Pratah Smaranam | Morning Mantras | Devotional

Поділитися
Вставка
  • Опубліковано 22 жов 2024

КОМЕНТАРІ • 73

  • @ashatarangmusicacademy9266
    @ashatarangmusicacademy9266 8 місяців тому +2

    Man Ko Shanti dene wala tript karne wala yah Mantra bahut bahut dhanyvad❤❤

  • @mahakaalanand5758
    @mahakaalanand5758 3 місяці тому

    Sooooo Sweeet 🚩🚩💕💕🌹🌹🌹❤️❤️❤️

  • @reenaagrawal7188
    @reenaagrawal7188 3 роки тому +2

    🙏🙏🙏

  • @yashvardhansingh5681
    @yashvardhansingh5681 3 роки тому

    Sanskrit aatma tript kr deti h🙏🙏

  • @ashatarangmusicacademy9266
    @ashatarangmusicacademy9266 8 місяців тому

    ❤ lyrics bhi Sath Mein Hota To ATI Uttam Hota❤❤

  • @jpshrivastava5534
    @jpshrivastava5534 3 роки тому +3

    अति उत्तम ,प्रस्तुति के लिए
    हार्दिक धन्यवाद..🙏🌺

  • @jpshrivastava5534
    @jpshrivastava5534 5 років тому +3

    The best prath smaran

  • @shivkumarbhatia1327
    @shivkumarbhatia1327 6 років тому +29

    Om, Om, Om, Om……..
    Brahma Murari Stripurantakari
    Bhanu Sashi Bhumisuto Budhascha
    Guruscha Shukraha Shani Rahu Ketavaha
    Kurvantu sarve mama suprabhatam
    Bhrigur Vasishtha Kratuh Rangi rascha
    Manuh Pulasthyaha Pulahaschya Gautamaha
    Raibhyo Marichihi Shavanashcha Dakshaha
    Kuruvantu sarve mama suprabhatam
    Sanatkumaraha sanakah Sanandanaha
    Sanatanobhya Suripingahalaucha
    Saptasvara saptarasaatalaani
    Kuruvantu sarve mama suprabhatam
    Saptarnavaha saptakulachalascha
    Saptarshayo dveepa vanani sapta
    Bhooraadi krutvah Bhuvanani sapta
    Kuruvantu sarve mama suprabhatam
    Prithvi sagandha sarasastatapaha
    Sparsheecha vayur jwalnas cha tejah
    Nabhasasha shabdham Mahatasathaite
    Kuruvantu sarve mama suprabhatam
    Itham prabhaate paramam pavitram
    pathet smaredvaa srinuyaaccha bhaktyaa
    Duh swapna naashastvih suprabhatam
    bhaveccha nityam bhagavat prasaadaat
    Vainam pruthum haihaiyaman Arjunancha
    Shakuntaleyam bharatam nalan cha
    Ramancha yo vai smarati prabhate
    tasyaat laabho vijayashcha haste
    Balir Vibheeshano Bheeshmah
    Prahlado Narado Dhruva Bhagiratha Vishwakarma
    shadae te vaishnavah protah smaram papa nashanam
    Ashwatthama balir Vyaso Hanumaashcah Vibheeshana
    Kripa Parashuramashchah saptaite chirajivinah
    saptaitaan smarenityam Maarkandeyam athashtamam
    jeevet varshashatam saangram apamryutu vivarjitaha
    kuruvantu sarve mama suprabhatam

    • @bjgandhi2425
      @bjgandhi2425 6 років тому +1

      Thanks

    • @artatrananayak8274
      @artatrananayak8274 6 років тому +1

      Save for net

    • @virakt8791
      @virakt8791 5 років тому +2

      कृपया .संस्कृत मे लिखे ! मुझे याद करना और लिखना है!.

    • @ratnakarpati8474
      @ratnakarpati8474 5 років тому

      Thanks

    • @amangoyal5918
      @amangoyal5918 4 роки тому +1

      shivkumar bhatia thank you, can you help is by posting lyrics for other songs in this album?

