Mathangi Stotram Navaratri Chants

Поділитися
Вставка
  • Опубліковано 25 сер 2024
  • ईश्वर उवाच ।
    आराध्य मातश्चरणाम्बुजे ते
    ब्रह्मादयो विस्तृतकीर्तिमापुः ।
    अन्ये परं वा विभवं मुनीन्द्राः
    परां श्रियं भक्तिभरेण चान्ये ॥ १
    नमामि देवीं नवचन्द्रमौले-
    -र्मातङ्गिनीं चन्द्रकलावतंसाम् ।
    आम्नायप्राप्तिप्रतिपादितार्थं
    प्रबोधयन्तीं प्रियमादरेण ॥ २ ॥
    विनम्रदेवासुरमौलिरत्नै-
    -र्नीराजितं ते चरणारविन्दम् ।
    भजन्ति ये देवि महीपतीनां
    व्रजन्ति ते सम्पदमादरेण ॥ ३ ॥
    कृतार्थयन्तीं पदवीं पदाभ्या-
    -मास्फालयन्तीं कृतवल्लकीं ताम् ।
    मातङ्गिनीं सद्धृदयां धिनोमि
    लीलांशुकां शुद्धनितम्बबिम्बाम् ॥ ४ ॥
    तालीदलेनार्पितकर्णभूषां
    माध्वीमदोद्घूर्णितनेत्रपद्माम् ।
    घनस्तनीं शम्भुवधूं नमामि
    तटिल्लताकान्तिमनर्घ्यभूषाम् ॥ ५ ॥
    चिरेण लक्ष्यं नवलोमराज्या
    स्मरामि भक्त्या जगतामधीशे ।
    वलित्रयाढ्यं तम मध्यमम्ब
    नीलोत्पलांशुश्रियमावहन्त्याः ॥ ६ ॥
    कान्त्या कटाक्षैः कमलाकराणां
    कदम्बमालाञ्चितकेशपाशम् ।
    मातङ्गकन्यां हृदि भावयामि
    ध्यायेयमारक्तकपोलबिम्बम् ॥ ७ ॥
    बिम्बाधरन्यस्तललामवश्य-
    -मालीललीलालकमायताक्षम् ।
    मन्दस्मितं ते वदनं महेशि
    स्तुत्यानया शङ्करधर्मपत्नीम् ॥ ८ ॥
    मातङ्गिनीं वागधिदेवतां तां
    स्तुवन्ति ये भक्तियुता मनुष्याः ।
    परां श्रियं नित्यमुपाश्रयन्ति
    परत्र कैलासतले वसन्ति ॥ ९ ॥
    उद्यद्भानुमरीचिवीचिविलसद्वासो वसानां परां
    गौरीं सङ्गतिपानकर्परकरामानन्दकन्दोद्भवाम् ।
    गुञ्जाहारचलद्विहारहृदयामापीनतुङ्गस्तनीं
    मत्तस्मेरमुखीं नमामि सुमुखीं शावासनासेदुषीम् ॥ १० ॥
    इति श्रीरुद्रयामले मातङ्गी स्तोत्रम् ।

КОМЕНТАРІ • 2