Madālasā | SANSKRIT SONG from The Mārkaṇḍeya Purāṇa

Поділитися
Вставка
  • Опубліковано 1 жов 2024
  • Madālasā sings to her son (🎵composed by Gaiea in Raag Kafi)
    This song was a commission from the School of Practical Philosophy in Australia.
    Sanskrit Text:
    शुद्दोऽसि बुद्धोऽसि निरञ्जनोऽसि
    सँसारमाया परिवर्जितोऽसि
    सँसारस्वप्नँ त्यज मोहनिद्राँ
    मदालसोल्लपमुवाच पुत्रम्।
    शुद्धोऽसि रे तात न तेऽस्ति नाम
    कृतँ हि ते कल्पनयाधुनैव।
    पञ्चात्मकं देहँ इदँ न तेऽस्ति
    नैवास्य त्वँ रोदिषि कस्य हेतो॥
    न वा भवान् रोदिति विक्ष्वजन्मा
    शदोऽयमयाध्य महीशसूनूम्।
    विकल्पयमानो विविधैर्गुणैस्ते
    गुणाश्च भौताः सकलेन्दियेषु॥
    भूतनि भूतैः परिदुर्बलानि
    वृद्धिँ समायान्ति यथेह पुँसः।
    अन्नाम्बुपानादिभिरेव तस्मात्
    न तेऽस्ति वृद्धिर् न च तेऽस्ति हानिः॥
    त्वम् कँचुके शीर्यमाणे निजोस्मिन्
    तस्मिन् देहे मूढताँ मा व्रजेथाः।
    शुभाशुभौः कर्मभिर्देहमेतत्
    मृदादिभिः कँचुकस्ते पिनद्धः॥
    तातेति किँचित् तनयेति किँचित्
    अँबेति किँचिद्धयितेति किँचित्।
    ममेति किँचिन्न ममेति किँचित्
    त्वम् भूतसँघँ बहु मा लपेथाः ॥
    दुःखानि दुःखोपशमाय भोगान्
    सुखाय जानाति विमूढचेताः।
    तान्येव दुःखानि पुनः सुखानि
    जानाति विद्वानविमूढचेताः॥
    यानँ क्षितौ तत्र गतश्च देहो
    देहेऽपि चान्यः पुरुषो निविष्टः।
    ममत्वमुर्व्यां न यथा तथास्मिन्
    देहेऽतिमात्रँ बत मूढतैषा।
    And here is the Sanskrit in Transliteration so you can sing along:
    śuddo'si buddhosi buddho'si nirañjano'si
    sam̐sāramāyā parivarjito'si
    sam̐sārasvapnam̐ tyaja mohanidrām̐
    madālasollapamuvāca putram।
    śuddho'si re tāta na te'sti nāma
    kṛtam̐ hi te kalpanayādhunaiva।
    pañcātmakaṃ deham̐ idam̐ na te'sti
    naivāsya tvam̐ rodiṣi kasya heto॥
    na vā bhavān roditi vikṣvajanmā
    śado'yamayādhya mahīśasūnūm।
    vikalpayamāno vividhairguṇaiste
    guṇāśca bhautāḥ sakalendiyeṣu॥
    bhūtani bhūtaiḥ paridurbalāni
    vṛddhim̐ samāyānti yatheha pum̐saḥ।
    annāmbupānādibhireva tasmāt
    na te'sti vṛddhir na ca te'sti hāniḥ॥
    tvam kam̐cuke śīryamāṇe nijosmin
    tasmin dehe mūḍhatām̐ mā vrajethāḥ।
    śubhāśubhauḥ karmabhirdehametat
    mṛdādibhiḥ kam̐cukaste pinaddhaḥ॥
    tāteti kim̐cit tanayeti kim̐cit
    am̐beti kim̐ciddhayiteti kim̐cit।
    mameti kim̐cinna mameti kim̐cit
    tvam bhūtasam̐gham̐ bahu mā lapethāḥ ॥
    duḥkhāni duḥkhopaśamāya bhogān
    sukhāya jānāti vimūḍhacetāḥ।
    tānyeva duḥkhāni punaḥ sukhāni
    jānāti vidvānavimūḍhacetāḥ॥
    yānam̐ kṣitau tatra gataśca deho
    dehe'pi cānyaḥ puruṣo niviṣṭaḥ।
    mamatvamurvyāṃ na yathā tathāsmin
    dehe'timātram̐ bata mūḍhataiṣā।
    See the story here:
    practicalphilo...
    Composed by Gaiea
    Produced by Auburn Jam Music
    / gaieasanskrit
    / gaieasanskrit

КОМЕНТАРІ • 10 тис.