  • @shivkumarbhatia1327
    @shivkumarbhatia1327 6 років тому +6

    Varkra Tunda Mahakaya
    Surya Koti Samaprabha
    Nirvighnam Kurumedeva
    Sarva Kaaryeshu Sarvada
    We pray to Lord Ganesha, the God with the twisted trunk broad bodied, with the brilliance of 1000 suns, to bless me with freedom from all obstacles at all times
    Shuklaam Baradharam Vishnum
    Shashi Varnam Chatur Bhujam
    Prasanna Vadanam Dhyaayet
    Sarva Vighnopa Shaantaye
    We pray to Lord Vishnu to remove all obstacles, He who is clothed in dazzlingly pure clothes, has four arms, is ever happy and smiling.
    Karaagre Vasate Lakshmi
    Kara Madhye Saraswati
    Kara Moole Tu Govinda
    Prabhate Kara Darshanam
    We pray with folded hands because Goddess Lakshmi is on the tip of our fingers, Goddess Saraswathi is at the base, and Lord Govinda is in the middle.
    Annapoorne Sada Poorne
    Shankara Prana Vallabhe
    Gnyaana Vairagya Sidhyartham
    Bhikshaam Dehicha Parvati
    We pray to Goddess Parvati, who is replete with food, perfect at all times, the beloved wife of Lord Shiva, to give us the alms for the fulfillment of knowledge.
    Saraswati Namas Tubhyam
    Varade Kaama Roopini
    Vidhyaarambham Karishyaami
    Siddhir Bhavatume Sada
    We pray to Goddess Saraswathi who grants all blessings as we begin our studies so she may fulfill our wishes.
    Gurur Brahma Gurur Vishnu
    Gurur Devo Maheshwara
    Guru Sakshaat Parabrahma
    Tasmai Shri Gurave Namaha
    We pray to the respected Guru who takes the form of Lord Brahma, Lord Vishnu, and Lord Shiva.
    Shubham Karoti Kalyanam
    Aarogyam Dhana Sampada
    Shatru Buddhi Vinaashaaya
    Deepa Jyotir Namostute
    This light removes the darkness from the lives of one and all. Darkness means ignorance and it is destroyed by this light. The natured light of God makes all our wishes come true, when we take a Darshan of it.
    Sarveshaam Swastir Bhavatu
    Sarveshaam Shaantir Bhavatu
    Sarveshaam Poornam Bhavatu
    Sarveshaam Mangalam Bhavatu
    We pray that the Lord protect us, cause us to enjoy and exert ourselves together, our studies be thorough and faithful and that we should never quarrel with each other.
    Kaaveyna Vaaacha Manasendri Yerva
    Budhyaat Manava Prakurte Swabhava
    Karomi Yadhyat Sakalam Parasmai
    Narayanaryeti Samarpayami
    We dedicate everything to that supreme Lord Narayana, whatever we perform with body, mind, limbs, intellect or inner self, intentionally or unintentionally.
    Om Sahana Vavatu
    Sahanau Bhunaktu
    Saha Veerya Karvaa Vahaihi
    Tejasvinaa Vadheetamastu
    Maa Vidvishaavahai
    Om Shanti Shanti Shantihi
    May He protect us. May He nourish us. May we work together. May our study be enlightening! May we never hate each other

    • @a.c.daniel3173
      @a.c.daniel3173 3 роки тому +1

      Namaskaram 🙇💗🌞 Thank you. Bless you

    • @SomeshwarDeora
      @SomeshwarDeora 2 роки тому +1

      Thanks a lot...

