Sri Swarnakarshana Bhairava Sahasranama Stotram

Поділитися
Вставка
  • Опубліковано 6 тра 2019
  • Sri Swarnakarshana Bhairava Sahasranama Stotram
    Chanted by Mrs.Uma Ashok, Favourite Syndicate, Tiruppur.

КОМЕНТАРІ • 117

  • @SuperSriRanjani1
    @SuperSriRanjani1 7 місяців тому +2

    OM NAMO BHAGAVATHY SWARNAKARSHNA BHAIRAVA DANA DANYA VRUDDIKARAYA SHIGRAM DANAM DANYAM SWANAM DEHI DEHI VASYA VASYA KURU KURU SWAHA

  • @jaimatadee777
    @jaimatadee777 3 роки тому +6

    clean and clear for non-hindi speaking folks especially from the West Indies and the Caribbean. Million thanks

  • @bhanumathychandrasekaran5987
    @bhanumathychandrasekaran5987 5 років тому +6

    स्तवराजं भैरवस्य जपात्सिद्धिमवाप्नुयात् ।
    लिखित्वायद्गृहे देवि स्थापितं स्तवमुत्तमम् ॥ ११॥
    तद्गृहं नाभिभूयेत भूतप्रेतादिभिर्ग्रहैः ।
    साम्राज्यं सर्वसम्पत्तिः समृद्धि लभ्यते सुखम् ॥ १२॥
    तत्कुलं नन्दते पुंसाम्पुत्रपौत्रादिभिर्धृवम् ।
    पार्वत्युवाच ।
    यस्त्वया कथितो देव भैरवः स्तोत्रमुत्तमम् ॥ १३॥
    अगण्य महिमा सिन्धुः श्रुतो मे बहुधा विभो ।
    तस्य नामान्यनन्तानि प्रयुतान्यर्बुदानि च ॥ १४॥
    सन्ति सत्यं पुरा ज्ञातं मया वै परमेश्वर ।
    सारात्सारं समुधृत्य तेषु नाम सहस्रकम् ॥ १५॥
    ब्रूहि मे करुणाकान्त ममानन्द वर्द्धन ।
    यन्नित्यं कीर्तयेन्मर्त्यः सर्वदुःखविवर्जितः ॥ १६॥
    सर्वान्कामान्वाप्नोति सर्वसिद्धिञ्च विन्दति ।
    साधकः श्रद्धयायुक्तः सर्वाधिक्योर्कसद्युतिः ॥ १७॥
    अप्रधृष्यश्च भवति सङ्ग्रामाङ्गण मूर्द्धति ।
    नाग्निचोरभयं तस्य ग्रहराज भयं न च ॥ १८॥
    न च मारी भयं तस्य व्याघ्रचोरभयं न च ।
    शत्रुणां शस्त्रसङ्घाते भयं क्वापि न जायते ॥ १९॥
    आयुरारोग्यमैश्वर्यं पुत्र पौत्रादि सम्पदः ।
    भवति कीर्तनाद्यस्यत्ब्रूहि करुणाकर ॥ २०॥
    ईश्वर उवाच ।
    नाम्नां सहस्रं दिव्यानं भैरवस्य भवत्कृते ।
    वक्ष्यामि तत्वतः सम्यक् सारात्सारतरं शुभम् ॥ २१॥
    सर्वपापहरं पुण्यं सर्वोपद्रव नाशनम् ।
    सर्वसम्पत्प्रदं चैव साधकानं सुखावहम् ॥ २२॥
    सर्व मङ्गलमाङ्गल्यं सर्वव्याधिनिवारणम् ।
    आयुःकरं पुष्टिकरं श्रीकरं च यशस्करम् ॥ २३॥shlokas 11 to 23

  • @bhanumathychandrasekaran5987
    @bhanumathychandrasekaran5987 5 років тому +4

