ।
नमद्ब्रह्मरुद्रादिकोटीररत्न
स्फुरत्कान्तिनीराजनाराधिताङ्घ्रिम् ॥ ६ ॥
lasaccandrikāsmēraśōṇādharābhaṁ
samudyatpataṅgēndukōṭiprakāśam |
namadbrahmarudrādikōṭīraratna
sphuratkāntinīrājanārādhitāṅghrim || 6 ||
पुरः प्राञ्जलीनाञ्जनेयादिभक्तान्
स्वचिन्मुद्रया भद्रया बोधयन्तम् ।
भजेऽहं भजेऽहं सदा रामचन्द्रं
त्वदन्यं न मन्ये न मन्ये न मन्ये ॥ ७ ॥
puraḥ prāñjalīnāñjanēyādibhaktān
svacinmudrayā bhadrayā bōdhayantam |
bhajē:’haṁ bhajē:’haṁ sadā rāmacandraṁ
tvadanyaṁ na manyē na manyē na manyē || 7 ||
यदा मत्समीपं कृतान्तः समेत्य
प्रचण्डप्रकोपैर्भटैर्भीषयेन्माम् ।
तदाविष्करोषि त्वदीयं स्वरूपं
सदापत्प्रणाशं सकोदण्डबाणम् ॥ ८ ॥
yadā matsamīpaṁ kr̥tāntaḥ samētya
pracaṇḍaprakōpairbhaṭairbhīṣayēnmām |
tadāviṣkarōṣi tvadīyaṁ svarūpaṁ
sadāpatpraṇāśaṁ sakōdaṇḍabāṇam || 8 ||
Переглядів: 173

Відео

Devi Kavacham for Protection and Prosperity
Переглядів 4553 місяці тому
ब्रह्मोवाच । अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् । देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २ ॥ प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी । तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३ ॥ पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च । सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ ४ ॥ नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः । उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५ ॥ अग्निना दह्यमानस्तु शत्रुमध...
Babaji Bhajan - Karuna Sagara Babaji - Anaadi Anahata
Переглядів 3403 місяці тому
Know more about Anaadi Foundation from www.anaadi.org/ oṃ kriyā bābājī jaya kriyā bābājī karuṇasāgara bābājī karuṇasāgara bābājī aṣṭasiddhiphala dāyaka siddha parampara nāyaka padmāsanasthita rūpaka paṅkaja cakra prapūraka oṃ kriyā bābājī jaya kriyā bābājī karuṇasāgara bābājī karuṇasāgara bābājī bhadrikāśrama nīvāsaka bhavabhaya duḥkha dvaṃsaka bhaktahitāya kṛpākara mama gurunātha manohara oṃ k...
Vel Muruga - Aingkaranai Thiruppugazh - Thaipoosam offering by Anaadi Anahata
Переглядів 5065 місяців тому
On the auspicious occasion of Thaipoosam we are blessed to offer a rendition of Arunagirinathar's Thiruppugazh ~ Aingkaranai ottha manam. Thai Poosam is celebrated on the Punarpoosam (Punarvasu) Nakshatra, in the Thai Masam (Makara Saura Masa) marking the event of Shri Skanda Swamy or Muruga Perumaan receiving Vel from Maa Parvati Devi! Know more about Anaadi: www.anaadi.org/ Lyrics: ஐங்கரனை யொ...
Shri Ramachandra Ashtakam - Anaadi Anahata
Переглядів 1,1 тис.5 місяців тому
On the auspicious occasion of Bhagavan Shri Ram Lalla pratishtha at the puratana janma sthala of Ayodhya kshetra, Anahata team from Anaadi Foundation makes a humble offering. This is a soulful rendition of Shri Ramachandra Ashtakam offered at the lotus feet of Shri Ramachandra Prabhu in the divine Brindavana Saranga Raga. Know more about Anaadi: www.anaadi.org/ Lyrics: सुग्रीवमित्रं परमं पवित्र...
Bhaje Rama Namam
Переглядів 330Рік тому
Bhaje Rama Namam
Nirvana Shaktakam: Sanskrit and English Lyrics
Переглядів 182Рік тому
Nirvana Shaktakam: Sanskrit and English Lyrics
Mathangi Stotram Navaratri Chants
Переглядів 798Рік тому
ईश्वर उवाच । आराध्य मातश्चरणाम्बुजे ते ब्रह्मादयो विस्तृतकीर्तिमापुः । अन्ये परं वा विभवं मुनीन्द्राः परां श्रियं भक्तिभरेण चान्ये ॥ १ नमामि देवीं नवचन्द्रमौले- -र्मातङ्गिनीं चन्द्रकलावतंसाम् । आम्नायप्राप्तिप्रतिपादितार्थं प्रबोधयन्तीं प्रियमादरेण ॥ २ ॥ विनम्रदेवासुरमौलिरत्नै- -र्नीराजितं ते चरणारविन्दम् । भजन्ति ये देवि महीपतीनां व्रजन्ति ते सम्पदमादरेण ॥ ३ ॥ कृतार्थयन्तीं पदवीं पदाभ्या- -मास...
