विश्वनाथाष्टकम् | भगवान शिव की अनंत कृपा पाने हेतु | महर्षि व्यास रचित | Vishwanathashtakam
Вставка
- Опубліковано 5 лют 2025
- विश्वनाथाष्टकम् | भगवान शिव की अनंत कृपा पाने हेतु | महर्षि व्यास रचित | Vishwanathashtakam by Balram Pandey with pure Sanskrit lyrics 🚩🙏
जन्म कुंडली बनवाने और विश्लेषण-हस्तरेखा-वास्तुशास्त्र-यज्ञ-शांति-पाठ आदि किसी भी प्रकार की पूजा-पाठ करवाने और ज्योतिष के लिए हमसे संपर्क कर सकते हैं।
संपर्क सूत्र - 8445108265
।। श्रीविश्वनाथाष्टकम् ।।
गङ्गातरङ्गरमणीयजटाकलापं
गौरीनिरन्तरविभूषितवामभागम्
नारायणप्रियमनङ्गमदापहारं ।
वाराणसीपुरपतिं भज विश्वनाथम्॥१॥
वाचामगोचरमनेकगुणस्वरूपं
वागीशविष्णुसुरसेवितपादपीठम् ।
वामेन विग्रहवरेण कलत्रवन्तं । वाराणसी० ॥ २ ॥
भूताधिपं भुजगभूषणभूषिताङ्गं
व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम् ।
पाशाङ्कुशाभयवरप्रदशूलपाणिं । वाराणसी० ॥३॥
शीतांशुशोभितकिरीटविराजमानं
भालेक्षणानलविशोषितपञ्चबाणम् ।
नागाधिपारचितभासुरकर्णपूरं । वाराणसी० ॥४॥
पञ्चाननं दुरितमत्तमतङ्गजानां
नागान्तकं दनुजपुङ्गवपन्नगानाम्।
दावानलं मरणशोकजराटवीनां । वाराणसी ० ॥ ५ ॥
तेजोमयं सगुणनिर्गुणमद्वितीय-
मानन्दकन्दमपराजितमप्रमेयम् ।
नागात्मकं सकलनिष्कलमात्मरूपं । वाराणसी० ॥ ६ ॥
रागादिदोषरहितं स्वजनानुरागं
वैराग्यशान्तिनिलयं गिरिजासहायम् ।
माधुर्यधैर्यसुभगं गरलाभिरामं । वाराणसी० ॥ ७ ॥
आशां विहाय परिहृत्य परस्य निन्दां
पापे रतिं च सुनिवार्य मनः समाधौ ।
आदाय हृत्कमलमध्यगतं परेशं । वाराणसी० ॥ ८ ॥
वाराणसीपुरपतेः स्तवनं शिवस्य
व्याख्यातमष्टकमिदं पठते मनुष्यः ।
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं
सम्प्राप्य देहविलये लभते च मोक्षम् ॥ ९ ॥
विश्वनाथाष्टकमिदं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ १० ॥
।। श्रीमहर्षिव्यासप्रणीतं श्रीविश्वनाथाष्टकं ।।
आप हमारे इस भगवद् कार्य में सहयोग प्रदान कर सकते हैं। जिससे हम सनातन धर्म के धार्मिक पुस्तकों को खरीदकर, आप सभी में उसका प्रचार-प्रसार कर सकें।
To help us:-
[Bharat 🇮🇳]-
Google pay/PhonePe = 7295841147
[From outside Bharat 🌎]
Paypal- www.paypal.me/...
Razorpay- rzp.io/l/TJnsmFR
Telegram Group = t.me/BalramPan...
Email- sanskritbalram@gmail.com
#mahadev #kashi #kashivishwanath #sanatandharma #sanskrit #stotram #balrampandeysanskrit
Har har Mahadev ❤
om namah shivay 🌹🙏🌹
Om namah shivay shivay namah Om