Aparoksha Anubhuti 03

Поділитися
Вставка
  • Опубліковано 31 січ 2021
  • Swami Dayananda Saraswati 2006
    arshavidya.org
    अपरोक्षानुभूतिः (आदि शङ्कराचार्यः)
    aparokṣānubhūtiḥ (attributed to Adi Shankaracharya)
    श्रीहरिं परमानन्दमुपदेष्टारमीश्वरम् ।
    व्यापकं सर्वलोकानां कारणं तं नमाम्यहम् ॥ १॥
    śrīhariṃ paramānandamupadeṣṭāramīśvaram .
    vyāpakaṃ sarvalokānāṃ kāraṇaṃ taṃ namāmyaham .. 1..
    अपरोक्षानुभूतिर्वै प्रोच्यते मोक्षसिद्धये ।
    सद्भिरेषा प्रयत्नेन वीक्षणीया मुहुर्मुहुः ॥ २॥
    aparokṣānubhūtirvai procyate mokṣasiddhaye .
    sadbhireṣā prayatnena vīkṣaṇīyā muhurmuhuḥ .. 2..
    स्ववर्णाश्रमधर्मेण तपसा हरितोषणात् ।
    साधनं प्रभवेत्पुंसां वैराग्यादि चतुष्टयम् ॥ ३॥
    svavarṇāśramadharmeṇa tapasā haritoṣaṇāt .
    sādhanaṃ prabhavetpuṃsāṃ vairāgyādi catuṣṭayam .. 3..
    ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु ।
    यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥ ४॥
    brahmādisthāvarānteṣu vairāgyaṃ viṣayeṣvanu .
    yathaiva kākaviṣṭhāyāṃ vairāgyaṃ taddhi nirmalam .. 4..
    नित्यमात्मस्वरूपं हि दृश्यं तद्विपरीतगम् ।
    एवं यो निश्चयः सम्यग्विवेको वस्तुनः स वै ॥ ५॥
    nityamātmasvarūpaṃ hi dṛśyaṃ tadviparītagam .
    evaṃ yo niścayaḥ samyagviveko vastunaḥ sa vai .. 5..
    सदैव वासनात्यागः शमोऽयमिति शब्दितः ।
    निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते ॥ ६॥
    sadaiva vāsanātyāgaḥ śamo'yamiti śabditaḥ .
    nigraho bāhyavṛttīnāṃ dama ityabhidhīyate .. 6..
    विषयेभ्यः परावृत्तिः परमोपरतिर्हि सा ।
    सहनं सर्वदुःखानां तितिक्षा सा शुभा मता ॥ ७॥
    viṣayebhyaḥ parāvṛttiḥ paramoparatirhi sā .
    sahanaṃ sarvaduḥkhānāṃ titikṣā sā śubhā matā .. 7..
    निगमाचार्यवाक्येषु भक्तिः श्रद्धेति विश्रुता ।
    चित्तैकाग्र्यं तु सल्लक्ष्ये समाधानमिति स्मृतम् ॥ ८॥
    nigamācāryavākyeṣu bhaktiḥ śraddheti viśrutā .
    cittaikāgryaṃ tu sallakṣye samādhānamiti smṛtam .. 8..
    संसारबन्धनिर्मुक्तिः कथं स्यान्मे दयानिधे ।
    इति या सुदृढा बुद्धिर्वक्तव्या सा मुमुक्षुता ॥ ९॥
    saṃsārabandhanirmuktiḥ kathaṃ syānme dayānidhe .
    iti yā sudṛḍhā buddhirvaktavyā sā mumukṣutā .. 9..
    उक्तसाधनयुक्तेन विचारः पुरुषेण हि ।
    कर्तव्यो ज्ञानसिद्ध्यर्थमात्मनः शुभमिच्छता ॥ १०॥
    uktasādhanayuktena vicāraḥ puruṣeṇa hi .
    kartavyo jñānasiddhyarthamātmanaḥ śubhamicchatā .. 10..

КОМЕНТАРІ •