    वृषदर्श्वो व्यासकल्पो विशल्पो लोकशल्यहृत् ।
    विरूपो विकृतो वेगी विरञ्चिर्विष्टरश्रवाः ॥ १४२॥
    अव्यक्तलक्षणो व्यक्तो व्यक्ताव्यक्तो विशाम्पतिः ।
    विबुद्धोऽग्रकरो वेदो विश्वगर्भो विचक्षणः ॥ १४३॥
    विष्माक्षो विलोमाक्षो वृषभो वृषवर्द्धनः ।
    वित्तप्रदो वसन्तश्च विवस्वान् विक्रमोत्तमः ॥ १४४॥
    वेद्यो वैद्यो विश्वरूपो विविक्तो विश्वभाजनम् ।
    विषयस्छो विविक्तस्छो विद्याराशिर्वियत्प्रियः ॥ १४५॥
    शिवः सर्वः सदाचारः शम्भुरीशान ईश्वरः ।
    श्रुतिधर्मानसंवादी सहस्राक्षः सहस्रपात् ॥ १४६॥
    सर्वज्ञः सर्वदेवश्च शङ्करः शूलधारकः ।
    सुशरीरः स्कन्दगुरुः श्रीकण्ठः सूर्यतापनः ॥ १४७॥
    ईशानो निलयः स्वस्ति सामवेदस्त्वथर्ववित् ।
    नीतिः सुनीतिः श्रद्धात्मा सोमः सोमतरः सुखी ॥ १४८॥
    सोमपामृतपः सौम्यः सूत्रकारः सनातनः ।
    शाखो विशाखो सम्भाव्यः सर्वदः सर्वगोचरः ॥ १४९॥
    सदाशिवः समावृत्तिः सुकीर्तिः स्छिन्नसंशयः ।
    सर्वावासः सदावासः सर्वायुधविशारदः ॥ १५०॥
    सुलभः सुव्रतः शूरः शुभाङ्गः शुभविग्रहः ।
    सुवर्णाङ्गः स्वात्मशत्रुः शत्रुजिछत्रुतापनः ॥ १५१॥
    शनिः सूर्यः सर्वकर्मा सर्वलोकप्रजापतिः ।
    सिद्धः सर्वेश्वरः स्वस्ति स्वस्तिकृत्स्वस्ति भूस्वधा ॥ १५२॥
    वसुर्वसुमनासत्यः सर्वपापहरोहरः ।
    सर्वादिः सिद्धिदः सिद्धिः सत्वावासःश्चतुष्पथः ॥ १५३॥
    संवत्सरकरः श्रीमान् शान्तः संवत्सरः शिशुः ।
    स्पष्टाक्षरः सर्वहारी सङ्ग्रामः समराधिकः ॥ १५४॥
    इष्टोविशिष्टः शिष्टेष्टः शुभदः सुलभायनः ।
    सुब्रह्मण्यः सुरगणो सुशरण्यः सुधापतिः ॥ १५५॥
    शरण्यः शाश्वतः स्कन्दः शिपिविष्टः शिवाश्रयः ।
    संसारचक्रभृत्सारः शङ्करः सर्वसाधकः ॥ १५६॥
    शस्त्रं शास्त्रं शान्तरागः सवितासकलागमः ।
    सुवीरः सत्पथाचारः षड्विंशः सप्तलोकधृक् ॥ १५७॥
    सम्राट् सुवेषः शत्रुघ्नोऽसुरशत्रुः शुभोदयः ।
    समर्थः सुगतः शक्रः सद्योगी सदसन्मयः ॥ १५८॥
    शास्त्रनेत्रं मुखं श्मश्रु स्वाधिष्ठानं षडाश्रयः ।
    अभूः सत्यपतिर्वृद्धः शमनः शिखिसारथिः ॥ १५९॥
    Shlokas 142 to 159

  • @truedream1934
    @truedream1934 3 роки тому +4

    HARA HARA MAHADEV SHAMBHO SHANKARA NAMASHIVAYA NAMAHA 🕉️🙏🕉️

  • @krishnarajan3795
    @krishnarajan3795 3 роки тому +8

    Umaji, Thank you very much for such a clear n beautiful rendition. Want to listen again n again. 🙏🙏🙏

  • @somasirijayawardena9605
    @somasirijayawardena9605 7 місяців тому +1

    Swarnakarshana bahirawa powerful mantra please help me and all the people who have been affected with money and their dreams come true. Thank you Swarnakarshana lord, I pray for you once again thank you for everything. 🙏🌷❤️🙏🌷❤️🙏🌷❤️

  • @rameshtiwari706
    @rameshtiwari706 3 роки тому +1

    Jise Teri kripa ka Anubhav hua hai Wahi jiv duniya me Ujjwal hua hai 🌹🙏🌹🙏🌹💐🙏

  • @StefanHeim-sy8mr
    @StefanHeim-sy8mr 5 місяців тому

    All Glories to Supreme Personality of the World Lord Krischna Narashimha Rama Kali Baaglamukhi ♥️ 🔥 🦄

  • @krishnaprassad4232
    @krishnaprassad4232 Рік тому +2

    Namaskarams for divine and soulful chanting.

  • @shriram5818
    @shriram5818 8 місяців тому

    सीताराम के स्वर्णाकर्षणभैरव जय हो प्रभू🙏🙏🙏

  • @vidyabalaji1704
    @vidyabalaji1704 Рік тому +1

    God bless you for this. All other kalabhairava sahasranamam is with different lyrics.

  • @rajendrabrahmbhatt9383
    @rajendrabrahmbhatt9383 2 роки тому

    જય શ્રી સ્વર્નાકર્ષણ ભૈરવ દાદા. દુઃખ દૂર કરો અને રૂપિયાની લહેર કરો.

