"नारायण" कवच || दुर्घटना डर त्रास संकट बाट र सरिरकाे रक्षा गर्ने एक मात्र कवच || NARAYANA KAWACH

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • #kubersubedi_dharmadarshan_नारायणकवच
    नारायण कवच || दुर्घटना डर त्रास संकट बाट र सरिरकाे रक्षा गर्ने एक मात्र कवच || NARAYANA KAWACH
    "अथ श्रीनारायणकवचम्"
    राजोवाच ।
    यया गुप्तः सहस्राक्षः सवाहान्रिपुसैनिकान् ।
    क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १॥
    भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
    यथाऽऽततायिनः शत्रून् येन गुप्तोऽजयन्मृधे ॥ २॥
    श्रीशुक उवाच ।
    वृतः पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
    नारायणाख्यं वर्माह तदिहैकमनाः श‍ृणु ॥ ३॥
    विश्वरूप उवाच ।
    धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः ।
    कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ ४॥
    नारायणमयं वर्म सन्नह्येद्भय आगते ।
    पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥ ५॥
    मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत् ।
    ॐ नमो नारायणायेति विपर्ययमथापि वा ॥ ६॥
    करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया ।
    प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ ७॥
    न्यसेद्धृदय ओङ्कारं विकारमनु मूर्धनि ।
    षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत् ॥ ८॥
    वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु ।
    मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ॥ ९॥
    सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् ।
    ॐ विष्णवे नम इति ॥ १०॥
    आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् ।
    विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ ११॥
    ॐ हरिर्विदध्यान्मम सर्वरक्षां
    न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे ।
    दरारिचर्मासिगदेषुचाप-
    पाशान्दधानोऽष्टगुणोऽष्टबाहुः ॥ १२॥
    जलेषु मां रक्षतु मत्स्यमूर्ति-
    र्यादोगणेभ्यो वरुणस्य पाशात् ।
    स्थलेषु मायावटुवामनोऽव्यात्
    त्रिविक्रमः खेऽवतु विश्वरूपः ॥ १३॥
    दुर्गेष्वटव्याजिमुखादिषु प्रभुः
    पायान्नृसिंहोऽसुरयूथपारिः ।
    विमुञ्चतो यस्य महाट्टहासं
    दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ १४॥
    रक्षत्वसौ माध्वनि यज्ञकल्पः
    स्वदंष्ट्रयोन्नीतधरो वराहः ।
    रामोऽद्रिकूटेष्वथ विप्रवासे
    सलक्ष्मणोऽव्याद्भरताग्रजोऽस्मान् ॥ १५॥
    मामुग्रधर्मादखिलात्प्रमादा-
    न्नारायणः पातु नरश्च हासात् ।
    दत्तस्त्वयोगादथ योगनाथः
    पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ १६॥
    सनत्कुमारोऽवतु कामदेवा-
    द्धयशीर्षा मां पथि देवहेलनात् ।
    देवर्षिवर्यः पुरुषार्चनान्तरात्
    कूर्मो हरिर्मां निरयादशेषात् ॥ १७॥
    धन्वन्तरिर्भगवान्पात्वपथ्या-
    द्द्वन्द्वाद्भयादृषभो निर्जितात्मा ।
    यज्ञश्च लोकादवताञ्जनान्ता-
    द्बलो गणात्क्रोधवशादहीन्द्रः ॥ १८॥
    द्वैपायनो भगवानप्रबोधा-
    द्बुद्धस्तु पाखण्डगणप्रमादात् ।
    कल्किः कलेः कालमलात्प्रपातु
    धर्मावनायोरुकृतावतारः ॥ १९॥
    मां केशवो गदया प्रातरव्या-
    द्गोविन्द आसङ्गवमात्तवेणुः ।
    नारायणः प्राह्ण उदात्तशक्ति-
    र्मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ २०॥
