vidyalaye sanskrit vatavarnam - Chamu Krishna Shastry

Поділитися
Вставка
  • Опубліковано 3 чер 2015
  • vidyalaye sanskrit vatavarnam - Talk by Chamu Krishna Shastry on bringing Samskrit Environment at Schools

КОМЕНТАРІ • 42

  • @vasu5288
    @vasu5288 Рік тому

    अष्ट वर्षाणाम् अनंतरम् अपि पञ्चदश सहस्रं एवं दृष्टवन्तः एतत्। त्वरित गतिना एषः सन्देषः बहून् आकर्षयतउ, प्रएरयतउ इति मम आकांक्षा।🙏

  • @user-my6to9ig6t
    @user-my6to9ig6t 5 років тому +8

    महोदय चमूकृष्णस्य संस्कृतस्य कृते महान योगदानमं वर्तते।अहं भवन्तं धन्यवाद अर्पणं करोमि।

  • @kailashram3495
    @kailashram3495 5 років тому +6

    सत्यम्
    इत्थमेव अस्माभिराचरणीयम्

  • @pareshpatel5502
    @pareshpatel5502 5 років тому +11

    शास्त्रीमहोदय, भवता दर्शितः उत्तमः मार्गः संस्कृतस्य वातावरण निर्माणाय अस्ति। सनै सनै लोकभाषा भवेत् इति अस्माकं श्रद्धा।
    जयतु संस्कृतम्।

  • @trivediumeshsharma5921
    @trivediumeshsharma5921 Рік тому

    उत्तमम्।

  • @RAJENDRAKUMAR-hl1sv
    @RAJENDRAKUMAR-hl1sv 4 роки тому +4

    अवश्यं गुरुवर्य!

  • @rpkaushik5502
    @rpkaushik5502 4 роки тому +3

    महोदयाः कृतज्ञाः वयम् सर्वे भवताम् अनुग्रहेण । भवतां कृपा अस्माकमुपरि सदा एवमेव स्याद् इति आशासे ।। मया भवतां कृते केषां शब्दानां प्रयोगः करणीयः न जानामि किन्तु जानामि यद् भवन्तः संस्कृतमातुः एकोsन्यतमः सुपुत्रोsस्ति ।।

  • @HiteshShakya
    @HiteshShakya 6 років тому +7

    Thanks for this speech sir. Shashtri sir gave a great revelation about right method of learning and teaching sanskritam. The school method is disgusting.

  • @ladukishoresabata6005
    @ladukishoresabata6005 2 роки тому

    नमो नमः

  • @61namitasatpathy68
    @61namitasatpathy68 4 роки тому +2

    नमोनमः महोदयाः

  • @vkpandey6912
    @vkpandey6912 2 роки тому

    प्रणमामि🙏
    अहं माध्यमिक विद्यालये प्रवक्तास्मि मम विद्यालये संस्कृत वातावरणं पूर्णतया भविष्यति इति अहं प्रयासरतोस्मि भवतः मार्गदर्शनं अपेक्षितम्

  • @Samskritambharatiyasamskritich
    @Samskritambharatiyasamskritich 4 роки тому +1

    बहु सुन्दरं परिकल्पना महोदयस्य 💐💐🙏🏻🙏🏻

  • @pankajkumar-xu5iu
    @pankajkumar-xu5iu 4 роки тому +2

    निश्चयेन भवता दर्शितस्य मार्गस्य वयं कार्यरुपं दास्यामः।

  • @Gagan3434
    @Gagan3434 4 роки тому +2

    अति उत्तम कार्य अस्ति महोदय

  • @lakshminadimpalli2512
    @lakshminadimpalli2512 4 роки тому +1

    I listen to him once every day. 🙏🙏

  • @jasbirsharma939
    @jasbirsharma939 4 роки тому +2

    Sunderm

  • @sureshpaudel2857
    @sureshpaudel2857 5 років тому +3

    नमो नम: गुरव:

  • @PrabhuIynanda
    @PrabhuIynanda 2 роки тому

    He is one-man brain-storming session himself! Incredible!

