Hare Krishna 🙏 Sadar Pranam. Why are most of the videos unavailable? Only four playlists are available, which also contains hidden videos. I request the person who handles this account, please make all videos available again.
@@archanaarora108hope they will re upload again 😭..because youtube is the only way for us to be able to listen to the beautiful lectures by Prabhu ji🙏🏻.
Dandavat pranam prabhuji ...Prabhuji Kripa karke geet govinda ko ga kr bhi you tube me dijiye toh hm pr bht Kripa hogi ....us din katha ke madhya do panktiya suna tha bht atcha laga...hare Krishna 🙏
At the end, HG Amarendra Prabhuji quotes the below: CHAPTER THIRTY-TWO The Reunion Text 1 śrī-śuka uvāca iti gopyaḥ pragāyantyaḥ pralapantyaś ca citradhā ruruduḥ su-svaraṁ rājan kṛṣṇa-darśana-lālasāḥ Translation Śukadeva Gosvāmī said: O King, having thus sung and spoken their hearts out in various charming ways, the gopīs began to weep loudly. They were very eager to see Lord Kṛṣṇa. Text 2 tāsām āvirabhūc chauriḥ smayamāna-mukhāmbujaḥ pītāmbara-dharaḥ sragvī sākṣān manmatha-manmathaḥ Translation Then Lord Kṛṣṇa, a smile on His lotus face, appeared before the gopīs. Wearing a garland and a yellow garment, He directly appeared as one who can bewilder the mind of Cupid, who himself bewilders the minds of ordinary people.
Hare Krsna Prabuji please accept my humble obeisances May you always be healthy, protected and blessed by Sri Radha Krsna, may you always be enthusiastic in giving spiritual enlightenment to all of us, thank you very much, Prabuji. The bhajans you brought were very beautiful, how beautiful your voice was, it was amazing Jay His Grace Amarendra dasa prabuji Ki Jay 👍👍👍🌷🌷🌷
This video is of immense help to us. Thank you Prabhuji for singing it out for us with so much devotion🙏 Background with the actual shlokas is so helpful. Hare Krishna🙏🙏
Existence of conditioned souls is eternal. Is it true ? Because breathing of lord maha Vishnu (karanodakasayi Vishnu) is eternal who creates this material universe for all conditioned souls.
(1)
gopya ūcuḥ
jayati te 'dhikaṁ janmanā vrajaḥ
śrayata indirā śaśvad atra hi
dayita dṛśyatāṁ dikṣu tāvakās
tvayi dhṛtāsavas tvāṁ vicinvate
(2)
śarad-udāśaye sādhu-jāta-sat-
sarasijodara-śrī-muṣā dṛśā
surata-nātha te 'śulka-dāsikā
vara-da nighnato neha kiṁ vadhaḥ
(3)
viṣa-jalāpyayād vyāla-rākṣasād
varṣa-mārutād vaidyutānalāt
vṛṣa-mayātmajād viśvato bhayād
ṛṣabha te vayaṁ rakṣitā muhuḥ
(4)
na khalu gopīkā-nandano bhavān
akhila-dehinām antarātma-dṛk
vikhanasārthito viśva-guptaye
sakha udeyivān sātvatāṁ kule
(5)
viracitābhayaṁ vṛṣṇi-dhūrya te
caraṇam īyuṣāṁ saṁsṛter bhayāt
kara-saroruhaṁ kānta kāma-daṁ
śirasi dhehi naḥ śrī-kara-graham
(6)
vraja-janārti-han vīra yoṣitāṁ
nija-jana-smaya-dhvaṁsana-smita
bhaja sakhe bhavat-kińkarīḥ sma no
jalaruhānanaṁ cāru darśaya
(7)
praṇata-dehināṁ pāpa-karṣaṇaṁ
tṛṇa-carānugaṁ śrī-niketanam
phaṇi-phaṇārpitaṁ te padāmbujaṁ
kṛṇu kuceṣu naḥ kṛndhi hṛc-chayam
(8)
madhurayā girā valgu-vākyayā
budha-manojshayā puṣkarekṣaṇa
vidhi-karīr imā vīra muhyatīr