    • @farofeira
      @farofeira 2 роки тому

      Non sono queste le parole

    • @shivkumarbhatia1327
      @shivkumarbhatia1327 2 роки тому

      @@farofeira
      Sorry, here's the translation.
      Om, Om, Om, Om……..
      Brahma Murari Stripurantakari
      Bhanu Sashi Bhumisuto Budhascha
      Guruscha Shukraha Shani Rahu Ketavaha
      Kurvantu sarve mama suprabhatam
      Bhrigur Vasishtha Kratuh Rangi rascha
      Manuh Pulasthyaha Pulahaschya Gautamaha
      Raibhyo Marichihi Shavanashcha Dakshaha
      Kuruvantu sarve mama suprabhatam
      Sanatkumaraha sanakah Sanandanaha
      Sanatanobhya Suripingahalaucha
      Saptasvara saptarasaatalaani
      Kuruvantu sarve mama suprabhatam
      Saptarnavaha saptakulachalascha
      Saptarshayo dveepa vanani sapta
      Bhooraadi krutvah Bhuvanani sapta
      Kuruvantu sarve mama suprabhatam
      Prithvi sagandha sarasastatapaha
      Sparsheecha vayur jwalnas cha tejah
      Nabhasasha shabdham Mahatasathaite
      Kuruvantu sarve mama suprabhatam
      Itham prabhaate paramam pavitram
      pathet smaredvaa srinuyaaccha bhaktyaa
      Duh swapna naashastvih suprabhatam
      bhaveccha nityam bhagavat prasaadaat
      Vainam pruthum haihaiyaman Arjunancha
      Shakuntaleyam bharatam nalan cha
      Ramancha yo vai smarati prabhate
      tasyaat laabho vijayashcha haste
      Balir Vibheeshano Bheeshmah
      Prahlado Narado Dhruva Bhagiratha Vishwakarma
      shadae te vaishnavah protah smaram papa nashanam
      Ashwatthama balir Vyaso Hanumaashcah Vibheeshana
      Kripa Parashuramashchah saptaite chirajivinah
      saptaitaan smarenityam Maarkandeyam athashtamam
      jeevet varshashatam saangram apamryutu vivarjitaha
      kuruvantu sarve mama suprabhatam