  • @vinnyjuyaldhyani4002
    @vinnyjuyaldhyani4002 3 роки тому +1

    Very smart talk Guruji.if all the Sanskrit teachers and parents make the students understand the respect and importance to be given to our Sanskrit bhasha...day is not far that Sanskrit speaking will become Fashionable..Aham Sanskritam pathami।

    • @anjanarai7809
      @anjanarai7809 Рік тому

      Dhanyavaadam guruji bahut acha sujhav hai avasya apnane ka pryas karungi.

  • @rajendrashingadia2441
    @rajendrashingadia2441 4 роки тому +3

    I am very influenced by Shastriji. We have started learning and speaking at home in Sanskrit. JAI Bharat 🇮🇳

  • @k.s.rkoteswararso4037
    @k.s.rkoteswararso4037 Рік тому

    Good

  • @drsandeshpasumarthy3260
    @drsandeshpasumarthy3260 4 дні тому

    I understood 30 percent

  • @pankajkumar-xu5iu
    @pankajkumar-xu5iu 4 роки тому

    विंशतिवर्षपूर्वं भवतः दर्शनम् भूतम् आसीत्। तदा भवान् 'अरुणचले संस्कृतम् 'अस्मिन् विषये उक्तवान् आसीत्। किन्तु इदानीमपि अत्र संस्कृतविषये उच्चशिक्षायाः व्यवस्था नास्ति येन छात्राः अष्टमीकक्षायाः अनन्तरम् एव संस्कृतं त्यजन्ति। किं करणीयम् ? मार्गदर्शनम् आवश्यकम्।

  • @Unfollowthem
    @Unfollowthem 3 роки тому

    Why and How I am Understanding. It feels something peace.

  • @janmejaytrivedi7570
    @janmejaytrivedi7570 Рік тому

    नमामि

  • @trivediumeshsharma5921
    @trivediumeshsharma5921 3 роки тому

    ఓం.

  • @drnavinkumari6851
    @drnavinkumari6851 4 роки тому +3

    नमो नमः महोदय अहम् भवताम् संस्कृत भारती कक्षायाम् पठितुम् इच्छामि कृपया भवताम् कक्षाया सन्देशं मह्यम् देहि

  • @rammohanraokasturi7647
    @rammohanraokasturi7647 2 місяці тому

    Namaste. Mahodaya.
    Bavan uddeshyam samyak asti.

  • @Sanskrit_soma
    @Sanskrit_soma Рік тому

    संस्कृत-सम्भाषणम्
    👇👇👇 कृपया शृण्वन्तु श्रीमन्त: तत्रभवन्त:
    ua-cam.com/video/ZwdoNAZ-e4Q/v-deo.html

  • @Anonymous-cm3yk
    @Anonymous-cm3yk 5 років тому +4

    Mai bhi Sanskrit bolna sikhna chahta hu

    • @thunderhammer593
      @thunderhammer593 3 роки тому

      Sabse pehle samjho ki ....sanskrit nahi samskrit....

  • @LakhanLal-ih3ex
    @LakhanLal-ih3ex 4 роки тому +1

    'हि'अव्ययम् कथम प्रयुज्जनीयम कतिभि: अष्य प्रयोगम भवन्ति? 'क्यूंकि' संयोजके संस्कृतशब्द: किम?

    • @rpkaushik5502
      @rpkaushik5502 4 роки тому +1

      प्रियमित्र! क्यूँकि इत्यस्य हिन्दीपदस्य शब्दस्य वा संस्कृतभाषायां यतोहि इति पदं स्यात् ।।

    • @LakhanLal-ih3ex
      @LakhanLal-ih3ex 4 роки тому

      भवान!मार्गदर्शनार्थं धन्यवादः ।

  • @MkMk-es6ml
    @MkMk-es6ml 4 роки тому +3

    This language is so complicated....that's why this language destroyed I think so....rural people can't speak this language

    • @SouravPatil_Divinity
      @SouravPatil_Divinity 3 роки тому +1

      Its Very Easy Language to learn
      Teaching System in school is rotten one

  • @rammohanraokasturi7647
    @rammohanraokasturi7647 2 місяці тому

    Aham Samshkrutham Sagara bindasya Bindu janami.
    Aham thava uddeshyam anukaranam karomi asmakam nagare pranthe kutumbe cha.
    Upari vakye dosham Asti cheth kshmatham

  • @trivediumeshsharma5921
    @trivediumeshsharma5921 6 років тому +4

    उत्तमम्।