Sri Dakshinamurthy stotram with lyrics | Adi Shankaracharya | Composer: Smt G. Sarada Subramaniam

Поділитися
Вставка
  • Опубліковано 5 сер 2023
  • Sri Dakshinamurthy stotram
    viśvaṃ darpaṇa-dṛśyamāna-nagarī tulyaṃ nijāntargataṃ
    paśyannātmani māyayā bahirivōdbhūtaṃ yathā nidrayā ।
    yassākṣātkurutē prabhōdhasamayē svātmānamē vādvayaṃ
    tasmai śrīgurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 1 ॥
    bījasyāntari-vāṅkurō jagaditaṃ prāṅnirvikalpaṃ punaḥ
    māyākalpita dēśakālakalanā vaichitryachitrīkṛtam ।
    māyāvīva vijṛmbhayatyapi mahāyōgīva yaḥ svēchChayā
    tasmai śrīgurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 2 ॥
    yasyaiva sphuraṇaṃ sadātmakamasatkalpārthakaṃ bhāsatē
    sākṣāttatvamasīti vēdavachasā yō bōdhayatyāśritān ।
    yassākṣātkaraṇādbhavēnna puranāvṛttirbhavāmbhōnidhau
    tasmai śrīgurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 3 ॥
    nānāchChidra ghaṭōdara sthita mahādīpa prabhābhāsvaraṃ
    jñānaṃ yasya tu chakṣurādikaraṇa dvārā bahiḥ spandatē ।
    jānāmīti tamēva bhāntamanubhātyētatsamastaṃ jagat
    tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 4 ॥
    dēhaṃ prāṇamapīndriyāṇyapi chalāṃ buddhiṃ cha śūnyaṃ viduḥ
    strī bālāndha jaḍōpamāstvahamiti bhrāntābhṛśaṃ vādinaḥ ।
    māyāśakti vilāsakalpita mahāvyāmōha saṃhāriṇē
    tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 5 ॥
    rāhugrasta divākarēndu sadṛśō māyā samāchChādanāt
    sanmātraḥ karaṇōpa saṃharaṇatō yō'bhūtsuṣuptaḥ pumān ।
    prāgasvāpsamiti prabhōdasamayē yaḥ pratyabhijñāyatē
    tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 6 ॥
    bālyādiṣvapi jāgradādiṣu tathā sarvāsvavasthāsvapi
    vyāvṛttā svanu vartamāna mahamityantaḥ sphurantaṃ sadā ।
    svātmānaṃ prakaṭīkarōti bhajatāṃ yō mudrayā bhadrayā
    tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 7 ॥
    viśvaṃ paśyati kāryakāraṇatayā svasvāmisambandhataḥ
    śiṣyachāryatayā tathaiva pitṛ putrādyātmanā bhēdataḥ ।
    svapnē jāgrati vā ya ēṣa puruṣō māyā paribhrāmitaḥ
    tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 8 ॥
    bhūrambhāṃsyanalō'nilōmbara maharnāthō himāṃśuḥ pumān
    ityābhāti charācharātmakamidaṃ yasyaiva mūrtyaṣṭakam ।
    nānyatkiñchana vidyatē vimṛśatāṃ yasmātparasmādvibhō
    tasmai śrī gurumūrtayē nama idaṃ śrī dakṣiṇāmūrtayē ॥ 9 ॥
    sarvātmatvamiti sphuṭīkṛtamidaṃ yasmādamuṣmin stavē
    tēnāsva śravaṇāttadartha mananāddhyānāchcha saṅkīrtanāt ।
    sarvātmatva mahāvibhūtisahitaṃ syādīśvaratvaṃ svataḥ
    siddhyēttatpunaraṣṭadhā pariṇataṃ chaiśvarya-mavyāhatam ॥ 10 ॥

КОМЕНТАРІ • 30