Devi Kavacham for Protection and Prosperity

Поділитися
Вставка
  • Опубліковано 25 сер 2024
  • ब्रह्मोवाच ।
    अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् ।
    देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २ ॥
    प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी ।
    तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३ ॥
    पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।
    सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ ४ ॥
    नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।
    उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५ ॥
    अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे ।
    विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ ६ ॥
    न तेषां जायते किञ्चिदशुभं रणसङ्कटे ।
    नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ ७ ॥
    यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ।
    ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः ॥ ८ ॥
    प्रेतसंस्था तु चामुण्डा वाराही महिषासना ।
    ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ ९ ॥
    माहेश्वरी वृषारूढा कौमारी शिखिवाहना ।
    लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ १० ॥
    श्वेतरूपधरा देवी ईश्वरी वृषवाहना ।
    ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥ ११ ॥
    इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ।
    नानाभरणशोभाढ्या नानारत्नोपशोभिताः ॥ १२ ॥
    दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः ।
    शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ १३ ॥
    खेटकं तोमरं चैव परशुं पाशमेव च ।
    कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ १४ ॥
    दैत्यानां देहनाशाय भक्तानामभयाय च ।
    धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ १५ ॥
    नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ।
    महाबले महोत्साहे महाभयविनाशिनि ॥ १६ ॥
    त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ।
    प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ १७ ॥
    दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी ।
    प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ॥ १८ ॥
    उदीच्यां रक्ष कौबेरी ईशान्यां शूलधारिणी ।
    ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ॥ १९ ॥
    एवं दश दिशो रक्षेच्चामुण्डा शववाहना ।
    जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥ २० ॥
    अजिता वामपार्श्वे तु दक्षिणे चापराजिता ।
    शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ २१ ॥
    मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ।
    त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ २२ ॥
    शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ।
    कपोलौ कालिका रक्षेत् कर्णमूले तु शाङ्करी ॥ २३ ॥
    नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ।
    अधरे चामृताकला जिह्वायां च सरस्वती ॥ २४ ॥
    दन्तान् रक्षतु कौमारी कण्ठमध्ये तु चण्डिका ।
    घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ २५ ॥
    कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ।
    ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ २६ ॥
    नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी ।
    स्कन्धयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी ॥ २७ ॥
    हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च ।
    नखाञ्छूलेश्वरी रक्षेत् कुक्षौ रक्षेन्नरेश्वरी ॥ २८ ॥
    स्तनौ रक्षेन्महादेवी मनः शोकविनाशिनी ।
    हृदयं ललिता देवी उदरे शूलधारिणी ॥ २९ ॥
    नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा ।
    भूतनाथा च मेढ्रं मे ऊरू महिषवाहिनी ॥ ३० ॥ [गुदे]
    कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।
    जङ्घे महाबला प्रोक्ता सर्वकामप्रदायिनी ॥ ३१ ॥
    गुल्फयोर्नारसिंही च पादपृष्ठामितौजसी ।
    पादाङ्गुलीषु श्रीरक्षेत् पादाधःस्थलवासिनी ॥ ३२ ॥
    नखान् दंष्ट्रा कराली च केशांश्चैवोर्ध्वकेशिनी ।
    रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥ ३३ ॥
    रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती ।
    अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ ३४ ॥
    पद्मावती पद्मकोशे कफे चूडामणिस्तथा ।
    ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥ ३५ ॥
    शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा ।
    अहङ्कारं मनोबुद्धिं रक्ष मे धर्मचारिणी ॥ ३६ ॥
    प्राणापानौ तथा व्यानमुदानं च समानकम् ।
    वज्रहस्ता च मे रक्षेत् प्राणान् कल्याणशोभना ॥ ३७ ॥
    रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी ।
    सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ ३८ ॥
    आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी ।
    यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ ३९ ॥
    गोत्रमिन्द्राणी मे रक्षेत् पशून्मे रक्ष चण्डिके ।
    पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ ४० ॥
    पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा ।
    राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ ४१ ॥
    रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु ।
    तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥ ४२ ॥
    पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।
    कवचेनावृतो नित्यं यत्र यत्र हि गच्छति ॥ ४३ ॥
    तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः ।
    यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ ४४ ॥
    परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ।
    निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः ॥ ४५ ॥
    त्रैलोक्ये तु भवेत् पूज्यः कवचेनावृतः पुमान् ।
    इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥ ४६ ॥
    यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ।
    दैवी कला भवेत्तस्य त्रैलोक्येष्वपराजितः ॥ ४७ ॥
    जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ।
    नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ॥ ४८ ॥
    स्थावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् ।
    अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ॥ ४९ ॥
    भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः ।
    सहजा कुलजा माला डाकिनी शाकिनी तथा ॥ ५० ॥
    अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ।
    ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ॥ ५१ ॥
    ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ।
    नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥ ५२ ॥
    मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् ।
    यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ॥ ५३ ॥
    जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ।
    यावद्भूमण्डलं धत्ते सशैलवनकाननम् ॥ ५४ ॥
    तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ।
    देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ ५५ ॥
    प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ।
    लभते परमं रूपं शिवेन समतां व्रजेत् ॥ ५६ ॥
    । ओम् ।

КОМЕНТАРІ • 2

  • @BishnuboruahBishnu-mg6yr
    @BishnuboruahBishnu-mg6yr 4 місяці тому

    Jai shree Ram Jai honuman Jai Mata loshmi ❤❤❤❤❤❤ Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram Ram ❤❤❤❤❤❤

  • @shivamgoswami4237
    @shivamgoswami4237 Місяць тому

    Jai Mahakali
    Har Har Mahadev 🙏🙏🙏