Dashakam 93 Lessons of Gurus part 3

Поділитися
Вставка
  • Опубліковано 5 лип 2024
  • Daśakam: 93 -- Lessons from the 25 Gurus
    bandhusnehaṁ vijahyāṁ tava hi karuṇayā tvayyupāveśitātmā
    sarvaṁ tyaktvā chareyaṁ sakalamapi jagadvikṣya māyāvilāsam
    nānātvād bhrāntijanyāt sati khalu guṇadOṣāvabOdhe vidhirvā
    vyāsedhO vā kathaṁ tau tvayi nihitamatervitavaiṣamyabuddheḥ || 93-1 ||
    kṣuttṛiṣṇālOpamātre satatakṛitadhiyO jantavaḥ santyanantāstebhyO
    vijnānavattvāt puruṣa iha varastajjanirdurlabhaiva
    tatrāpyātmā(a)(a)tmanaḥ syātsuhṛidapi cha ripuryastvayi nyastachetāstāpOchChitterupāyaṁ
    smarati sa hi suhṛit svātmavairi tatO(a)nyaḥ || 93-2 ||
    tvatkāruṇye pravṛitte ka iva na hi gururlOkavṛitte(a)pi bhūman
    sarvākrāntā(a)pi bhūmirnahi chalati tatassatkṣamāṁ śikṣayeyam
    gṛihṇiyāmiśa samirāt
    vyāptatvaṁ chātmanO me gaganaguruvaśādbhātu nirlepatā cha || 93-3 ||
    svachChaḥ syāṁ pāvanO(a)haṁ madhura udakavadvahnivanmā sma gṛihṇāṁ
    sarvānninO(a)pi dOṣaṁ taruṣu tamiva māṁ sarvabhūteṣvaveyām
    puṣṭirnaṣṭiḥ kalānāṁ śaśina iva tanOrnātmanO(a)stiti vidyāṁ
    tOyādivyastamārtāṇḍavadapi cha tanuṣvekatāṁ tvatprasādāt || 93-4 ||
    snehādvyādhāsta putra vyasanamṛita kapOtāyitO mā sma bhūvaṁ
    prāptaṁ prāśnan saheya kṣudhamapi śayuvat sindhuvatsyāmagādhaḥ
    māpaptaṁ yOṣidādau śikhini śalabhavat bhṛingavatsārabhāgi
    bhūyāsaṁ kintu tadvaddhanachayanavaśānmā(a)hamiśa praṇeśam || 93-5 ||
    mā badhyāsaṁ taruṇyā gaja iva vaśayā nārjayeyaṁ dhanaughaṁ
    hartā(a)nyastaṁ hi mādhvi hara iva mṛigavanmā muhaṁ grāmyagitaiḥ
    nātyāsajjeya bhOjye jhaṣa iva baḍiśe pingalāvannirāśaḥ
    supyāṁ bhartavya yOgāt kurara iva vibhO sāmiṣO(a)nyairna hanyai || 93-6 ||
    varteya tyaktamānaḥ sukhamati śiśuvannissahāyaśchareyaṁ
    kanyāyā ekaśeṣO valaya iva vibhO varjitānyOnyaghOṣaḥ
    tvachchittO nāvabudhyai paramiṣukṛidiva kṣmābhṛidāyāna ghOṣaṁ
    geheṣvanya praṇiteṣvahiriva nivasānyundurOrmandireṣu || 93-7 ||
    tvayyeva tvatkṛitaṁ taṁ kṣapayasi jagadityūrṇa nābhātpratiyāṁ
    tvachchintā tvatsvarūpaṁ kuruta iti dṛiḍhaṁ śikṣaye peśakārāt
    viḍbhasmātmā cha dehO bhavati guruvarO yO vivekaṁ viraktiṁ
    dhatte sanchintyamānO mama tu bahurujā piḍitO(a)yaṁ viśeṣāt || 93-8 ||
    hi hi me dehamOhaṁ tyaja pavanapurādhiśa yatperamahetOḥ
    gehe vitte kalatrādiṣu cha vivaśitāstvatpadaṁ vismaranti
    sO(a)yaṁ vahneḥ śunO vā paramiha parataḥ sāmprataṁ chākṣikarṇa
    tvagjihvādyā vikarṣantyavaśamata itaḥ kO(a)pi na tvatpadābje || 93-9 ||
    durvārO dehamOhO yadi punaradhunā tarhi niśśeṣarOgān
    hṛitvā bhaktiṁ draḍhiṣṭhāṁ kuru tava padapankeruhe pankajākṣa
    nūnaṁ nānābhavānte samadhigatamimaṁ muktidaṁ vipradehaṁ
    kṣudre hā hanta mā mā kṣipa viṣayarase pāhi māṁ māruteśa || 93-10 ||

КОМЕНТАРІ •