adhara-sīdhunāpyāyayasva naḥ
(9)
tava kathāmṛtaṁ tapta-jīvanaṁ
kavibhir īḍitaṁ kalmaṣāpaham
śravaṇa-mańgalaṁ śrīmad ātataṁ
bhuvi gṛṇanti ye bhūri-dā janāḥ
(10)
prahasitaṁ priya-prema-vīkṣaṇaṁ
viharaṇaṁ ca te dhyāna-mańgalam
rahasi saṁvido yā hṛdi spṛśaḥ
kuhaka no manaḥ kṣobhayanti hi
(11)
calasi yad vrajāc cārayan paśūn
nalina-sundaraṁ nātha te padam
śila-tṛṇāńkuraiḥ sīdatīti naḥ
kalilatāṁ manaḥ kānta gacchati
(12)
dina-parikṣaye nīla-kuntalair
vanaruhānanaṁ bibhrad āvṛtam
ghana-rajasvalaṁ darśayan muhur
manasi naḥ smaraṁ vīra yacchasi
(13)
praṇata-kāma-daṁ padmajārcitaṁ
dharaṇi-maṇḍanaṁ dhyeyam āpadi
caraṇa-pańkajaṁ śantamaṁ ca te
ramaṇa naḥ staneṣv arpayādhi-han
(14)
surata-vardhanaṁ śoka-nāśanaṁ
svarita-veṇunā suṣṭhu cumbitam
itara-rāga-vismāraṇaṁ nṛṇāṁ
vitara vīra nas te 'dharāmṛtam
(15)
aṭati yad bhavān ahni kānanaṁ
truṭi yugāyate tvām apaśyatām
kuṭila-kuntalaṁ śrī-mukhaṁ ca te
jaḍa udīkṣatāṁ pakṣma-kṛd dṛśām
(16)
pati-sutānvaya-bhrātṛ-bāndhavān
ativilańghya te 'nty acyutāgatāḥ
gati-vidas tavodgīta-mohitāḥ
kitava yoṣitaḥ kas tyajen niśi
(17)
rahasi saṁvidaṁ hṛc-chayodayaṁ
prahasitānanaṁ prema-vīkṣaṇam
bṛhad-uraḥ śriyo vīkṣya dhāma te
muhur ati-spṛhā muhyate manaḥ
(18)
vraja-vanaukasāṁ vyaktir ańga te
vṛjina-hantry alaṁ viśva-mańgalam
tyaja manāk ca nas tvat-spṛhātmanāṁ
sva-jana-hṛd-rujāṁ yan niṣūdanam
(19)
yat te sujāta-caraṇāmburuhaṁ staneṣu
bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu
tenāṭavīm aṭasi tad vyathate na kiṁ svit
kūrpādibhir bhramati dhīr bhavad-āyuṣāṁ naḥ
Gopi Gita
(1)
gopya ūcuḥ
jayati te 'dhikaṁ janmanā vrajaḥ
śrayata indirā śaśvad atra hi
dayita dṛśyatāṁ dikṣu tāvakās
tvayi dhṛtāsavas tvāṁ vicinvate
(2)
śarad-udāśaye sādhu-jāta-sat-
sarasijodara-śrī-muṣā dṛśā
surata-nātha te 'śulka-dāsikā
vara-da nighnato neha kiṁ vadhaḥ
(3)
viṣa-jalāpyayād vyāla-rākṣasād
varṣa-mārutād vaidyutānalāt
vṛṣa-mayātmajād viśvato bhayād
ṛṣabha te vayaṁ rakṣitā muhuḥ
(4)
na khalu gopīkā-nandano bhavān
akhila-dehinām antarātma-dṛk
vikhanasārthito viśva-guptaye
sakha udeyivān sātvatāṁ kule
(5)
viracitābhayaṁ vṛṣṇi-dhūrya te
caraṇam īyuṣāṁ saṁsṛter bhayāt
kara-saroruhaṁ kānta kāma-daṁ
śirasi dhehi naḥ śrī-kara-graham
(6)
vraja-janārti-han vīra yoṣitāṁ
nija-jana-smaya-dhvaṁsana-smita
bhaja sakhe bhavat-kińkarīḥ sma no
jalaruhānanaṁ cāru darśaya
(7)
praṇata-dehināṁ pāpa-karṣaṇaṁ
tṛṇa-carānugaṁ śrī-niketanam
phaṇi-phaṇārpitaṁ te padāmbujaṁ
kṛṇu kuceṣu naḥ kṛndhi hṛc-chayam
(8)
madhurayā girā valgu-vākyayā
budha-manojshayā puṣkarekṣaṇa
vidhi-karīr imā vīra muhyatīr
adhara-sīdhunāpyāyayasva naḥ
(9)
tava kathāmṛtaṁ tapta-jīvanaṁ
kavibhir īḍitaṁ kalmaṣāpaham
śravaṇa-mańgalaṁ śrīmad ātataṁ
bhuvi gṛṇanti ye bhūri-dā janāḥ
(10)
prahasitaṁ priya-prema-vīkṣaṇaṁ
viharaṇaṁ ca te dhyāna-mańgalam
rahasi saṁvido yā hṛdi spṛśaḥ
kuhaka no manaḥ kṣobhayanti hi
(11)
calasi yad vrajāc cārayan paśūn
nalina-sundaraṁ nātha te padam
śila-tṛṇāńkuraiḥ sīdatīti naḥ
kalilatāṁ manaḥ kānta gacchati
(12)
dina-parikṣaye nīla-kuntalair
vanaruhānanaṁ bibhrad āvṛtam
ghana-rajasvalaṁ darśayan muhur