    • @tprakash7349
      @tprakash7349 2 роки тому

      @@farofeira
      Sorry,
      heres the translated prayer.
      Brahma Murari Tripurantakari -
      ब्रह्मा मुरारिस्त्रिपुरान्तकारी
      1.
      ब्रह्मा मुरारिस्त्रिपुरान्तकारी
      भानुः शशी भूमिसुतो बुधश्च ।
      गुरुश्च शुक्रः शनिराहुकेतवः
      कुर्वन्तु सर्वे मम सुप्रभातम् ॥१॥
      Brahmaa Muraaris-Tripuraantakaarii
      Bhaanuh Shashii Bhuumisuto Budhash-Ca |
      Gurush-Ca Shukrah Shani-Raahu-Ketavah
      Kurvantu Sarve Mama Suprabhaatam ||1||
      Meaning:
      1.1: (In the early morning I remember) The Devas Brahma, Murari (The enemy of demon Mura, refers to Sri Krishna or Vishnu) and Tripurantakari (The One Who has brought an end to Tripurasuras, refers to Sri Shiva), ...
      1.2: ... The Planets Bhanu (The Sun), Shashi(The Moon), Bumisuta (Mars) and Budha(Mercury), ...
      1.3: ... Guru (Jupiter), Shukra (Venus), Shani(Saturn), Rahu and Ketu, ...
      1.4: May all of them make my Morning Auspicious.
      2.
      भृगुर्वसिष्ठः क्रतुरङ्गिराश्च
      मनुः पुलस्यः पुलहश्च गौतमः ।
      रैभ्यो मरीचिश्च्यवनश्च दक्षः
      कुर्वन्तु सर्वे मम सुप्रभातम् ॥२॥
      Bhrgur-Vasisstthah Kratur-Anggiraash-Ca
      Manuh Pulasyah Pulahash-Ca Gautamah |
      Raibhyo Mariicish-Cyavanash-Ca Dakssah
      Kurvantu Sarve Mama Suprabhaatam ||2||
      Meaning:
      2.1: (In the early morning I remember) The Sages Bhrigu, Vasistha, Kratu and Angira, ...
      2.2: ... Manu, Pulasya, Pulaha and Gautama, ...
      2.3: ... Raibhya, Marichi, Chyavana and Daksha, ...
      2.4: May all of them make my Morning Auspicious.
      3.
      सनत्कुमारः सनकः सनन्दनः
      सनातनोऽप्यासुरिपिङ्गलौ च ।
      सप्त स्वराः सप्त रसातलानि
      कुर्वन्तु सर्वे मम सुप्रभातम् ॥३॥
      Sanatkumaarah Sanakah Sanandanah
      Sanaatano[a-A]py[i]-Aasuri-Pinggalau Ca |
      Sapta Svaraah Sapta Rasaatalaani
      Kurvantu Sarve Mama Suprabhaatam ||3||
      Meaning:
      3.1: (In the early morning I remember) The Sages Sanatkumara, Sanaka, Sanandana, ...
      3.2: ... Sanatana, Asuri and Pingala,
      3.3: The seven Swaras (Musical Notes) and the seven Nether Worlds,
      3.4: May all of them make my Morning Auspicious.
      4.
      सप्तार्णवाः सप्त कुलाचलाश्च
      सप्तर्षयो द्वीपवनानि सप्त ।
      भूरादिकृत्वा भुवनानि सप्त
      कुर्वन्तु सर्वे मम सुप्रभातम् ॥४॥
      Sapta-[A]arnnavaah Sapta Kula-Acalaash-Ca
      Sapta-Rssayo Dviipa-Aanaani Sapta |
      Bhuur-Aadi-Krtvaa Bhuvanaani Sapta
      Kurvantu Sarve Mama Suprabhaatam ||4||
      Morning:
      4.1: (In the early morning I remember) The seven Seas, the seven Kula Parvatas (seven Holy Mountains), ...
      4.2: ... The Saptarshis (seven Sages), seven Islands and Forests, ...
      4.3: ... The seven Worlds starting with Bhur Loka,
      4.4: May all of them make my Morning Auspicious.
      5.
      पृथ्वी सगन्धा सरसास्तथापः
      स्पर्शी च वायुर्ज्वलितं च तेजः ।
      नभः सशब्दं महता सहैव
      कुर्वन्तु सर्वे मम सुप्रभातम् ॥५॥
      Prthvii Sa-Gandhaa Sa-Rasaas-Tatha-Apah
      Sparshii Ca Vaayur-Jvalitam Ca Tejah |
      Nabhah Sa-Shabdam Mahataa Sahai[a-E]va
      Kurvantu Sarve Mama Suprabhaatam ||5||
      Morning:
      5.1: (In the early morning I remember) Mother Nature manifesting as the Prithivi(Earth) which is connected with Gandha(Smell), Apah (Water) which is connected with Rasa (Taste), ...
      5.2: ... Vayu (Air, Wind) which is connected with Sparsha (Touch), Tejah (Fire) which is connected with Light and ...
      5.3: ... Sky which is connected with Sabda(Sound); I remember all these Mahat Tatvas(Material Energy),
      5.4: May all of them make my Morning Auspicious.
      6.
      इत्थं प्रभाते परमं पवित्रं
      पठेत् स्मरेद्वा शृणुयाच्च भक्त्या ।
      दुःस्वप्ननाशस्त्विह सुप्रभातं
      कुर्वन्तु सर्वे मम सुप्रभातम् ॥६॥
      Ittham Prabhaate Paramam Pavitram
      Patthet Smared-Vaa Shrnnuyaac-Ca Bhaktyaa |
      Duhsvapna-Naashastv-Iha Suprabhaatam
      Kurvantu Sarve Mama Suprabhaatam ||6||
      Morning:
      6.1: In this manner, in the early Morning, this very purifying Hymn, ...
      6.2: ... on reciting, remembering or listeningwith Devotion,
      6.3: ... has the quality of destroying bad dreams and making the morning Auspicious,
      6.4: ... making the Morning Auspicious by the grace of the Divine.
      इत्थं प्रभाते परमं पवित्रं
      पठेत् स्मरेद्वा शृणुयाच्च भक्त्या ।
      दुःस्वप्ननाशस्त्विह सुप्रभातं
      कुर्वन्तु सर्वे मम सुप्रभातम् ॥६॥
      Ittham Prabhaate Paramam Pavitram
      Patthet Smared-Vaa Shrnnuyaac-Ca Bhaktyaa |
      Duhsvapna-Naashastv-Iha Suprabhaatam
      Kurvantu Sarve Mama Suprabhaatam ||6||
      Morning:
      6.1: In this manner, in the early Morning, this very purifying Hymn, ...
      6.2: ... on reciting, remembering or listening with Devotion,
      6.3: ... has the quality of destroying bad dreams and making the morning Auspicious,
      6.4: ... making the Morning Auspicious by the grace of the Divine.
      Itham prabhaate paramam pavitram
      pathet smaredvaa srinuyaaccha bhaktyaa
      Duh swapna naashastvih suprabhatam
      bhaveccha nityam bhagavat prasaadaat
      Vainam pruthum haihaiyaman Arjunancha
      Shakuntaleyam bharatam nalan cha
      Ramancha yo vai smarati prabhate
      tasyaat laabho vijayashcha haste
      Balir Vibheeshano Bheeshmah
      Prahlado Narado Dhruva Bhagiratha Vishwakarma
      shadae te vaishnavah protah smaram papa nashanam
      Ashwatthama balir Vyaso Hanumaashcah Vibheeshana
      Kripa Parashuramashchah saptaite chirajivinah
      saptaitaan smarenityam Maarkandeyam athashtamam
      jeevet varshashatam saangram apamryutu vivarjitaha
      kuruvantu sarve mama suprabhatam
      +++++++++++++++++++++++++++++++++++++
      In this morning prayer we pray to Sun , Moon and all the planets which we can see from naked eye and our ancestors and Saints and wise men and some wise men whom we consider that they r still living on earth.

