Sri Ganesha Pancharatnam and Sri Ganadhipa Pancharatnam Parayanam

Поділитися
Вставка
  • Опубліковано 11 вер 2018
  • Sri Ganesha Pancharatnam and Sri Ganadhipa Pancharatnam Parayanam
    Video: • Sri Ganesha Pancharatn...

КОМЕНТАРІ • 15

  • @swathipalabatla4854
    @swathipalabatla4854 3 місяці тому

    JAI SHREE RAM HAR SHIV
    MAHADEV🕉️🌄🌞♾️♥️🇮🇳🌏🌅🖼️🌎🏞️💧🌄
    🌄🌞♾️♥️🇮🇳🌏🌅🖼️🌎🏞️💧🌄
    SRINGERI GANESH JI TEMPLE IS AMAZING GLORIFICATION OF
    UNIVERSAL PEACE🌄🌞♾️♥️🇮🇳🌏🌅🖼️🌎🏞️💧🌄
    UNIVERSAL KINDNESS, 🌄🌞♾️♥️🇮🇳🌏🌅🖼️🌎🏞️💧🌄
    UNIVERSAL LOVE 🌄🌞♾️♥️🇮🇳🌏🌅🖼️🌎🏞️💧🌄
    THANK YOU SO MUCH FOR AMAZING GLORIFICATION OF PROTECTION OF OZONE LAYER, AIR, EARTH, WATER, FIRE,SKY
    HEARTY CONGRATULATIONS FOR AMAZING GLORIFICATION OF UNIVERSAL PEACE,🌄🌞♾️♥️🇮🇳🌏🌅🖼️🌎🏞️💧🌄
    UNIVERSAL KINDNESS🌄🌞♾️♥️🇮🇳🌏🌅🖼️🌎🏞️💧🌄
    UNIVERSAL LOVE
    🌄🌞♾️♥️♾️♥️🇮🇳🌏🌅🖼️🌎🏞️💧🌄 🥰♾️♥️🇮🇳🌈🌏🇮🇳

  • @gddhanush4958
    @gddhanush4958 4 роки тому +3

    श्री गणेशपञ्चरत्नम् स्तोत्रं
    मुदाकरात्तमोदकं सदा विमुक्तिसाधकं
    कलाधरावतंसकं विलासिलोकरक्षकम् ।
    अनायकैकनायकं विनाशितेभदैत्यकं
    नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥
    नतेतरातिभीकरं नवोदितार्कभास्वरं
    नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
    सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
    महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥
    समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं
    दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
    कृपाकरं क्षमाकरं मुदाकरं यशस्करं
    मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥
    अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं
    पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
    प्रपञ्चनाशभीषणं धनंजयादिभूषणम्
    कपोलदानवारणं भजे पुराणवारणम् ॥४॥
    नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
    अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
    हृदन्तरे निरन्तरं वसन्तमेव योगिनां
    तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥
    महागणेशपञ्चरत्नमादरेण योऽन्वहं
    प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
    अरोगतामदोषतां सुसाहितीं सुपुत्रतां
    समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥६॥

  • @roheethraut7526
    @roheethraut7526 10 місяців тому

    मुदा करात्त मोदकं सदा विमुक्ति साधकम्।
    कला धराव तंसकं विलासि लोक रक्षकम्।
    अनाय कैक नायकं विनाशि तेभ दैत्यकम्।
    नता शुभाशु नाशकं नमामि तं विनायकम्।। १
    नते तराति भीकरं नवो दितार्क भास्वरम्।
    नमत् सुरारि निर्जरं नताधि काप दुद्धरम्।
    सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम्।
    महेश्वरं तमाश्रये परात्परं निरन्तरम्।। 2
    समस्त लोक शङ्करं निरस्त दैत्य कुञ्जरम् ।
    दरे तरो दरं वरं वरे भवक् त्रमक्षरम् ।
    कृपाकरं क्षमाकरं मुदाकरं यशस्करम् ।
    मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ।। 3
    अकिं चनार्ति मार्जनं चिरन्त नोक्ति भाजनम् ।
    पुरारि पूर्व नन्दनं सुरारि गर्व चर्वणम् ।
    प्रपञ्च नाश भीषणं धनं जयादि भूषणम् ।
    कपोल दान वारणं भजे पुराण वारणम् ।। 4
    नितान्तकान्त दन्तकान् तिमन्त कान्त कात्मजम् ।
    अचिन्त्य रूपमन्त हीन मन्तराय कृन्तनम् ।
    रुदन्तरे निरन्तरं वसन्तमेव योगिनाम् ।
    तमेकदन् तमेव तं विचिन्तयामि सन्ततम् ।। 5
    महागणेश पञ्चरत्न मादरेण यो न्वहम् ।
    प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
    अरोगता मदोषतां सुसाहितीं सुपुत्रताम् ।
    समाहिता युरष्ट भूति मभ्युपैति सो चिरात् ।। 6

