विश्वनाथाष्टकम् | भगवान शिव की अनंत कृपा पाने हेतु | महर्षि व्यास रचित | Vishwanathashtakam

Поділитися
Вставка
  • Опубліковано 5 лют 2025
  • विश्वनाथाष्टकम् | भगवान शिव की अनंत कृपा पाने हेतु | महर्षि व्यास रचित | Vishwanathashtakam by Balram Pandey with pure Sanskrit lyrics 🚩🙏
    जन्म कुंडली बनवाने और विश्लेषण-हस्तरेखा-वास्तुशास्त्र-यज्ञ-शांति-पाठ आदि किसी भी प्रकार की पूजा-पाठ करवाने और ज्योतिष के लिए हमसे संपर्क कर सकते हैं।
    संपर्क सूत्र - 8445108265
    ।। श्रीविश्वनाथाष्टकम् ।।
    गङ्गातरङ्गरमणीयजटाकलापं
    गौरीनिरन्तरविभूषितवामभागम्
    नारायणप्रियमनङ्गमदापहारं ।
    वाराणसीपुरपतिं भज विश्वनाथम्॥१॥
    वाचामगोचरमनेकगुणस्वरूपं
    वागीशविष्णुसुरसेवितपादपीठम् ।
    वामेन विग्रहवरेण कलत्रवन्तं । वाराणसी० ॥ २ ॥
    भूताधिपं भुजगभूषणभूषिताङ्गं
    व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम् ।
    पाशाङ्कुशाभयवरप्रदशूलपाणिं । वाराणसी० ॥३॥
    शीतांशुशोभितकिरीटविराजमानं
    भालेक्षणानलविशोषितपञ्चबाणम् ।
    नागाधिपारचितभासुरकर्णपूरं । वाराणसी० ॥४॥
    पञ्चाननं दुरितमत्तमतङ्गजानां
    नागान्तकं दनुजपुङ्गवपन्नगानाम्।
    दावानलं मरणशोकजराटवीनां । वाराणसी ० ॥ ५ ॥
    तेजोमयं सगुणनिर्गुणमद्वितीय-
    मानन्दकन्दमपराजितमप्रमेयम् ।
    नागात्मकं सकलनिष्कलमात्मरूपं । वाराणसी० ॥ ६ ॥
    रागादिदोषरहितं स्वजनानुरागं
    वैराग्यशान्तिनिलयं गिरिजासहायम् ।
    माधुर्यधैर्यसुभगं गरलाभिरामं । वाराणसी० ॥ ७ ॥
    आशां विहाय परिहृत्य परस्य निन्दां
    पापे रतिं च सुनिवार्य मनः समाधौ ।
    आदाय हृत्कमलमध्यगतं परेशं । वाराणसी० ॥ ८ ॥
    वाराणसीपुरपतेः स्तवनं शिवस्य
    व्याख्यातमष्टकमिदं पठते मनुष्यः ।
    विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं
    सम्प्राप्य देहविलये लभते च मोक्षम् ॥ ९ ॥
    विश्वनाथाष्टकमिदं यः पठेच्छिवसन्निधौ ।
    शिवलोकमवाप्नोति शिवेन सह मोदते ॥ १० ॥
    ।। श्रीमहर्षिव्यासप्रणीतं श्रीविश्वनाथाष्टकं ।।
    आप हमारे इस भगवद् कार्य में सहयोग प्रदान कर सकते हैं। जिससे हम सनातन धर्म के धार्मिक पुस्तकों को खरीदकर, आप सभी में उसका प्रचार-प्रसार कर सकें।
    To help us:-
    [Bharat 🇮🇳]-
    Google pay/PhonePe = 7295841147
    [From outside Bharat 🌎]
    Paypal- www.paypal.me/...
    Razorpay- rzp.io/l/TJnsmFR
    Telegram Group = t.me/BalramPan...
    Email- sanskritbalram@gmail.com
    #mahadev #kashi #kashivishwanath #sanatandharma #sanskrit #stotram #balrampandeysanskrit

КОМЕНТАРІ • 3