  • @jpshrivastava5534
    @jpshrivastava5534 3 роки тому +2

    🌺🙏शत शत नमन.....🙏🌺

  • @leelaleela4363
    @leelaleela4363 4 роки тому +1

    Om Surya Dev namah

  • @sadhanachaudharyponiyan
    @sadhanachaudharyponiyan Рік тому

    ❤🇮🇳

  • @bhaveshkumarambuprasaddave2720
    @bhaveshkumarambuprasaddave2720 4 роки тому +4

    Thank you for making such kind of ragas morning mantras.

  • @rupadave7325
    @rupadave7325 Рік тому

    Beautiful morning ragas ,Excellent🙏🌹

  • @haribol1390
    @haribol1390 3 роки тому

    बहुत सुंदर प्रात काल प्रार्थना

  • @pawansinghuike7618
    @pawansinghuike7618 4 роки тому +1

    Om nmh shivay

  • @vanshujangra5912
    @vanshujangra5912 6 років тому +3

    Very nice song

  • @bjgandhi2425
    @bjgandhi2425 6 років тому +5

    Excellent , feel like i m in age of 5000 year bc , everything is excellent

  • @rjmishra2463
    @rjmishra2463 4 роки тому

    Great Mantra of morning हर हर महादेव

  • @KT-cd4om
    @KT-cd4om 2 роки тому +1

    This is so beautifully rendered. Thank you.

  • @vivekmishra791
    @vivekmishra791 4 роки тому

    Har Har Mahadev

  • @jyotishburagohain7489
    @jyotishburagohain7489 6 років тому +2

    bohot acha pratah smaranam he ye

  • @akshaydhanorkar7144
    @akshaydhanorkar7144 5 років тому +1

    Om

  • @basantakumardash8526
    @basantakumardash8526 7 років тому +2

    Good chant

  • @govindaraonaidu8
    @govindaraonaidu8 3 роки тому

    Soooo Great thing to remember daily thanks for providing such prayers in the morning

