Varahi Dvadashanama Stotra Lalitopakhyana

Поділитися
Вставка
  • Опубліковано 8 вер 2024
  • These twelve names of goddess vārāhī are given in the seventeenth chapter of lalitopākhyāna - the narration about goddess lalitā. This is a conversation between Lord Hayagreeva and sage Agastya, Hayagreeva teaches Agastya the twelve names of goddess vārāhī. These are called the secretive names of vārāhī as these names contain the key to understanding who vārāhī is. The gods and goddesses standing in the sky praise her with these names, says the brahmanda purana. All twelve names describe the attributes of goddess vārāhī, apart from that, some names also indicate various forms of goddess vārāhī. This hymn also acts as a great protective armour for those who chant it.
    to know the deeper meaning of this stotra, you can get your copy of varahi dvadashanama stotra now
    www.amazon.in/...

КОМЕНТАРІ • 22

  • @gomathiv226
    @gomathiv226 Місяць тому +1

    Superb

  • @NOTMYCIRCUSNOTMYMONKEY
    @NOTMYCIRCUSNOTMYMONKEY 24 дні тому

    Thank you sir I will wait for "Himalaya Kritha Shiva Stotram" and Lankeshwara Krita Shiva Stuti | from you . When I hear it from you and chat in temple I feel good since it is more clear vibrant and I feel like directly blessed by Shiva . I have purchased your books in amazon they are great collections.

    • @authorkoushik
      @authorkoushik  24 дні тому

      ua-cam.com/video/Au3IkoJHHPs/v-deo.htmlsi=6fXDcg2cWQYCK-Sc - himalaya kruta shiva stotram from brahmavaivarta purana

    • @NOTMYCIRCUSNOTMYMONKEY
      @NOTMYCIRCUSNOTMYMONKEY 24 дні тому +1

      @@authorkoushik
      Thank you sir 🙏 I chanted it today in Temple "Mangala Nayagi Samedha Sundareswarar Temple" located at Thirukattali.A temple which is constructed by RajaRajan before Tanjore Periya Kovil.

  • @Sagar_7311
    @Sagar_7311 Місяць тому

    Namaste sir, please make a vedio on batuk bhairav brahma kavacham with explanation and nyaas

  • @NOTMYCIRCUSNOTMYMONKEY
    @NOTMYCIRCUSNOTMYMONKEY 25 днів тому

    Lankeshwara Krita Shiva Stuti |
    ॥ śrī śiva stutiḥ (laṅkēśvara kr̥tam) ॥
    galē kalitakālimaḥ prakaṭitēnduphālasthalē
    vināṭitajaṭōtkaraṁ rucirapāṇipāthōruhē |
    udañcitakapālajaṁ jaghanasīmni sandarśita
    dvipājinamanukṣaṇaṁ kimapi dhāma vandāmahē || 1 ||
    vr̥ṣōpari parisphuraddhavaladāmadhāmaśriyā
    kubēragiri-gaurimaprabhavagarvanirvāsi tat |
    kvacitpunarumā-kucōpacitakuṅkumai rañjitaṁ
    gajājinavirājitaṁ vr̥jinabhaṅgabījaṁ bhajē || 2 ||
    uditvara-vilōcanatraya-visr̥tvarajyōtiṣā
    kalākarakalākara-vyatikarēṇa cāharniśam |
    vikāsita jaṭāṭavī viharaṇōtsavaprōllasa-
    ttarāmara taraṅgiṇī tarala-cūḍamīḍē mr̥ḍam || 3 ||
    vihāya kamalālayāvilasitāni vidyunnaṭī-
    viḍaṁbanapaṭūni mē viharaṇaṁ vidhattāṁ manaḥ |
    kapardini kumudvatīramaṇakhaṇḍacūḍāmaṇau
    kaṭī taṭapaṭī bhavatkaraṭicarmaṇi brahmaṇi || 4 ||
    bhavadbhavanadēhalī-vikaṭatuṇḍa-daṇḍāhati
    truṭanmukuṭakōṭibhi-rmaghavadādibhirbhūyatē |
    vrajēma bhavadantikaṁ prakr̥timētya paiśācakīṁ
    kimityamarasampadaḥ pramathanātha nāthāmahē || 5 ||
    tvadarcanaparāyaṇa-pramathakanyakāluṇṭhita
    prasūnasaphaladrumaṁ kamapi śailamāśānmahē |
    alaṁ taṭavitardikāśayitasiddha-sīmantinī
    prakīrṇa sumanōmanō-ramaṇamēruṇāmēruṇā || 6 ||
    na jātu hara yātu mē viṣayadurvilāsaṁ manō
    manōbhavakathāstu mē na ca manōrathātithyabhūḥ |
    sphuratsurataraṅgiṇī-taṭakuṭīrakōṭā vasa-
    nnayē śiva divāniśaṁ tava bhavāni pūjāparaḥ || 7 ||
    vibhūṣaṇa surāpagā śucitarālavālāvalī-
    valadbahalasīkara-prakarasēkasaṁvardhitā |
    mahēśvara suradrumasphurita-sajjaṭāmañjarī
    namajjanaphalapradā mama nu hanta bhūyādiyam || 8 ||
    bahirviṣayasaṅgati-pratinivartitākṣāpalē-
    ssamādhikalitātmanaḥ paśupatēraśēṣātmanaḥ |
    śirassurasarittaṭī-kuṭilakalpakalpadrumaṁ
    niśākara kalāmahaṁ vaṭuvimr̥ṣyamāṇāṁ bhajē || 9 ||
    tvadīya suravāhinī vimalavāridhārāvala-
    jjaṭāgahanagāhinī matiriyaṁ mama krāmatu |
    surōttamasarittaṭī-viṭapitāṭavī prōllasa-t
    ttapasvi-pariṣattulāmamala mallikābha prabhō || 10 ||
    iti śrīlaṅkēśvaraviracitā śivastutiḥ ||