manasi naḥ smaraṁ vīra yacchasi
(13)
praṇata-kāma-daṁ padmajārcitaṁ
dharaṇi-maṇḍanaṁ dhyeyam āpadi
caraṇa-pańkajaṁ śantamaṁ ca te
ramaṇa naḥ staneṣv arpayādhi-han
(14)
surata-vardhanaṁ śoka-nāśanaṁ
svarita-veṇunā suṣṭhu cumbitam
itara-rāga-vismāraṇaṁ nṛṇāṁ
vitara vīra nas te 'dharāmṛtam
(15)
aṭati yad bhavān ahni kānanaṁ
truṭi yugāyate tvām apaśyatām
kuṭila-kuntalaṁ śrī-mukhaṁ ca te
jaḍa udīkṣatāṁ pakṣma-kṛd dṛśām
(16)
pati-sutānvaya-bhrātṛ-bāndhavān
ativilańghya te 'nty acyutāgatāḥ
gati-vidas tavodgīta-mohitāḥ
kitava yoṣitaḥ kas tyajen niśi
(17)
rahasi saṁvidaṁ hṛc-chayodayaṁ
prahasitānanaṁ prema-vīkṣaṇam
bṛhad-uraḥ śriyo vīkṣya dhāma te
muhur ati-spṛhā muhyate manaḥ
(18)
vraja-vanaukasāṁ vyaktir ańga te
vṛjina-hantry alaṁ viśva-mańgalam
tyaja manāk ca nas tvat-spṛhātmanāṁ
sva-jana-hṛd-rujāṁ yan niṣūdanam
(19)
yat te sujāta-caraṇāmburuhaṁ staneṣu
bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu
tenāṭavīm aṭasi tad vyathate na kiṁ svit
kūrpādibhir bhramati dhīr bhavad-āyuṣāṁ naḥ
Thank you prabhuji 🙏🏻
Hare Krishna 🙏🏻
🙏🙏
Harekrishna prabhuji thank you
🙏🏻🙏🏻thank you
Hare Krishna 🙏🏻
Hare Krishna prabhu, thank you very much
श्री राधे ❤❤❤
Hare Krishna 🙏
Sadar Pranam.
Why are most of the videos unavailable?
Only four playlists are available, which also contains hidden videos. I request the person who handles this account, please make all videos available again.
The 30 videos of Damodar Katha are also missing 😭😭. In total the channel had 700+ videos. Now only 107.
@@kanvi-s2x ya. Don't know why 😔 admin please upload videos again. Please 🥺🙏
@@archanaarora108hope they will re upload again 😭..because youtube is the only way for us to be able to listen to the beautiful lectures by Prabhu ji🙏🏻.
Hare krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
🌸🌸🌸🌸🌸🌸🌸হে প্রভু আমি আপনার মুখের গোপি গীত সোনার অপেক্ষায় ছিলাম🌸🌸🌸🌸🌸
Truly blessed to have Amarendra Prabhu in our lives 😇😇😇
Radhekrishna 🙏 🙏 🙏
Hare Krishna hare Krishna Krishna Krishna hare hare hare ram hare ram ram hare hare.from first view
Hare Krishna pravu ji Radhe Radhe Hari bol ❤🎉
HARE KRISHNA PARBHUJI🙏🏻
DANTVAT PRANAAM🙏🏻
AAPKO ANANTO SHUKRANA PRABHUJI ITNA MADHURMAYI SATSANG KE LIYE🙏🏻
HARE KRISHNA🙏🏻
Kash mujhe darshan ho pata apka prabhuji 🙏🙏🌻🌻
Sri prabhupada ji ki jai
Sabhi vaishnvo ki jai
Hare Krishna Hari bol🌹🌹
❤❤❤
Dandavat pranam prabhuji ...Prabhuji Kripa karke geet govinda ko ga kr bhi you tube me dijiye toh hm pr bht Kripa hogi ....us din katha ke madhya do panktiya suna tha bht atcha laga...hare Krishna 🙏
Listening to Prabhu ji's lecture on Kati Bihu ❤🙏🏻. Blessed 🙌🏻
Thank you 🙏 Hari Bol
Hare Krishna 😄🙌
Har har mahadev
At the end, HG Amarendra Prabhuji quotes the below:
CHAPTER THIRTY-TWO
The Reunion
Text 1
śrī-śuka uvāca
iti gopyaḥ pragāyantyaḥ
pralapantyaś ca citradhā
ruruduḥ su-svaraṁ rājan
kṛṣṇa-darśana-lālasāḥ
Translation
Śukadeva Gosvāmī said: O King, having thus sung and spoken their hearts out in various charming ways, the gopīs began to weep loudly. They were very eager to see Lord Kṛṣṇa.