  • @rajeevlochan1326
    @rajeevlochan1326 5 років тому

    Om om om om-108

  • @shrawanmishra1459
    @shrawanmishra1459 4 роки тому

    Very nice

  • @Kapil2514
    @Kapil2514 4 роки тому +1

    Isse pahle vale mantra ki bhi video banaye please

  • @meenakshivishwakarma4587
    @meenakshivishwakarma4587 5 років тому +1

    ❤️❤️❤️❤️❤️🙏

  • @prakashihmite
    @prakashihmite 4 роки тому +4

    Add lyrics in Sanskrit also

  • @akdas1964
    @akdas1964 7 років тому +2

    Nice

  • @pragatikumari9253
    @pragatikumari9253 4 роки тому +3

    Please add the lyrics/mantra as well. Thanks

    • @tprakash7349
      @tprakash7349 2 роки тому

      ब्रह्मा मुरारिस्त्रिपुरान्तकारी
      भानुः शशी भूमिसुतो बुधश्च ।
      गुरुश्च शुक्रः शनिराहुकेतवः
      कुर्वन्तु सर्वे मम सुप्रभातम् ॥१॥
      Brahmaa Muraaris-Tripuraantakaarii
      Bhaanuh Shashii Bhuumisuto Budhash-Ca |
      Gurush-Ca Shukrah Shani-Raahu-Ketavah
      Kurvantu Sarve Mama Suprabhaatam ||1||
      Meaning:
      1.1: (In the early morning I remember) The Devas Brahma, Murari (The enemy of demon Mura, refers to Sri Krishna or Vishnu) and Tripurantakari (The One Who has brought an end to Tripurasuras, refers to Sri Shiva), ...
      1.2: ... The Planets Bhanu (The Sun), Shashi (The Moon), Bumisuta (Mars) and Budha (Mercury), ...
      1.3: ... Guru (Jupiter), Shukra (Venus), Shani (Saturn), Rahu and Ketu, ...
      1.4: May all of them make my Morning Auspicious.
      भृगुर्वसिष्ठः क्रतुरङ्गिराश्च
      मनुः पुलस्यः पुलहश्च गौतमः ।
      रैभ्यो मरीचिश्च्यवनश्च दक्षः
      कुर्वन्तु सर्वे मम सुप्रभातम् ॥२॥
      Bhrgur-Vasisstthah Kratur-Anggiraash-Ca
      Manuh Pulasyah Pulahash-Ca Gautamah |
      Raibhyo Mariicish-Cyavanash-Ca Dakssah
      Kurvantu Sarve Mama Suprabhaatam ||2||
      Meaning:
      2.1: (In the early morning I remember) The Sages Bhrigu, Vasistha, Kratu and Angira, ...
      2.2: ... Manu, Pulasya, Pulaha and Gautama, ...
      2.3: ... Raibhya, Marichi, Chyavana and Daksha, ...
      2.4: May all of them make my Morning Auspicious.
      सनत्कुमारः सनकः सनन्दनः
      सनातनोऽप्यासुरिपिङ्गलौ च ।
      सप्त स्वराः सप्त रसातलानि
      कुर्वन्तु सर्वे मम सुप्रभातम् ॥३॥
      Sanatkumaarah Sanakah Sanandanah
      Sanaatano[a-A]py[i]-Aasuri-Pinggalau Ca |
      Sapta Svaraah Sapta Rasaatalaani
      Kurvantu Sarve Mama Suprabhaatam ||3||
      Meaning:
      3.1: (In the early morning I remember) The Sages Sanatkumara, Sanaka, Sanandana, ...
      3.2: ... Sanatana, Asuri and Pingala,
      3.3: The seven Swaras (Musical Notes) and the seven Nether Worlds,
      3.4: May all of them make my Morning Auspicious.
      सप्तार्णवाः सप्त कुलाचलाश्च
      सप्तर्षयो द्वीपवनानि सप्त ।
      भूरादिकृत्वा भुवनानि सप्त
      कुर्वन्तु सर्वे मम सुप्रभातम् ॥४॥
      Sapta-[A]arnnavaah Sapta Kula-Acalaash-Ca
      Sapta-Rssayo Dviipa-Aanaani Sapta |
      Bhuur-Aadi-Krtvaa Bhuvanaani Sapta
      Kurvantu Sarve Mama Suprabhaatam ||4||
      Morning:
      4.1: (In the early morning I remember) The seven Seas, the seven Kula Parvatas (seven Holy Mountains), ...
      4.2: ... The Saptarshis (seven Sages), seven Islands and Forests, ...
      4.3: ... The seven Worlds starting with Bhur Loka,
      4.4: May all of them make my Morning Auspicious.
      पृथ्वी सगन्धा सरसास्तथापः
      स्पर्शी च वायुर्ज्वलितं च तेजः ।
      नभः सशब्दं महता सहैव
      कुर्वन्तु सर्वे मम सुप्रभातम् ॥५॥
      Prthvii Sa-Gandhaa Sa-Rasaas-Tatha-Apah
      Sparshii Ca Vaayur-Jvalitam Ca Tejah |
      Nabhah Sa-Shabdam Mahataa Sahai[a-E]va
      Kurvantu Sarve Mama Suprabhaatam ||5||
      Morning:
      5.1: (In the early morning I remember) Mother Nature manifesting as the Prithivi (Earth) which is connected with Gandha (Smell), Apah (Water) which is connected with Rasa (Taste), ...
      5.2: ... Vayu (Air, Wind) which is connected with Sparsha (Touch), Tejah (Fire) which is connected with Light and ...
      5.3: ... Sky which is connected with Sabda (Sound); I remember all these Mahat Tatvas (Material Energy),
      5.4: May all of them make my Morning Auspicious.
      इत्थं प्रभाते परमं पवित्रं
      पठेत् स्मरेद्वा शृणुयाच्च भक्त्या ।
      दुःस्वप्ननाशस्त्विह सुप्रभातं
      कुर्वन्तु सर्वे मम सुप्रभातम् ॥६॥
      Ittham Prabhaate Paramam Pavitram
      Patthet Smared-Vaa Shrnnuyaac-Ca Bhaktyaa |
      Duhsvapna-Naashastv-Iha Suprabhaatam
      Kurvantu Sarve Mama Suprabhaatam ||6||
      Morning:
      6.1: In this manner, in the early Morning, this very purifying Hymn, ...
      6.2: ... on reciting, remembering or listening with Devotion,
      6.3: ... has the quality of destroying bad dreams and making the morning Auspicious,
      6.4: ... making the Morning Auspicious by the grace of the Divine.

