Це відео не доступне.
Перепрошуємо.

Aparoksha Anubhuti 12

Поділитися
Вставка
  • Опубліковано 15 лют 2021
  • Swami Dayananda Saraswati 2006
    arshavidya.org
    अपरोक्षानुभूतिः (आदि शङ्कराचार्यः)
    aparokṣānubhūtiḥ (attributed to Adi Shankaracharya)
    श्रीहरिं परमानन्दमुपदेष्टारमीश्वरम् ।
    व्यापकं सर्वलोकानां कारणं तं नमाम्यहम् ॥ १॥
    śrīhariṃ paramānandamupadeṣṭāramīśvaram .
    vyāpakaṃ sarvalokānāṃ kāraṇaṃ taṃ namāmyaham .. 1..
    अपरोक्षानुभूतिर्वै प्रोच्यते मोक्षसिद्धये ।
    सद्भिरेषा प्रयत्नेन वीक्षणीया मुहुर्मुहुः ॥ २॥
    aparokṣānubhūtirvai procyate mokṣasiddhaye .
    sadbhireṣā prayatnena vīkṣaṇīyā muhurmuhuḥ .. 2..
    स्ववर्णाश्रमधर्मेण तपसा हरितोषणात् ।
    साधनं प्रभवेत्पुंसां वैराग्यादि चतुष्टयम् ॥ ३॥
    svavarṇāśramadharmeṇa tapasā haritoṣaṇāt .
    sādhanaṃ prabhavetpuṃsāṃ vairāgyādi catuṣṭayam .. 3..
    ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु ।
    यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥ ४॥
    brahmādisthāvarānteṣu vairāgyaṃ viṣayeṣvanu .
    yathaiva kākaviṣṭhāyāṃ vairāgyaṃ taddhi nirmalam .. 4..
    नित्यमात्मस्वरूपं हि दृश्यं तद्विपरीतगम् ।
    एवं यो निश्चयः सम्यग्विवेको वस्तुनः स वै ॥ ५॥
    nityamātmasvarūpaṃ hi dṛśyaṃ tadviparītagam .
    evaṃ yo niścayaḥ samyagviveko vastunaḥ sa vai .. 5..
    सदैव वासनात्यागः शमोऽयमिति शब्दितः ।
    निग्रहो बाह्यवृत्तीनां दम इत्यभिधीयते ॥ ६॥
    sadaiva vāsanātyāgaḥ śamo'yamiti śabditaḥ .
    nigraho bāhyavṛttīnāṃ dama ityabhidhīyate .. 6..
    विषयेभ्यः परावृत्तिः परमोपरतिर्हि सा ।
    सहनं सर्वदुःखानां तितिक्षा सा शुभा मता ॥ ७॥
    viṣayebhyaḥ parāvṛttiḥ paramoparatirhi sā .
    sahanaṃ sarvaduḥkhānāṃ titikṣā sā śubhā matā .. 7..
    निगमाचार्यवाक्येषु भक्तिः श्रद्धेति विश्रुता ।
    चित्तैकाग्र्यं तु सल्लक्ष्ये समाधानमिति स्मृतम् ॥ ८॥
    nigamācāryavākyeṣu bhaktiḥ śraddheti viśrutā .
    cittaikāgryaṃ tu sallakṣye samādhānamiti smṛtam .. 8..
    संसारबन्धनिर्मुक्तिः कथं स्यान्मे दयानिधे ।
    इति या सुदृढा बुद्धिर्वक्तव्या सा मुमुक्षुता ॥ ९॥
    saṃsārabandhanirmuktiḥ kathaṃ syānme dayānidhe .
    iti yā sudṛḍhā buddhirvaktavyā sā mumukṣutā .. 9..
    उक्तसाधनयुक्तेन विचारः पुरुषेण हि ।
    कर्तव्यो ज्ञानसिद्ध्यर्थमात्मनः शुभमिच्छता ॥ १०॥
    uktasādhanayuktena vicāraḥ puruṣeṇa hi .
    kartavyo jñānasiddhyarthamātmanaḥ śubhamicchatā .. 10..
    नोत्पद्यते विना ज्ञानं विचारेणान्यसाधनैः ।
    यथा पदार्थभानं हि प्रकाशेन विना क्वचित् ॥ ११॥
    notpadyate vinā jñānaṃ vicāreṇānyasādhanaiḥ .
    yathā padārthabhānaṃ hi prakāśena vinā kvacit .. 11..
    कोऽहं कथमिदं जातं को वै कर्ताऽस्य विद्यते ।
    उपादानं किमस्तीह विचारः सोऽयमीदृशः ॥ १२॥
    ko'haṃ kathamidaṃ jātaṃ ko vai kartā'sya vidyate .
    upādānaṃ kimastīha vicāraḥ so'yamīdṛśaḥ .. 12..
    नाहं भूतगणो देहो नाहं चाक्षगणस्तथा ।
    एतद्विलक्षणः कश्चिद्विचारः सोऽयमीदृशः ॥ १३॥
    nāhaṃ bhūtagaṇo deho nāhaṃ cākṣagaṇastathā .
    etadvilakṣaṇaḥ kaścidvicāraḥ so'yamīdṛśaḥ .. 13..
    अज्ञानप्रभवं सर्वं ज्ञानेन प्रविलीयते ।
    सङ्कल्पो विविधः कर्ता विचारः सोऽयमीदृशः ॥ १४॥
    ajñānaprabhavaṃ sarvaṃ jñānena pravilīyate .
    saṅkalpo vividhaḥ kartā vicāraḥ so'yamīdṛśaḥ .. 14..
    एतयोर्यदुपादानमेकं सूक्ष्मं सदव्ययम् ।
    यथैव मृद्घटादीनां विचारः सोऽयमीदृशः ॥ १५॥
    etayoryadupādānamekaṃ sūkṣmaṃ sadavyayam .
    yathaiva mṛdghaṭādīnāṃ vicāraḥ so'yamīdṛśaḥ .. 15..
    अहमेकोऽपि सूक्ष्मश्च ज्ञाता साक्षी सदव्ययः ।
    तदहं नात्र सन्देहो विचारः सोऽयमीदृशः ॥ १६॥
    ahameko'pi sūkṣmaśca jñātā sākṣī sadavyayaḥ .
    tadahaṃ nātra sandeho vicāraḥ so'yamīdṛśaḥ .. 16..
    आत्मा विनिष्कलो ह्येको देहो बहुभिरावृतः ।
    तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १७॥
    ātmā viniṣkalo hyeko deho bahubhirāvṛtaḥ .
    tayoraikyaṃ prapaśyanti kimajñānamataḥ param .. 17..
    आत्मा नियामकश्चान्तर्देहो बाह्यो नियम्यकः ।
    तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १८॥
    ātmā niyāmakaścāntardeho bāhyo niyamyakaḥ .
    tayoraikyaṃ prapaśyanti kimajñānamataḥ param .. 18..
    आत्मा ज्ञानमयः पुण्यो देहो मांसमयोऽशुचिः ।
    तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ १९॥
    ātmā jñānamayaḥ puṇyo deho māṃsamayo'śuciḥ .
    tayoraikyaṃ prapaśyanti kimajñānamataḥ param .. 19..
    आत्मा प्रकाशकः स्वच्छो देहस्तामस उच्यते ।
    तयोरैक्यं प्रपश्यन्ति किमज्ञानमतः परम् ॥ २०॥
    ātmā prakāśakaḥ svaccho dehastāmasa ucyate .
    tayoraikyaṃ prapaśyanti kimajñānamataḥ param .. 20..

КОМЕНТАРІ •