Text 2
tāsām āvirabhūc chauriḥ
smayamāna-mukhāmbujaḥ
pītāmbara-dharaḥ sragvī
sākṣān manmatha-manmathaḥ
Translation
Then Lord Kṛṣṇa, a smile on His lotus face, appeared before the gopīs. Wearing a garland and a yellow garment, He directly appeared as one who can bewilder the mind of Cupid, who himself bewilders the minds of ordinary people.
Hare Krsna Prabuji please accept my humble obeisances
May you always be healthy, protected and blessed by Sri Radha Krsna, may you always be enthusiastic in giving spiritual enlightenment to all of us, thank you very much, Prabuji.
The bhajans you brought were very beautiful, how beautiful your voice was, it was amazing
Jay His Grace Amarendra dasa prabuji Ki Jay 👍👍👍🌷🌷🌷
May i get your mercy 🥺🙏
दण्डवत प्रमाण प्रभु ji 🙏 5:41
Harekrishna pranam prabujiii 🙏🙏🙏🙏
The Transcendental Melody. Hare Krishna❤
Harekrishna Harekrishna krishna krishna hare hare hare ram hare ram ram ram hare hare 6:20 😊 😊 😊
Hare Krishna prabhuji 🙏🌸
Hari bol❤
Please accept my humble obeisances at your 🪷 feet 🙌😇
We will be greatly obliged to see Amarendra Prabhuji in ISKCON Bhubaneswar........🙌🙌🙌🙌
Hare krishna❤❤
Hare Krishna prabhuji.
Dandawat pranam.
Harekrishna Prabhu ji 🙏 Dandawath Pranam 🙏 Thank you so much for your wonderful bhajan
Hare Krishna hari bol 🙇♂️🙇♂️
Hari कार्तिक मास की जाय प्रभु ji 🙏 🙏 5:25
Hare Krishna Hari bol
Hare Krishna Prabhu🙏🏻pls accept my pranama🙏🏻
Pure nectar..
🙇♀️🙏🙌
Dandwat pranam prabhuji 🙏🙏,hare krishna 🙏
Thank you so much guru ji
🙏💕
❤🙏HARE SHRI RADHA KRISHNA 🙏❤
❤🙏HARE KRISHNA 🙏❤
❤🙏HARI BOL🙏❤
Hariiiibol
Radhe Krishna ❤❤🙏
श्री राधा रमण
This video is of immense help to us. Thank you Prabhuji for singing it out for us with so much devotion🙏 Background with the actual shlokas is so helpful. Hare Krishna🙏🙏
Hare Krishna
Jay shri krishan
Hari boll❤
prabhuji please gopigeet ka series continue karna ❤
4:38
Harekrishna ❤🙏🏻🌸
Please published a book including all of your videos like the book " tools of titans"
Can anyone in the comment put the Gopi Geet in English so that we can listen and sing along. Hare Krishna
Hare krishna amarendra pruvo k number keu vokto lok diyega plz
Please upload prabhuji's all songs only in separate video.
Can any one tell when is Prabhu ji's next lecture at Iskcon Vrindavan?
He went to usa
@@hari18725When?
On 24 Nov, morning (8am-9am) SB English
@@yashgoyal2525 yes it is on 24th nov 2023
Can we hv the good fortune to meet him
Will Prabhuji ever come to iskon Kolkata or Mayapur?? Please 🙏
❤
Can anyone tell when is prabhuji's next lecture in iskcon mayapur?
Hare krishna @amarendra_dasa prbhuji.. Why can't we access other 6 recitations? Could anybody help me?
Existence of conditioned souls is eternal. Is it true ? Because breathing of lord maha Vishnu (karanodakasayi Vishnu) is eternal who creates this material universe for all conditioned souls.
Hare Krishna 🙏🙏 pronam neben🙏 Prabhu please #Venu_Madhuri_Katha video gulo ektu upload korun🙏 no.4 & no.5 video dekhar souvaggya hoyni😢anak search korechi,Kotha o nei😢 please 🙏🙏🙏
বেণু মাধুরী? দুবছর আগের টা?
Playlist এ আছে তো। day 4, day 5 এরকম লেখা। নাকি শ্লোকের কথা বলছেন?
Iskcon Vrindavan এ অমরেন্দ্র প্রভুর ৫দিনের সেমিনার হয়েছি ২৯ অক্টোবর থেকে ২ নভেম্বর পর্যন্ত,সেটার কথা বলছি।
Hare Krishna 🙏🏼
❤❤❤
❤
Hare Krishna
Hare krishna