  • @bhanumathychandrasekaran5987
    @bhanumathychandrasekaran5987 5 років тому +3

    ॥ स्वर्णाकर्षणभैरवसहस्रनामस्तोत्रम् ॥
    श्री गणेशाय नमः ।
    कैलासशिखरे रम्ये देवदेवं जगद्गुरुम् ।
    पप्रच्छ पार्वतीकान्तं शङ्करं लोकनायकम् ॥ १ ll
    पार्वत्युवाच ।
    देवदेव महादेव सर्वज्ञ सुखदायक ।
    आपदुःखदारिद्र्यादि पीडितानां नृणां विभो ॥ २ ll
    यद्वित्तं सुखसम्पत्तिधनधान्यकरं सदा ।
    विशेषतो राजकुले शान्ति पुष्टि प्रदायकम् ॥ ३ ll
    बालग्रहादि शमनं नाना सिद्धिकरं नृणाम् ।
    नोक्तपूर्वञ्चयन्नाथ ध्यानपूजा समन्वितम् ॥ ४ ll
    वक्तुमर्हस्य शेषेण ममानन्द करं परम् ।
    ईश्वर उवाच ।
    स्तवराजं महामन्त्रं भैरवस्य शृणु प्रिये ॥ ५॥
    सर्वकामार्थदं देवि राज्यभोगप्रदं नृणाम् ।
    स्मरणात्स्तवराजस्य भूतप्रेत पिशाचकाः ॥ ६॥
    विद्रवन्त्यभितोभिताः कालरुद्रादिवप्रजाः ।
    एकतः पन्नगाः सर्वे गरुडश्चैकतस्तथा ॥ ७॥
    एकतो घनसङ्घाताश्चण्डवातोयथैकतः ।
    एकतः पर्वताः सर्वे दम्भोलिस्त्वेकस्तथा ॥ ८॥
    एकतो दैत्यसङ्घाताह्यकतः स्यात्सुदर्शनम् ।
    एकतः काष्ठ सङ्घाता एकतोग्निकणोयथा ॥ ९॥
    घनान्धकारस्त्वेकत्र तपनस्त्वेकतस्तथा ।
    तथैवास्य प्रभावस्तु स्मृतमात्रे न दृश्यते ॥ १०॥
    Shlokas 1 to 10

  • @kss2066
    @kss2066 5 років тому +6

    beautiful and clear rendition! please add more videos on Lord Bhairava!

  • @LakhanSingh-br5lh
    @LakhanSingh-br5lh 2 роки тому +2

    Jaiswarnakarshanbhairav

  • @bhanumathychandrasekaran5987
    @bhanumathychandrasekaran5987 5 років тому +3

    पूर्णः पूरयितापुण्यः पुण्यश्रवणकीर्तनः ।
    पुरन्दरः पुण्यकीर्तिः प्रमादी पापनाशनः ॥ १०८॥
    परशीलः परगुणः पाण्डुरागपुरन्दरः ।
    परार्थवृत्तिः प्रभवः पुरुषः पूर्वजः पिता ॥ १०९॥
    पिङ्गलः पवनः प्रेक्षः प्रतप्तः पूषदन्तहा ।
    परमार्थगुरुः प्रीतः प्रीतिमांश्च प्रतापनः ॥ ११०॥
    पराशरः पद्मगर्भः परः परपुरञ्जयः ।
    उपद्रवः पद्मकरः परमार्थैक पण्डितः ॥ १११॥
    महेश्वरो महादेवो मुद्गलो मधुरोमृदुः ।
    मनःशायी महायोगी महाकर्मा महौषधम् ॥ ११२॥
    महर्षिः कपिलाचार्यो मृगव्याधो महाबलः ।
    महानिधिर्महाभूतिर्महानीतिर्महामतिः ॥ ११३॥
    महाहृदो महागर्तो महाभूतो मृतोपमः ।
    अमृतांशोमृतवपुर्मरीचिर्महिमालयः ॥ ११४॥
    महातमो महाकायो मृगबाणार्पणोमलः ।
    महाबलो महातेजो महायोगी महामनः ॥ ११५॥
    महामायो महासत्वो महानादो महोत्सवः ।
    महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ॥ ११६॥
    उन्मत्तकीर्तिरुन्मत्तो माधवीनमितोमतिः ।
    महाशृङ्गोऽमृतोमन्त्रो माङ्गल्यो मङ्गलप्रियः ॥ ११७॥
    अमोघदण्डो मध्यस्छोमहेन्द्रोऽमोघविक्रमः ।
    अमेयोऽरिष्टमथनो मुकुन्दस्त्वमयाचलः ॥ ११८॥
    मातामहो मातरिश्वा मणिपूरो महाशयः ।
    महाश्रयो महागर्भो महाकल्पो महाधनुः ॥ ११९॥
    मनो मनोजवो मानी मेरुमेद्यो मृदोमनुः ।
    महाकोशो महाज्ञानी महाकालः कलिप्रियः ॥ १२०॥
    महाबटुर्महात्यागी महाकोशोमहागतिः ।
    शिखण्डी कवची शूली जटी मुण्डी च कुण्डली ॥ १२१॥
    मेखली कञ्चुकी खड्गी माली मायी महामणिः ।
    महेष्वासो महीभर्ता महावीरो महीभूजः ॥ १२२॥
    मखकर्ता मखध्वंसी मधुरो मधुरप्रियः ।
    ब्रह्मसृष्टिर्ब्रह्मवीर्यो बाणहस्तो महाबली ॥ १२३॥
    Shlokas 108 to 123

    • @ankitkapoor6482
      @ankitkapoor6482 4 роки тому +1

      very good & so kind ot urs that u have uploaaded whole stotram in comment section. thx from d bottom of my heart

