Durga Suktam - Lyrics with Intonation (Chant Along)

Поділитися
Вставка
  • Опубліковано 26 сер 2024
  • ॐ जातवेदसे सुनवाम सोम मरातीयतो निदहाति वेदः ।
    स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरिताऽत्यग्निः ॥ १॥
    तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं
    कर्मफलेषु जुष्टाम् । दुर्गां देवीꣳ शरणमहं
    प्रपद्ये सुतरसि तरसे नमः ॥ २॥
    अग्ने त्वं पारया नव्यो अस्मान्थ्स्वस्तिभिरति दुर्गाणि विश्वा ।
    पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शंयोः ॥ ३॥
    विश्वानि नो दुर्गहा जातवेदः सिन्धुन्न नावा दुरिताऽतिपर्षि ।
    अग्ने अत्रिवन्मनसा गृणानोऽस्माकं बोध्यविता तनूनाम् ॥ ४॥
    पृतना जितꣳ सहमानमुग्रमग्निꣳ हुवेम परमाथ्सधस्थात् ।
    स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवो अति दुरितात्यग्निः ॥ ५॥
    प्रत्नोषि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सथ्सि ।
    स्वाञ्चाग्ने तनुवं पिप्रयस्वास्मभ्यं च सौभगमायजस्व ॥ ६॥
    गोभिर्जुष्टमयुजो निषिक्तन्तवेन्द्र विष्णोरनुसंचरेम ।
    नाकस्य पृष्ठमभि संवसानो वैष्णवीं लोक इह मादयन्ताम् ॥ ७॥
    ॐ कात्यायनाय विद्महे कन्यकुमारि धीमहि । तन्नो दुर्गिः प्रचोदयात् ॥
    ॥ इति दुर्गा सूक्तम् ॥
    ॐ शान्तिः शान्तिः शान्तिः ॥

КОМЕНТАРІ • 2

  • @gautamsharma4288
    @gautamsharma4288 4 роки тому +3

    Thank you so much for this divine hymn. May I request to also upload lyrics in sanskrit in your description for all your uploads. That would be really helpful in learning it.
    Thanks🙏

    • @AnahataAnaadi
      @AnahataAnaadi  4 роки тому +1

      Thank you for your suggestion. We shall do it right away :)