  • @vik76v
    @vik76v Місяць тому +1

    Hi - is this available via Amazon UK at all ? Great video 🙏🏼

    • @authorkoushik
      @authorkoushik  Місяць тому

      @@vik76v yes it's available www.amazon.co.uk/Varahi-Dvadashanama-Stotram-Twelve-Lalitopakhyana-ebook/dp/B0CW1JMQG5
      Thank you. I am happy to know you liked the video

    • @vik76v
      @vik76v Місяць тому +1

      Many thanks 🙏🏼 ordered it 👍

  • @NOTMYCIRCUSNOTMYMONKEY
    @NOTMYCIRCUSNOTMYMONKEY 25 днів тому +1

    Dear Sir @authorkoushik
    can you please post Anthakasura shiva stotram and Himalaya Krutha Shiva Stotram
    Only song and later explanation. I want to recite this in temple tomorrow .2500 year old temple located in My native please sir .Your pronunciation and explanation are clean and vibrant.

    • @authorkoushik
      @authorkoushik  25 днів тому

      @@NOTMYCIRCUSNOTMYMONKEY can you also tell me the source of the stitra please

    • @NOTMYCIRCUSNOTMYMONKEY
      @NOTMYCIRCUSNOTMYMONKEY 25 днів тому +1

      @@authorkoushik
      I think Himalaya krutha stotram was si g by Himavan and Anthakasura krutha by anthaka so he was accepted as son of parvathi and shiva and his sins are removed

    • @NOTMYCIRCUSNOTMYMONKEY
      @NOTMYCIRCUSNOTMYMONKEY 25 днів тому

      @@authorkoushik
      Source :Brhama vaivartha purane - Himalaya Krutham
      The "Himalaya Kritha Shiva Stotram" is a devotional hymn dedicated to Lord Shiva, composed by the great sage Himalaya, also known as Himavat, the personification of the Himalaya mountains and father of Goddess Parvati.
      Story Behind the Stotram:
      According to Hindu mythology, the story of the "Himalaya Kritha Shiva Stotram" is linked to the marriage of Lord Shiva and Goddess Parvati. Himavat, the king of the mountains, was deeply devoted to Lord Shiva and had immense respect for him. However, as a father, he was initially concerned about giving his daughter, Parvati, in marriage to Shiva, who was known for his ascetic lifestyle and unconventional appearance.
      To understand Shiva better and seek blessings for his daughter’s union with him, Himavat decided to compose a hymn in praise of Lord Shiva. This hymn, known as the "Himalaya Kritha Shiva Stotram," was a way for Himavat to express his reverence and admiration for Shiva, acknowledging his greatness, divine qualities, and supreme nature.
      The stotram highlights the various attributes of Lord Shiva, describing his form, his cosmic role as the destroyer, and his deep connection with the universe. Through this hymn, Himavat seeks Shiva's blessings and protection, ensuring that Parvati's marriage to Shiva would be a prosperous and blessed union.
      The "Himalaya Kritha Shiva Stotram" is often recited by devotees of Lord Shiva to invoke his blessings and to seek his protection and grace.
      Can you please send test mail to my id : So I can send the details : rambadran@hotmail.com