  • @chinmaypajai8732
    @chinmaypajai8732 4 місяці тому

    Thank you very much ma'am 🙏🏻

  • @kennethworthen8129
    @kennethworthen8129 3 роки тому +3

    Super Told Well That was Awesome Thank You for This!!!😃

  • @MahendraYadav-xq8ie
    @MahendraYadav-xq8ie 2 роки тому +1

    लाजबाब जी radhe radhe

  • @bhanumathychandrasekaran5987
    @bhanumathychandrasekaran5987 5 років тому +3

    औत्पातिकं महाघोरं पठते यो विलीयते ।
    दुःस्वप्नजे राजभये विपत्तौ घोरदर्शने ॥ १८१॥
    स्तोत्रमेतत्पठेद्विद्वान्सर्वदुःखौघनाशनम् ।
    सर्वप्रशममायाति सहस्रपरिकीर्तनात् ॥ १८२॥
    एककालं द्विकालं वा त्रिकालमथवानिशी ।
    पठेद्यो नियताहारः सर्वसिद्धि च विन्दति ॥ १८३॥
    भूमिकामो भूतिकामः षण्मासं च जपेत्सुधीः ।
    प्रतिकृत्या विनाशार्थं जपेत्रिशतमुत्तमम् ॥ १८४॥
    मासत्रयेण सर्वेषां रिपूणामन्तको भवेत् ।
    मासत्रयं जपेद्देवि निशिनिश्चलमानसः ॥ १८५॥
    धनं पुत्रान् तथादारान् प्राप्नुयान्नात्र संशयः ।
    महाकारागृहे बद्धपिशाचैः परिवारितः ॥ १८६॥
    निगडैः शृङ्खलाभिश्च बन्धनं परमं गतः ।
    पठेद्देवि दिवारात्रौ सर्वान्कामान्नवाप्नुयात् ॥ १८७॥
    शतमावर्तनाद्देवि पुरश्चरणमुच्यते ।
    यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ॥ १८८॥
    सत्यं सत्यं पुनः सत्यं सत्यं सत्यं पुनः पुनः ।
    सर्व कामः प्रदो देवि भैरवः सर्वसिद्धिदः ॥ १८९॥
    सत्कुलीनाय शान्ताय ऋषये सत्यवादिन ।
    स्तोत्रदानात्सु प्रहृष्टो भैरवोभून्महेश्वरः ॥ १९०॥
    ॥ इतिश्रीउड्डामरेतन्त्रे उमामहेश्वर संवादे
    भैरवसहस्रनामस्तोत्रं सम्पूर्णम् ॥
    Shlokas 181 to 190

    • @basavarajlakshmainarayan2297
      @basavarajlakshmainarayan2297 4 роки тому

      Thank you Madam, very clear in recitation.

    • @kss2066
      @kss2066 3 роки тому

      Thank you for putting up the sahasranama here. It is not available anywhere on the net. God bless you

  • @thomasabrahams5063
    @thomasabrahams5063 4 роки тому +8

    beautifully rendered...english lyrics are most welcome

    • @jaimatadee777
      @jaimatadee777 3 роки тому +1

      Can I kindly ask you which book I can find this in, please and tnx

  • @bhanumathychandrasekaran5987
    @bhanumathychandrasekaran5987 5 років тому +3

    सर्व मङ्गलमाङ्गल्यं सर्वव्याधिनिवारणम् ।
    आयुःकरं पुष्टिकरं श्रीकरं च यशस्करम् ॥ २३॥
    भैरव स्तवराजस्य महादेव ऋषिः स्मृतः ।
    भैरवोदेवताऽनुष्टुप्छन्दश्चैव प्रकीर्तितम् ॥ २४॥
    सर्वकार्यप्रसिद्ध्यर्थं प्रीतये भैरवस्यहि ।
    करिष्ये हं जपमिति सङ्कल्प्यादौपुमान्सुधीः ॥ २५॥
    ऋषिः शिरसि विन्यस्य छन्दस्तु मुखतो न्यसेत् ।
    देवतां हृदयेन्यस्य ततो न्यासं समाचरेत् ॥ २६॥
    भैरवं शिरसिन्यस्य ललाटे भीमदर्शनम् ।
    नेत्रयो भूतहननं सारमेयानुगं भ्रुवौः ॥ २७॥
    कर्णयोर्भूतनाथं च प्रेतवाहं कपोलयोः ।
    नासापुटोष्ठ्योश्चैव भस्माङ्गं सर्वभूषणम् ॥ २८॥
    अनादिभूतमास्ये च शक्ति हस्तङ्गले न्यस्येत् ।
    स्कन्धयेर्दैत्यशमनं बाव्होरतुलतेजसम् ॥ २९॥
    पाण्योः कपालिनं न्यस्य हृदये मुण्डमालिनम् ।
    शान्तं वक्षस्थले न्यस्य स्तनयोः कामचारिणम् ॥ ३०॥
    उदरे च सदातुष्टं क्षेत्रेशं पार्श्वयोस्तथा ।
    क्षेत्रपालं पृष्ठदेशं क्षेत्रेज्ञं नाभिदेशके ॥ ३१॥
    पापौघनाशं कट्यां बटुकं लिङ्गदेशके ।
    गुदे रक्षाकरं न्यस्य तथोर्वो रक्तलोचनम् ॥ ३२॥
    जानुनीर्घुर्घुरारावं जङ्घयो रक्तपायिनम् ।
    गुल्फयोः पादुपासिद्धिं पादपृष्ठे सुरेश्वरम् ॥ ३३॥
    आपादमस्तकं चैव आपदुद्धारकं न्यसेत् ।
    पूर्वे डमरुहस्तं च दक्षिणे दण्डधारिणम् ॥ ३४॥
    खड्गहस्तं पश्चिमे च घण्टावादिनमुत्तरे ।
    आग्नेयामग्निवर्णं च नैऋत्ये च दिगम्बरम् ॥ ३५॥
    वायव्ये सर्वभूतस्थमीशान्येचाष्टसिद्धिदम् ।
    ऊर्ध्वं खेचरिणं न्यस्य पाताले रौद्ररूपिणम् ॥ ३६॥
    एवं विन्यस्य देवेशी षडङ्गेषु ततो न्यसेत् ।
    हृदये भूतनाथाय आदिनाथायमूर्द्धनि ॥ ३७॥
    आनन्दपदपूर्वायनाथायाथ शिखालये ।
    सिद्धिशाम्बरनाथाय कवचे विन्यस्येत्तथा ॥ ३८॥
    Shlokas 23 to 38

