श्री नारायण कवचम्//सम्पूर्ण प्रकारका भय रोग तथा संकटबाट मुक्त पार्ने कवच।। शैलेश भट्टराई।।राधे राधे

Поділитися
Вставка
  • Опубліковано 9 лют 2025
  • श्री नारायण कवचम् /सम्पूर्ण प्रकारका संकट रोग आपत्ति नाशक कवच/ Narayan Kawach With Lyrics By Silesh Bhattarai/
    आदरणीय सज्जनवृन्द श्रीमद्भागवत महापुराणको षष्ठमस्कन्धमा वर्णित श्री नारायण कवचको पाठ तथा श्रवण गर्नाले सम्पूर्ण दु:ख कष्ट बाट छुटकारा पाउन सकिन्छ।।
    ➡️ Narrated/Voice- Sailesh Bhattarai
    ➡️ Find Me On Facebook-www.facebook.c...
    ➡️ • श्री नारायण कवचम्//सम्...
    #Narayan#Kawach#SanskritSloka#Vagawat#MostPowerFullSloka#ChannelSb#Plz#Like#Comment..
    अथ श्री नारायण कवचम्।।
    श्री परमात्मने नम:।।
    आत्मानं परमं ध्यायेद् ध्येयं षट्शक्तिभिर्युतम्।
    विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत्।।११
    ओम् हरिर्विदध्यान्मम सर्वरक्षां
    न्यस्ताङ्घ्रिपद्म: पतगेन्द्रपृष्ठे।
    दरारिचर्मासिगदेषुचाप-
    पाशान् दधानो$ष्टगुणो$ष्टबाहु: ।।१२
    जलेषु मां रक्षतु मत्स्यमूर्ति-
    र्यादोगणेभ्यो वरुणस्य पाशात्।
    स्थलेषु मायावटुवामनो$व्यात्
    त्रिविक्रम: खे$वतु विश्वरुप: ।।१३
    दुर्गेष्वटव्याजिमुखादिषु प्रभु:
    पायान्नृसिंहो$सुरयूथपारि:।
    विमुञ्चतो यस्य महाट्टहासं
    दिशो विनेदुर्न्यपतंश्च गर्भा:।।१४
    रक्षत्वसौ माध्वनि यग्यकल्प:
    स्वदंष्ट्रयोन्नीतधरो वराह:।
    रामो$द्रिकूटेष्वथ विप्रवासे
    सलक्ष्मणो$व्याद् भरताग्रजो$स्मान्।।१५
    मामुग्रधर्मादखिलात् प्रमादा-
    न्नारायण: पातु नरश्च हासात्।
    दत्तस्त्वयोगादथ योगनाथ:
    पायाद् गुणेश: कपिल: कर्मबन्धात्।।१६
    सनत्कुमारो$वतु कामदेवा-
    द्धयशीर्षा मां पथि देवहेलनात्।
    देवर्षिवर्य: पुरुषार्चनान्तरात्
    कूर्मो हरिर्मां निरयादशेषात्।।१७
    धन्वन्तरिर्भगवान् पात्वपथ्याद्
    द्वन्द्वाद् भयादृषभो नर्जितात्मा।
    यग्यश्च‌ लोकादवताज्जनान्ताद्
    बलो‌ गणात् क्रोधवशादहीन्द्र:।।१८
    द्वैपायनो भगवानप्रबोधाद्
    बुद्धस्तु पाखण्डगणात् प्रमादात्।
    कल्कि: कले: कालमलात् प्रपातु
    धर्मावनायोरुकृतावतार:।।१९
    मां केशवो‌ गदया प्रातरव्याद्
    गोविन्द आसङ्गवमात्तवेणु:।
    नारायण: प्राह्ण उदात्तशक्ति-
    र्मध्यन्दिने विष्णुररीन्द्रपाणि:।।२०
    देवो$पराह्णे मधुहोग्रधन्वा
    सायं त्रिधामावतु माधवो माम्।
    दोषे ह्रषीकेश उतार्धरात्रे
    निशीथ एको$वतु‌पद्मनाभ:।।२१
    श्रीवत्सधामापररात्र ईश:
    प्रत्यूष ईशो$सिधरो जनार्दन: ।
    दामोदरो$व्यादनुसन्ध्यं प्रभाते
    विश्वेश्वरो भगवान् कालमूर्ति:।।२२
    चक्रं युगान्तानलतिग्मनेमि
