Shri Rama Bhujanga Stotram - Verses 1-8 - Anaadi Anahata

Поділитися
Вставка
  • Опубліковано 25 сер 2024
  • Verses 1-8 of Śrī Rāma Bhujaṅga-prayāta Stōtram | Anaadi Anahata's musical offerings at the lotus feet of Śrī Rāmacandra Prabhu on the auspicious occasion of Śrī Rāma Navamī of 2024.
    Know More: www.anaadi.org
    Verses 1-8 of Śrī Rāma Bhujaṅga-prayāta Stōtram / Shri Rama Bhujangam
    विशुद्धं परं सच्चिदानन्दरूपं
    गुणाधारमाधारहीनं वरेण्यम् ।
    महान्तं विभान्तं गुहान्तं गुणान्तं
    सुखान्तं स्वयं धाम रामं प्रपद्ये ॥ १ ॥
    viśuddhaṁ paraṁ saccidānandarūpaṁ
    guṇādhāramādhārahīnaṁ varēṇyam |
    mahāntaṁ vibhāntaṁ guhāntaṁ guṇāntaṁ
    sukhāntaṁ svayaṁ dhāma rāmaṁ prapadyē || 1 ||
    शिवं नित्यमेकं विभुं तारकाख्यं
    सुखाकारमाकारशून्यं सुमान्यम् ।
    महेशं कलेशं सुरेशं परेशं
    नरेशं निरीशं महीशं प्रपद्ये ॥ २ ॥
    śivaṁ nityamēkaṁ vibhuṁ tārakākhyaṁ
    sukhākāramākāraśūnyaṁ sumānyam |
    mahēśaṁ kalēśaṁ surēśaṁ parēśaṁ
    narēśaṁ nirīśaṁ mahīśaṁ prapadyē || 2 ||
    यदावर्णयत्कर्णमूलेऽन्तकाले
    शिवो राम रामेति रामेति काश्याम् ।
    तदेकं परं तारकब्रह्मरूपं
    भजेऽहं भजेऽहं भजेऽहं भजेऽहम् ॥ ३ ॥
    yadāvarṇayatkarṇamūlē:’ntakālē
    śivō rāma rāmēti rāmēti kāśyām |
    tadēkaṁ paraṁ tārakabrahmarūpaṁ
    bhajē:’haṁ bhajē:’haṁ bhajē:’haṁ bhajē:’ham || 3 ||
    महारत्नपीठे शुभे कल्पमूले
    सुखासीनमादित्यकोटिप्रकाशम् ।
    सदा जानकीलक्ष्मणोपेतमेकं
    सदा रामचन्द्रं भजेऽहं भजेऽहम् ॥ ४ ॥
    mahāratnapīṭhē śubhē kalpamūlē
    sukhāsīnamādityakōṭiprakāśam |
    sadā jānakīlakṣmaṇōpētamēkaṁ
    sadā rāmacandraṁ bhajē:’haṁ bhajē:’ham || 4 ||
    क्वणद्रत्नमञ्जीरपादारविन्दं
    लसन्मेखलाचारुपीताम्बराढ्यम् ।
    महारत्नहारोल्लसत्कौस्तुभाङ्गं
    नदच्चञ्चरीमञ्जरीलोलमालम् ॥ ५ ॥
    kvaṇadratnamañjīrapādāravindaṁ
    lasanmēkhalācārupītāmbarāḍhyam |
    mahāratnahārōllasatkaustubhāṅgaṁ
    nadaccañcarīmañjarīlōlamālam || 5 ||
    लसच्चन्द्रिकास्मेरशोणाधराभं
    समुद्यत्पतङ्गेन्दुकोटिप्रकाशम् ।
    नमद्ब्रह्मरुद्रादिकोटीररत्न
    स्फुरत्कान्तिनीराजनाराधिताङ्घ्रिम् ॥ ६ ॥
    lasaccandrikāsmēraśōṇādharābhaṁ
    samudyatpataṅgēndukōṭiprakāśam |
    namadbrahmarudrādikōṭīraratna
    sphuratkāntinīrājanārādhitāṅghrim || 6 ||
    पुरः प्राञ्जलीनाञ्जनेयादिभक्तान्
    स्वचिन्मुद्रया भद्रया बोधयन्तम् ।
    भजेऽहं भजेऽहं सदा रामचन्द्रं
    त्वदन्यं न मन्ये न मन्ये न मन्ये ॥ ७ ॥
    puraḥ prāñjalīnāñjanēyādibhaktān
    svacinmudrayā bhadrayā bōdhayantam |
    bhajē:’haṁ bhajē:’haṁ sadā rāmacandraṁ
    tvadanyaṁ na manyē na manyē na manyē || 7 ||
    यदा मत्समीपं कृतान्तः समेत्य
    प्रचण्डप्रकोपैर्भटैर्भीषयेन्माम् ।
    तदाविष्करोषि त्वदीयं स्वरूपं
    सदापत्प्रणाशं सकोदण्डबाणम् ॥ ८ ॥
    yadā matsamīpaṁ kr̥tāntaḥ samētya
    pracaṇḍaprakōpairbhaṭairbhīṣayēnmām |
    tadāviṣkarōṣi tvadīyaṁ svarūpaṁ
    sadāpatpraṇāśaṁ sakōdaṇḍabāṇam || 8 ||

КОМЕНТАРІ • 2

  • @namrathakanteti
    @namrathakanteti Місяць тому

    🙏🙏🙏🙏❤️❤️❤️

  • @indirapatnaik8086
    @indirapatnaik8086 4 місяці тому

    🦚🙏🦚 SRI RAM 🦚 JAI RAM 🦚 RAJA RAM 🦚 SANKATA MOCHAN JAI HANUMAN
    🦚🙏🦚