    • @madhavajanardhan5210
      @madhavajanardhan5210 4 роки тому +1

      Dear sri v Chandrasekhar sir, will you please upload ashtottara satanama stotram of sri swarna narayana bhairava, if available with you.

  • @satyanarayanapopuri1836
    @satyanarayanapopuri1836 2 роки тому +3

    Thank you very much for such a splendid video madam.Kindly provide lyrics in description please

  • @saraswatheebalamurugan7399
    @saraswatheebalamurugan7399 5 років тому +4

    Super keep it up 💐💐

  • @gadevenu1987
    @gadevenu1987 4 роки тому +2

    Jaiswaranaakarshanabiravaswammynamaha

  • @nageshwarivenkateshan9817
    @nageshwarivenkateshan9817 3 роки тому +2

    Super Uma Maa🙏🙏🙏🙌

  • @Queendevi456
    @Queendevi456 2 роки тому +1

    Om shree shivparvatiye nama ha:

  • @swayamvarsingh958
    @swayamvarsingh958 Рік тому +1

    Thank you Jay ho Jay ho

  • @ayushmanbharat52
    @ayushmanbharat52 2 роки тому +2

    Thank you so much

  • @sandhyashukla2420
    @sandhyashukla2420 3 роки тому +1

    Om namahaa shivayee Jay maa Jay maa ji

  • @shriram5818
    @shriram5818 8 місяців тому

    राम राम राम राम राम🙏🙏🙏

  • @bhanumathychandrasekaran5987
    @bhanumathychandrasekaran5987 5 років тому +3

    कालरूपो बलोन्मादी ब्रह्मण्यो ब्रह्मवर्चसी ।
    बहुरूपो बहुमायो ब्रह्माविष्णुशिवात्मकः ॥ १२४॥
    ब्रह्मगर्भो बृहद्गर्भो बृहज्ज्योतिर्बृहत्तरः ।
    बीजाध्यक्षो बीजकर्ता बीजाङ्गो बीजवाहनः ॥ १२५॥
    ब्रह्म ब्रह्मविदो ब्रह्मज्योतिर्बृहस्पतिः ।
    बीजबुद्धि ब्रह्मचारी ब्रह्मण्यो ब्राह्मणप्रियः ॥ १२६॥
    युगादिकृद्युगावर्तो युगाध्यक्षो युगापहा ।
    यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १२७॥
    योगाचार्यो योगगम्यो योगी योगश्चयोगवित् ।
    योगाङ्गो योगसारङ्गो यक्षोयुक्तिर्यमोयमी ॥ १२८॥
    रौद्रो रुद्र ऋषी राहू रुचिर्त्वं रणप्रियः ।
    अरोगो रोगहारी च रुधिरो रुचिराङ्गदी ॥ १२९॥
    लोहिताक्षो ललाटाक्षो लोकदो लोककारकः ।
    लोकबन्धुर्लोकनाथो लक्षण ज्ञोथलक्षणः ॥ १३०॥
    लोकमायो लोककर्ता लौल्यो ललित एव च ।
    वरीयानू वरदो वन्द्यो विद्वान् विश्वामरेश्वरः ॥ १३१॥
    वेदान्तसारसन्देहो वीतरागो विशारदः ।
    विश्वमूर्तिर्विश्ववेद्यो वामदेवो विमोचकः ॥ १३२॥
    विश्वरूपो विश्वपक्षो वागीशो वृषवाहनः ।
    वृषाङ्कोथ विशालाक्षो विश्वदीप्तिर्विलोचनः ॥ १३३॥
    विलोको विश्वदृग्विश्वोविजितात्मालयः पुमान् ।
    व्याघ्रचर्मधरोवाङ्गी वाङ्मयैकविधिर्विभुः ॥ १३४॥
    वर्णाश्रम गुरुवर्णी वरदो वायुवाहनः ।
    विश्वकर्मा विनीतात्मा वेदशास्त्रार्थ तत्ववित् ॥ १३५॥
    वसुर्वसुमना व्यालो विरामो विमदः कविः ।
    विमोचकश्चविजयो विशिष्टो वृषवाहनः ॥ १३६॥
    विद्येशो विबुधो वादी वेदाङ्गो वेदविन्मुतिः ।
    विश्वेश्वरो वीरभद्रो वीरासन विधिर्विराट ॥ १३७॥
    व्यवसायो व्यवस्छानः वीरचुडामणिर्वरः ।
    वालखिल्यो विश्वदेहो विरामो वसुदोवसुः ॥ १३८॥
    विरोचनो वररुचिर्वेद्यो वाचस्पतिर्गतिः ।
    विद्वत्तमोवीतभयो विश्रुतिर्विमलोदयः ॥ १३९॥
    वैवस्वतो वसिष्ठश्च विभूतिर्विगतज्वरः ।
    विश्वहर्ता विश्वागोप्ता विश्वामित्रो द्विजेश्वरः ॥ १४०॥
    विश्वोत्पत्तिर्विश्वसहो विश्वावासो वसुश्रवाः ।
    विश्वरूपो वज्रहस्तो विपाको विश्वकारकः ॥ १४१॥
    Shlokas 124 to 141