Durga Saptashloki with Lyrics - Meditative Chant
Переглядів 2,7 тис.3 роки тому
Listen to Powerful and Meditative Durga Saptashloki
Annapoornastotram (Annapoornashtakam) with Lyrics and Meaning
Переглядів 1,5 тис.3 роки тому
Composed by Shri. Adi Sankaracharya
Durga Suktam - Lyrics with Intonation (Chant Along)
Переглядів 1,8 тис.3 роки тому
ॐ जातवेदसे सुनवाम सोम मरातीयतो निदहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरिताऽत्यग्निः ॥ १॥ तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवीꣳ शरणमहं प्रपद्ये सुतरसि तरसे नमः ॥ २॥ अग्ने त्वं पारया नव्यो अस्मान्थ्स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शंयोः ॥ ३॥ विश्वानि नो दुर्गहा जातवेदः सिन्धुन्न नावा दुरिताऽतिपर्षि । ...
Durga Pancharatnam Composed by Kanchi Maha Periyava (with Lyrics)
Переглядів 4,3 тис.3 роки тому
Composed by Kanchi Maha Periyava, this pancharatna stotram helps us discover Para Shakti ते ध्यानयोगानुगत अपश्यन् त्वामेव देवीं स्वगुणैर्निगूढाम् । त्वामेव शक्तिः परमेश्वरस्य माम् पाहि सर्वेश्वरी मोक्षदात्री ।।1।। देवात्म शक्तिः श्रुति वाक्य गीता महर्षिलोकस्य पुरः प्रसन्ना । गुहा परम् व्योम सद प्रतिष्ठा माम् पाहि सर्वेश्वरी मोक्षदात्री ।।2।। परास्य शक्तिहि विविधैव सूर्यसे श्वेताश्व वाक्योथितदेव...
Totakashtakam - on Adi Shankaracharya ( Lyrics and Meaning )
Переглядів 26 тис.5 років тому
This octad of verses on Adi Shankaracharya was composed by his disciple, Totakacharya. Adi Shankaracharya was the embodiment of wisdom and Divine Knowledge Lyrics and Meaning from kamakoti.org विदिताखिलशास्त्रसुधाजलधे महितोपनिषत् कथितार्थनिधे । हृदये कलये विमलं चरणं भव शंकर देशिक मे शरणम् ॥ १॥ viditákhilashastrasudhájaladhe mahitopanisatkathitárthanidhe hrudaye kalaye vimalam charanam bhava Sha...
Gagan Ghata - Kabir Song
Переглядів 1,3 тис.6 років тому
In this Pad, Sant Kabir urges us to prepare our Antar Karana (inner instruments) and Bahya Karana (outer instruments) to receive the grace of the Guru. He compares the efforts of the Sadhaka on the spiritual path to the efforts of the farmer, in preparing his land before the rain. Lyrics: Gagan ghaTa ghaharaani, saadho, gagan ghaTa ghaharaani. Poorab disi se uThi badariya, rimjhim barasat paani...
Ardhanareeswara Stotram with Lyrics
Переглядів 60 тис.6 років тому
Ardhanarishwara represents the quintessential divine encompassing both the masculine and feminine. It also represents a form that transcends gender. This is a musical offering by Anahata to Him and Her. The Ardhanareeswara Stotra was composed by Sri Adi Shankaracharya. Lyrics and Meaning: Champeya Gaurardha Sharirakayai Karpura Gaurardha Sharirakaya | Dhammillakayai Cha Jatadharaya Namah Shivaa...
Kirata Shiva Slokam New
Переглядів 4,3 тис.6 років тому
Kirata Shiva Slokam New
Medha Suktam with Lyrics
Переглядів 93 тис.6 років тому
Medha Suktam with Lyrics
Arjuna Kruta Kali Stuti from Mahabharatha
Переглядів 244 тис.6 років тому
Arjuna Kruta Kali Stuti from Mahabharatha
Yudhishtira Kruta Durga Stuti from Mahabharata
Переглядів 42 тис.6 років тому
Yudhishtira Kruta Durga Stuti from Mahabharata
Anaadi Kalpeshwara Stotram
Переглядів 1,9 тис.6 років тому
Anaadi Kalpeshwara Stotram
Kirata Shiva Slokam
Переглядів 3,7 тис.7 років тому
Kirata Shiva Slokam
Mera Tera Manua Re
Переглядів 5347 років тому
Mera Tera Manua Re
Aisa Gyaan Vicharam Avadhoo
Переглядів 2807 років тому
Aisa Gyaan Vicharam Avadhoo