    भ्रमत् समन्ताद् भगवत्प्रयुक्तम्।
    दन्दग्धि दन्दग्ध्यरिसैन्यमाशु
    कक्षं यथा वातसखे हुताश:।।२३
    गदे$शनिस्पर्शनविस्फुलिङ्गे
    निष्पिण्ढि निष्पिण्ढ्यजितप्रयासि।
    कूष्माण्डवैनायकयक्षरक्षो-
    भूतग्रहांश्चूर्णय चूर्णयारीन्।।२४
    त्वं यातुधानप्रमथप्रेतमातृ-
    पिशाचविप्रग्रहघोरदृष्टीन्।
    दरेन्द्र विद्रावय कृष्णपूरितो
    भीमस्वनो$रेर्हदयानि कम्पयन्।।२५
    त्वं तिग्मधारासिवरारिसैन्य-
    मीशप्रयुक्तो नम छिन्धि छिन्धि।
    चक्षूंषि चर्मञ्छतचन्द्र छादय
    द्विषामघोनां हर पापचक्षुषाम्।।२६
    यन्नो भयं ग्रहेभ्यो$भूत् केतुभ्यो नृभ्य एव च।
    सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्यों$होभ्य एव वा।।२७
    सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात्।
    प्रयान्तु संक्षयं सद्यो ये न : श्रेय: प्रतिपका:।।२८
    गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमय: प्रभु:
    रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेन : स्वनामभि:।।२९
    सर्वापद्भ्यो हरेर्नामरुपयानायुधानि न:
    बुद्धीन्द्रियमन: प्राणान्त पान्तु पार्षदभूषणा:।।३०
    यथा हि भगवानेव वस्तुत: सदसच्चयत्।
    सत्येनानेन न: सर्वे यान्तु नाशमुपद्रवा:।।३१
    यथैकात्म्यानुभावानां विकल्पसहित: स्वयम्।
    भूषणायुधलिङ्गाख्या धत्ते शक्ती: स्वमायया।।३२
    तेनैव सत्यमानेन सर्वग्यो भगवान् हरि:।
    पातु सर्वै : स्वरुपैर्न : सदा सर्वत्र सर्वग:।।३३
    विदिक्षु दिक्षूध्वमध: समन्ता-
    दन्तर्बहिर्भगवान् नरसिंह:।
    प्रहापयँल्लोकभयं स्वनेन
    स्वतेजसा ग्रस्तसमस्तेजा:।।३४
    मघवन्निदमाख्यातं वर्म नारायणात्मकम्।
    विजेष्यस्यञ्जसा येन दंशितो$सुरयूथपान्।।३५
    एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा।
    पदा वा संस्पृशेत् सद्य : साध्वसात् स विमुच्यते।।३६
    न कुतश्चिद् भयं तस्य विद्यां धारयतो भवेत्।
    राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित्।।३७
    इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विज:।
    योगधारणया स्वाङ्गं जहौ स मरुधन्वनि।।३८
    तस्योपरि विमानेन गन्धर्वपतिरेकदा।
    ययौ चितरथ: स्त्रीभिर्वृतो यत्र द्विजक्षय:।।३९
    गगनान्न्यपतत् सद्य: सविनाको ह्यवाक् शिरा:
    स वालखिल्यवचनाद्स्थीन्यादाय विस्मित:।
    प्रसस्त प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात्।।४०
    श्री शुक उवाच
    य इदं श्रृणुयात् काले यो धारयति चादृत:।
    तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात्।।४१
    एतां विद्यामधिगतो विश्वरुपाच्छतक्रतु:।
    त्रैलोक्य लक्ष्मीं बुभुजे विनिर्जित्य मृधे$सुरान्।४२

КОМЕНТАРІ •