    • @jaimatadee777
      @jaimatadee777 3 роки тому

      Shree Kaal Bhairav bless your beautiful heart for sharing lyrics

  • @oksanashatilova9143
    @oksanashatilova9143 2 роки тому

    Spasi zaschiti pomogi rabe Bozhej Oksane-Serafime, Poline-Apolene, Blagodarju, Blagodarju, Blagodarju. Amin

  • @swayamvarsingh958
    @swayamvarsingh958 Рік тому

    Om Namo Bhagwate Bhairavay Trahi Mam Sharnagatah Rax Mam Sharnagatah

  • @meenas7448
    @meenas7448 5 років тому +3

    Uma super. 👍

  • @oksanashatilova9143
    @oksanashatilova9143 2 роки тому

    Oksana-Serafima, Polina-Apolena, Dhabyavad, Dhabyavad, Dhabyavad. Ananda

  • @ImHemes
    @ImHemes Рік тому

    Thankyou 🙏🙏🙏 God bless you !

  • @Moolchandswami20626
    @Moolchandswami20626 3 роки тому

    With.ad.bahut sunder.

  • @srilatharanganathan7580
    @srilatharanganathan7580 3 роки тому +1

    Excellent mam 🙏🙏

  • @adarshkasera8172
    @adarshkasera8172 5 років тому +1

    Jai Shree ram

  • @oksanashatilova9143
    @oksanashatilova9143 2 роки тому

    Oksana-Serafima, Polina-Apolena, Dhabyavad, Dhabyavad, Dhabyavad, Ananda

  • @bhanumathychandrasekaran5987
    @bhanumathychandrasekaran5987 5 років тому +5

    Jaigurudev I have given the full shlokas of Swarna akarshana kalabairava Sahasranamam please learn this beautiful shloka along with the audio Jaigurudev

  • @satishkishanhaitaojahanhai8913
    @satishkishanhaitaojahanhai8913 2 роки тому

    Sab kush rahe parbhu

  • @oksanashatilova9143
    @oksanashatilova9143 2 роки тому

    Oksana - Serafima, Polina - Apolena Dhanyavad, Dhanyavad, Dhanyavad. ANANDA.

  • @oksanashatilova9143
    @oksanashatilova9143 2 роки тому

    Oksana-Serafima, Polina-Apolena, Dhabyavad, Dhabyavad, Ananda

  • @oksanashatilova9143
    @oksanashatilova9143 2 роки тому

    Oksana-Serafima, Polina-Apolena, Dhabyavad, Dhabyavad Ananda

  • @rajendrabrahmbhatt9383
    @rajendrabrahmbhatt9383 2 роки тому

    Jay Shree Bhairav Dada.

  • @snkjewelssnkjewels1837
    @snkjewelssnkjewels1837 Рік тому

    Butiful and cliyar ricording

  • @poornimapoornima5100
    @poornimapoornima5100 5 років тому

    Superb Uma akka

  • @ashokjumbarthi2894
    @ashokjumbarthi2894 Рік тому

    సూపర్ 🙏

  • @vivekanandan5560
    @vivekanandan5560 Рік тому

    Very helpful indeed.