    • @NOTMYCIRCUSNOTMYMONKEY
      @NOTMYCIRCUSNOTMYMONKEY 25 днів тому

      Andhaka Kruta Parvati Stuti - Koorma Purana
      athāndhako maheśvarīṃ dadarśa devapārśvagām .
      papāta daṇḍavatkṣitau nanāma pādapadmayoḥ ..
      andhakovāca .
      namāmi devavallabhāmanādimadrijāmimām .
      yataḥ pradhānapūruṣau nihanti yā'khilaṃ jagat .. 1..
      vibhāti yā śivāsane śivena sākamavyayā
      hiraṇmaye a'tinirmale namāmi tāṃ himādrijām .
      yadantarākhilaṃ jagajjaganti yānti saṅkṣayaṃ
      namāmi yatra tāmumāmaśeṣabhedavarjitām .. 2..
      na jāyate na hīyate na varddhate ca tāmumāṃ
      namāmi yā guṇātigāṃ girīśaputrikāmimām .
      kṣamasva devi śailaje kṛtaṃ mayā vimohitaṃ
      surāsurairnamaskṛtaṃ namāmi te padāmbujam .. 3..
      itthaṃ bhagavatī gaurī bhaktinamreṇa pārvatī .
      saṃstutā daityapatinā putratve jagṛhe'ndhakam .. 4..
      iti kūrmapurāṇe pūrvabhāge ṣoḍaśādhyāyāntargataṃ
      andhakakṛtaṃ pārvatīstotraṃ samāptam .

    • @authorkoushik
      @authorkoushik  25 днів тому

      @@NOTMYCIRCUSNOTMYMONKEY understood that . These occasions are described in multiple puranas , hence I had to ask you which version are you wanting to listen

  • @NOTMYCIRCUSNOTMYMONKEY
    @NOTMYCIRCUSNOTMYMONKEY 25 днів тому

    Himalaya Kurta Shiva Stotram
    Himalaya Uvacha |
    tvam brahma shrishti kartha cha tvam vishnu paripalakaha|
    tvam shiva shivado:’ nanthah sarva samhara karakah ! ||1||
    tvam eashwaro guatito jotirupah sanathanah |
    prakruthi prakruthi shascha prakrath prakruteh parah ||2||
    nanarupavidhata tvam bhakthanam dhyana hetave |
    yesu repeshu yat`priti statta drupam bibbharshi ca ||3||
    suryasthvam shrishtijanaka aadharaaram sarva thejasam |
    somastvam sasyapata cha statam sita rashmina ||4||
    vaayustvam varunas thvam cha tvam agnih sarvadhahakah |
    indra stvam deve`rajas cha kale mruthyur yamas thatha ||5||
    mruthyunjayo mruthyuh` mruthyuh kala`kalo yaman`thakah |
    vedastvam veda`kartha cha veda`vedan`garparagah ||6||
    vidusam janakastvam cha vidvams cha vidhusam guruh |
    mantrastvam hi japas tvam hi tapas tvam tatphala paradah ||7||
    vak tvam vagadhi devi-tvam tat`kartha tadguruh svayam |
    ahoo sarasvati-bijam kastvam stotumihesvarah ||8||
    ityevamuktva sailendra`stasthatu dhrtva padam`bujam |
    tadrovaca tama`bodhya cavaruhya vrsacchivah ||9||
    stotrametan mahapunyam tri-sandhyam yah pathen-narah |
    mucyete sarvapapebhyo bhayebhyasca bhavarnave ||10||
    aputro labhate putram masamekam pathedyadi |
    bharyahino labhedbharyam susilam sumanoharam ||11||
    cirakala gatam vastu labhate sahasa dhruvam |
    rajyabhrasto labhedrajyam sankarasya prasdadatah ||12||
    kara`gare ssmasane cha satrugraste:’ ti-sankate |
    gabhire:’ti`jalakirnee bhagnapote visadan~e ||13||
    ranamadhye mahabhite himsarajantusamanvite |
    sarvato mucyate stutva sankarasya prasadatah ||14||
    iti sri brahmavaivarte mahapurane Sri Krishna janma khande ashtatrimso:’adhyaye
    himalayakrta sivastotram | Sampoornam !.