  • @klraghuram
    @klraghuram Рік тому +1

    Hara namah paaarvatipataye hara hara maaahadeva

  • @suvyakthm4320
    @suvyakthm4320 4 роки тому +2

    ముదా కరాత్త మోదకం సదా విముక్తి సాధకం |
    కళాధరావతంసకం విలాసిలోక రక్షకమ్ |
    అనాయకైక నాయకం వినాశితేభ దైత్యకం |
    నతాశుభాశు నాశకం నమామి తం వినాయకమ్ ‖ 1 ‖
    నతేతరాతి భీకరం నవోదితార్క భాస్వరం |
    నమత్సురారి నిర్జరం నతాధికాపదుద్ఢరమ్ |
    సురేశ్వరం నిధీశ్వరం గజేశ్వరం గణేశ్వరం |
    మహేశ్వరం తమాశ్రయే పరాత్పరం నిరంతరమ్ ‖ 2 ‖
    సమస్త లోక శంకరం నిరస్త దైత్య కుంజరం |
    దరేతరోదరం వరం వరేభ వక్త్రమక్షరమ్ |
    కృపాకరం క్షమాకరం ముదాకరం యశస్కరం |
    మనస్కరం నమస్కృతాం నమస్కరోమి భాస్వరమ్ ‖ 3 ‖
    అకించనార్తి మార్జనం చిరంతనోక్తి భాజనం |
    పురారి పూర్వ నందనం సురారి గర్వ చర్వణమ్ |
    ప్రపంచ నాశ భీషణం ధనంజయాది భూషణం |
    కపోల దానవారణం భజే పురాణ వారణమ్ ‖ 4 ‖
    నితాంత కాంతి దంత కాంతి మంత కాంతి కాత్మజమ్ |
    అచింత్య రూపమంత హీన మంతరాయ కృంతనమ్ |
    హృదంతరే నిరంతరం వసంతమేవ యోగినాం |
    తమేకదంతమేవ తం విచింతయామి సంతతమ్ ‖ 5 ‖
    మహాగణేశ పంచరత్నమాదరేణ యోఽన్వహం |
    ప్రజల్పతి ప్రభాతకే హృది స్మరన్ గణేశ్వరమ్ |
    అరోగతామదోషతాం సుసాహితీం సుపుత్రతాం |
    సమాహితాయు రష్టభూతి మభ్యుపైతి సోఽచిరాత్ ‖

  • @chdp69
    @chdp69 2 роки тому +1

    2.10 sri ganadhipa stotram starts. Nicely recited

  • @asksriram
    @asksriram 5 років тому +3

    || Sri Torana Ganapataye NamaH ||

  • @ravindrank137
    @ravindrank137 5 років тому +2

    Aum Gam Ganapatheye Namaha.

  • @anjaneyulusharmajonnavithu6891

    🙏🙏🙏🙏🙏

  • @Pakwansquishy
    @Pakwansquishy 5 років тому +4

    Blessing for me .l'm not Hindo. l'm from Thailand. But l dreamed Ganesh call me mother and l dreamed Jai mata kali. Om chanti chanti chanti.

  • @jayanthikrishna
    @jayanthikrishna 4 роки тому

    Namastae

  • @roheethraut7526
    @roheethraut7526 2 роки тому +1

    What is the last lines after ganesh pancharatna

  • @bhuvaneswariganesh7161
    @bhuvaneswariganesh7161 3 роки тому

    Om Gamganapathaye Namaha.
    🌿🌻🌿🙏🙏🌿🌻🌿