  • @rolex_yt_225
    @rolex_yt_225 4 роки тому +3

    Swarnakarshana bhairava Sahasra namavali 1008...please .. with lyrics

  • @truedream1934
    @truedream1934 3 роки тому +2

    🕉️✨✨✨✨✨🙏✨✨✨✨✨🕉️

  • @anupamag8506
    @anupamag8506 2 роки тому

    Dhanyawad madam

  • @snkjewelssnkjewels1837
    @snkjewelssnkjewels1837 Рік тому

    Very nice

  • @bhanumathychandrasekaran5987
    @bhanumathychandrasekaran5987 5 років тому +6

    सहजानन्दनाथायन्यसेन्नेत्रत्रये तथा ।
    निःसीमानदनाथाय अस्त्रै चैव प्रयोजयेत् ॥ ३९॥
    एवं न्यासविधिं कृत्वा यथावत्तदनन्तरम् ।
    ध्यानं तस्य प्रवक्ष्यामि यथा ध्यात्वा पठेन्नरः ॥ ४०॥
    शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्चसम् ।
    नीलजीमूतसङ्काशं नीलाञ्जनसमप्रभम् ॥ ४१॥
    अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ।
    दशबाहुमथोग्रं च दिव्याम्बर परिग्रहम् ॥ ४२॥
    दंष्ट्राकरालवदनं नूपुरारावसङ्कुलम् ।
    भुजङ्गमेखलं देवमग्निवर्णं शिरोरुहम् ॥ ४३॥
    दिगम्बरमाकुरेशं बटुकाख्यं महाबलम् ।
    खट्वाङ्गमशिपाशं च शूलं दक्षिणभागतः ॥ ४४॥
    डमरुं च कपालं च वरदं भुजगं तथा ।
    आत्मवर्णसमोपेतं सारमेय समन्वितम् ॥ ४५॥
    एवं ध्यात्वा सु सन्तुष्टो जपात्कामान्मवाप्नुयात् ।
    साधकः सर्वलोकेषु सत्यं सत्यं न संशयः ॥ ४६॥
    आनन्द सर्वगीर्वाण शिरोशृङ्गाङ्ग सगिनः ।
    भैरवस्य पदाम्भोजं भूयस्तन्नौमि सिद्धये ॥ ४७॥
    ॐ भैरवो भूतनाथश्च भूतात्मा भूतभावनः ।
    भूतावासो भूतपतिर्भूरिदो भूरिदक्षिणः ॥ ४८॥
    भूताध्यक्षो भूधरेशो भूधरो भूधरात्मजः ।
    भूपतिर्भास्करि भीरुर्भीमो भूतिर्विभूतिदः ॥ ४९॥
    भूतो भूकम्पनो भूमिर्भौमो भूताभिभावकः ।
    भगनेत्रोभवोभोक्ता भूदेवो भगवानभीः ॥ ५०॥
    भस्मप्रियो भस्मशायी भस्मोद्धूलितविग्रहः ।
    भर्गः शुभाङ्गो भव्यश्चभूतवाहनसारथिः ॥ ५१॥
    भ्राजिष्णुर्भोजनम्भोक्ता भिक्षुर्भक्तिजनप्रियः ।
    भक्तिगम्यो भृङ्गिरिटिर्भक्त्या वेदितविग्रहः ॥ ५२॥
    भूतचारी निशाचारी प्रेतचारी भयानकः ।
    भावात्मा भूर्भुवोलक्ष्मीर्भानुर्भीमपराक्रमः ॥ ५३॥
    पद्मगर्भो महागर्भो विश्वगर्भाः स्वभूरभूः ।
    भूतलोभुवनाधिशो भूतिकृद्भ्रान्तिनाशनः ॥ ५४॥
    भूतिभूषितसर्वाङ्गो भूशयोभूतवाहनः ।
    क्षेत्रज्ञः क्षेत्रपालश्च क्षेत्रविघ्ननिवारणः ॥ ५५॥
    क्षान्तः क्षुद्रः क्षेत्रपश्च क्षुद्रघ्नः क्ष्वियः क्षमी ।
    क्षोभणो मारणस्तम्भी मोहनो जृम्भणो वशी ॥ ५६॥
    Shlokas 39 to 56

  • @ashokrt2809
    @ashokrt2809 Рік тому

    🙏🏻🙏🏻🙏🏻

  • @drawinglearning
    @drawinglearning 3 роки тому

    🙏

  • @radhasethuraman3871
    @radhasethuraman3871 2 роки тому +3

    Very good video.thanks

  • @truedream1934
    @truedream1934 3 роки тому +1

    ✨🕉️🙏🕉️✨

  • @sumithavenugopal7879
    @sumithavenugopal7879 2 роки тому

    🙏🙏🙏🙏🙏🙏🙏🙏

  • @chandrasekartj9681
    @chandrasekartj9681 4 роки тому +2

    Hello mam do I need guru initiation to chant this swarnakarshana bhairava sahasranama stotram