    देवोऽपराह्णे मधुहोग्रधन्वा
    सायं त्रिधामावतु माधवो माम् ।
    दोषे हृषीकेश उतार्धरात्रे
    निशीथ एकोऽवतु पद्मनाभः ॥ २१॥
    श्रीवत्सधामापररात्र ईशः
    प्रत्युष ईशोऽसिधरो जनार्दनः ।
    दामोदरोऽव्यादनुसन्ध्यं प्रभाते
    विश्वेश्वरो भगवान् कालमूर्तिः ॥ २२॥
    चक्रं युगान्तानलतिग्मनेमि
    भ्रमत्समन्ताद्भगवत्प्रयुक्तम् ।
    दन्दग्धि दन्दग्ध्यरिसैन्यमाशु
    कक्षं यथा वातसखो हुताशः ॥ २३॥
    गदेऽशनिस्पर्शनविस्फुलिङ्गे
    निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।
    कूष्माण्डवैनायकयक्षरक्षो-
    भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४॥
    त्वं यातुधानप्रमथप्रेतमातृ-
    पिशाचविप्रग्रहघोरदृष्टीन् ।
    दरेन्द्र विद्रावय कृष्णपूरितो
    भीमस्वनोऽरेहृदयानि कम्पयन् ॥ २५॥
    त्वं तिग्मधारासिवरारिसैन्य-
    मीशप्रयुक्तो मम छिन्धि छिन्धि ।
    चक्षूंषि चर्मञ्छतचन्द्र छादय
    द्विषामघोनां हर पापचक्षुषाम् ॥ २६॥
    यन्नो भयं ग्रहेभ्योऽभूत्केतुभ्यो नृभ्य एव च ।
    सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंऽहोभ्य एव च ॥ २७॥
    सर्वाण्येतानि भगवन्नामरूपास्त्रकीर्तनात् ।
    प्रयान्तु संक्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥ २८॥
    गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमयः प्रभुः ।
    रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ २९ ॥
    सर्वापद्भ्यो हरेर्नामरूपयानायुधानि नः ।
    बुद्धीन्द्रियमनःप्राणान्पान्तु पार्षदभूषणाः ॥ ३०॥
    यथा हि भगवानेव वस्तुतः सदसच्च यत् ।
    सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ ३१॥
    यथैकात्म्यानुभावानां विकल्परहितः स्वयम् ।
    भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ ३२॥
    तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः ।
    पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ ३३॥
    विदिक्षु दिक्षूर्ध्वमधः समन्ता-
    दन्तर्बहिर्भगवान्नारसिंहः ।
    प्रहापयंॅलोकभयं स्वनेन
    स्वतेजसा ग्रस्तसमस्ततेजाः ॥ ३४॥
    मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।
    विजेष्यस्यञ्जसा येन दंशितोऽसुरयूथपान् ॥ ३५॥
    एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा ।
    पदा वा संस्पृशेत्सद्यः साध्वसात्स विमुच्यते ॥ ३६॥
    न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् ।
    राजदस्युग्रहादिभ्यो व्याघ्रादिभ्यश्च कर्हिचित् ॥ ३७॥
    इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विजः ।
    योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ ३८॥
    तस्योपरि विमानेन गन्धर्वपतिरेकदा ।
    ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ ३९ ॥
    गगनान्न्यपतत्सद्यः सविमानो ह्यवाक्षिराः ।
    स वालखिल्यवचनादस्थीन्यादाय विस्मितः ।
    प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ ४०॥
    श्रीशुक उवाच ।
    य इदं श‍ृणुयात्काले यो धारयति चादृतः ।
    तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ४१॥
    एतां विद्यामधिगतो विश्वरूपाच्छतक्रतुः ।
    त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२॥
    ॥ इति श्रीमद्भागवतमहापुराणे पारमहंस्यां संहितायां
    षष्ठस्कन्धे नारायणवर्मकथनं नामाष्टमोऽध्यायः ॥

КОМЕНТАРІ • 921