"आयुर्द्रोणसुते"आदि दशैँमा टिका लगाइदिने प्रसिद्ध 5 मन्त्रहरु भन्न गर्न सिक्नुस्। Dashai tika mantra

Поділитися
Вставка
  • Опубліковано 26 сер 2024
  • "आयुर्द्रोणसुते"आदि दशैँमा टिका लगाइदिने प्रसिद्ध 5 मन्त्रहरु भन्न गर्न सिक्नुस्। Dashai tika mantra with Nepali meaning
    प्रस्तोता कथावाचक पं. धर्मराज अर्याल शास्त्री
    सम्पर्क -9844703277
    1
    आयुर्द्रोणसुते श्रियो दशरथे शत्रुक्षयो राघवे
    ऐश्वर्यं नहुषे गतिश्च पवने मानश्च दुर्योधने।
    शौर्यं शान्तनवे बलं हलधरे सत्यञ्च कुन्तीसुते।
    विज्ञानं विदुरे भवन्तु भवतां कीर्तिश्च नारायणे॥
    2
    लक्ष्मीस्ते पङ्कजाक्षी निवसतु भवने भारती कण्ठदेशे
    वर्धन्तां बन्धुवर्गा: सकल रिपुगणा यान्तु पातालमूले।
    देशे देशे सुकीर्तिः प्रसरतु निखिले कुन्द पुष्पेन्दु शुभ्रा।
    जीवत्वं पुत्रपौत्रै: सहविविध गुणैर् हायनानां शतञ्च।।
    3
    आयुर्वृद्धिर् यशोवृद्धिर् वृद्धि: प्रज्ञा सुखश्रियाम्।
    धर्मसन्तानयोर् वृद्धि सप्त ते सन्तु वृद्धय:।।
    4
    ॐ जयन्ती मंगला काली भद्रकाली कपालिनी
    दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु‍ते ।
    5
    निवसतु तव गेहे निश्चला सिन्धुपुत्री
    प्रविशतु भुजदण्डे कालिका वैरीहन्त्री ।
    तव वदनसरोजे भारती मातु नित्यम्
    न चलतु तव चित्तं पादपद्मान् मुरारे:।।
    1
    Āyurdrōṇasutē śriyō daśarathē śatrukṣayō rāghavē
    aiśvaryaṁ nahuṣē gatiśca pavanē mānaśca duryōdhanē.
    Śauryaṁ śāntanavē balaṁ haladharē satyañca kuntīsutē.
    Vijñānaṁ vidurē bhavantu bhavatāṁ kīrtiśca nārāyaṇē.
    2
    Lakṣmīstē paṅkajākṣī nivasatu bhavanē bhāratī kaṇṭhadēśē
    vardhantāṁ bandhuvargā: Sakala ripugaṇā yāntu pātālamūlē.
    Dēśē dēśē sukīrtiḥ prasaratu nikhilē kunda puṣpēndu śubhrā.
    Jīvatvaṁ putrapautrai: Sahavividha guṇair hāyanānāṁ śatañca..
    3
    Āyurvr̥d'dhir yaśōvr̥d'dhir vr̥d'dhi: Prajñā sukhaśriyām.
    Dharmasantānayōr vr̥d'dhi sapta tē santu vr̥d'dhaya:..
    4
    'Om jayantī maṅgalā kālī bhadrakālī kapālinī
    durgā kṣamā śivā dhātrī svāhā svadhā namō̕stu‍tē.
    5
    Nivasatu tava gēhē niścalā sindhuputrī
    praviśatu bhujadaṇḍē kālikā vairīhantrī.
    Tava vadanasarōjē bhāratī mātu nityam
    na calatu tava cittaṁ pādapadmān murārē:..
    #Hamro_jigyasa
    #dasai _ko_tika_lagauni_mantra
    #दशैँको_टिका_लगाइदिने_मन्त्र
    #durgamantra
    #दुर्गा_स्तुति_मन्त्र
    #tika_mantra
    #dashain_mantra
    #आयुद्रोणसुते
    #लक्ष्मीस्ते
    #जयन्ती
    #निवसतु
    #hamrojigyasa
    #parbachan
    #dharmarajaryal
    #दुर्गास्त्रोत्र
    #दशै
    #dasai
    #Nepali_durga_aarti
    #दुर्गापूजा
    #दूर्गा_भवानी
    #घटस्थापना_पूजाविधि
    #नवदुर्गा_पूजाविधि
    #Nepali_durga_puja_vidhi
    #दुर्गा_आरती
    #durga_aarati
    #chandi

КОМЕНТАРІ • 143