  • @gayathridevi5013
    @gayathridevi5013 2 роки тому

    Thnq umaji i want one more manthra danam deehi kurukuru swha pls 108 time pls

  • @nilkhantkashatriya7296
    @nilkhantkashatriya7296 5 місяців тому

    श्रीस्वर्णाकर्षणभैरवमहाराजकीचरणोमेकोटीकोटीप्रणाम

  • @nilkhantkashatriya7296
    @nilkhantkashatriya7296 Місяць тому

    श्रीस्वर्णाकर्षणभैरवकीचरणोमेकोटीकोटीप्रणाम

  • @RajeshDParmar
    @RajeshDParmar 3 роки тому +1

    Kindly provide pdf in descriptions

  • @nilkhantkashatriya7296
    @nilkhantkashatriya7296 Місяць тому

    श्रीगुरुमहाराजकीचरणोमेकोटीकोटीप्रणाम

  • @nilkhantkashatriya7296
    @nilkhantkashatriya7296 Місяць тому

    श्रीस्वर्णाकर्षणभैरवमहाराजमेरीरक्षाकरो

  • @nilkhantkashatriya7296
    @nilkhantkashatriya7296 Місяць тому

    जयश्रीस्वर्णाकर्षणभैरवमहाराजश्रीगुरुमहाराजकेलिएस्वर्णपैसेनोटोंकीबारीशकरदो

  • @vidyabalaji1704
    @vidyabalaji1704 Рік тому +1

    Please keep the track in public view forever.

  • @SuperSriRanjani1
    @SuperSriRanjani1 Рік тому

    Begins from 6:17

  • @nilkhantkashatriya7296
    @nilkhantkashatriya7296 Місяць тому

    जयश्रीस्वर्णाकर्षणभैरवमहाराजमेरेलिएस्वर्णपैसेनोटोंकीबारीशकरदो

  • @nilkhantkashatriya7296
    @nilkhantkashatriya7296 Місяць тому

    जयश्रीस्वर्णाकर्षणभैरवमहाराजमेरेमहाशत्रुओंकासर्वनाशकरदो

  • @Klaghahimself.
    @Klaghahimself. Рік тому

    Hi, This is very nice. Can you please upload Namaskarata mantra and bhairavastakam without music. Thank you!

  • @anasuyathammana6093
    @anasuyathammana6093 2 роки тому

    Mam, I want pic in the video you have shown

  • @nimilpatel696
    @nimilpatel696 9 місяців тому +1

    Any written form of this pdf or like that ?

  • @jaykrishnaraval
    @jaykrishnaraval 4 роки тому +1

    यह पाठ कौन सी पुस्तक से प्राप्त हो सकता है?

    • @hemant282
      @hemant282 4 роки тому

      @@sourabhshukla8127 can not find , can you plz paste link here.

  • @mohanam7934
    @mohanam7934 3 роки тому +5

    Please, நீங்கள் சொல்லும் ஶ்ரீ ஸ்வர்ணாஹர்ஷண பைரவர் ஸகஸ்ரநாமம் ஸ்கிரீனில் தமிழில் தோன்றுமாறு செய்யவும்.

  • @vimalniroula3215
    @vimalniroula3215 3 роки тому

    BoldBasudeva wedding

  • @royalenfieldcarecenter2090
    @royalenfieldcarecenter2090 3 роки тому

    Can i get the written pdf of this stotra plzzz, mere paas aadha h, plzz contact me, it's really urgent .......plz help how can I contact with u

    • @umaashok4819
      @umaashok4819 3 роки тому +1

      www.sanskrit document org
      You can find this stotra

  • @upaas08
    @upaas08 2 роки тому

    Pl send lyrics anyone

  • @shivasai272
    @shivasai272 4 роки тому +1

    Keep in Telugu

  • @sowjanayalakshmi7961
    @sowjanayalakshmi7961 3 роки тому +1

    Written form lo unte bagundedi

  • @vadlavittal7476
    @vadlavittal7476 3 роки тому

    A

  • @darling__lix
    @darling__lix 3 роки тому

    .

  • @SuperSriRanjani1
    @SuperSriRanjani1 Рік тому

    Lyrics is in sanskritdocuments.org/doc_shiva/kAlabhairavasahasra-ta.pdf

  • @raghunandanchilukuri7379
    @raghunandanchilukuri7379 2 роки тому +1

    OM NAMO BHAGAVATHY SWARNAKARSHNA BHAIRAVA DANA DANYA VRUDDIKARAYA SHIGRAM DANAM DANYAM SWANAM DEHI DEHI VASYA VASYA KURU KURU SWAHA

  • @oksanashatilova9143
    @oksanashatilova9143 2 роки тому

    Oksana-Serafima, Polina-Apolena, Dhabyavad, Dhabyavad, Dhabyavad. Ananda

  • @oksanashatilova9143
    @oksanashatilova9143 2 роки тому

    Oksana-Serafima, Polina-Apolena, Dhabyavad, Dhabyavad, Ananda

  • @saraswatheebalamurugan7399
    @saraswatheebalamurugan7399 5 років тому +1

    Super keep it up 💐💐

  • @nilkhantkashatriya7296
    @nilkhantkashatriya7296 5 місяців тому

    श्रीगुरुमहाराजकीचरणोमेकोटीकोटीप्रणाम

  • @chandrasekartj9681
    @chandrasekartj9681 4 роки тому +1

    Hello mam do I need guru initiation to chant this swarnakarshana bhairava sahasranama stotram