  • @jagyansingh3669
    @jagyansingh3669 5 років тому +1

    Soul meditation...... Excellent

  • @srikrsnahimself.7470
    @srikrsnahimself.7470 2 роки тому +1

    karāgre vasate lakṣmiḥ karamadhye sarasvati |
    karamūle tu govindaḥ prabhāte karadarśanam ||
    samudravasane devi parvatastanamaṇḍale |
    viṣṇupatni namastubhyaṃ pādasparśaṃ kṣamasvame ||
    brahmā, murārī, tripurāntkārī,
    bhānuḥ, śaśī, bhūmisuto, budhascaḥ |
    guruśca, śukraḥ, śani-rāhu-ketavaḥ
    kurvantu sarve mama suprabhātam ||
    bhṛgu vaśiṣṭha kratu aṅgirāsā
    manuḥ pulatsya pulahasaḥ gaauthamaḥ |
    raaibhyo marīciḥ cyavanaḥ dakṣaḥ
    kurvantu sarve mama suprabhātam ||
    sanatkumāraḥ sanakaḥ sanandanaḥ
    sanātano pyasuripiṅgalaauca |
    sapta svarāḥ sapta rasātalāni
    kurvantu sarve mama suprabhātam ||
    saptarṇavāḥ sapta kulācalaśya
    saptarṣayo duvīpavanāni sapta |
    bhuradikṛtvā bhuvanāni sapta
    kurvantu sarve mama suprabhātam ||
    pṛthvī sagandhā sarasatathāpaḥ
    spśīrca vayurjvalanāmaca tejaḥ |
    nabhaḥ sasabdaṃ mahatā sahaaiva
    kurvantu sarve mama suprabhātam ||
    itthaṃ prabhāte paramaṃ pavitraṃ
    paṭhet smaredvā śṛṇuyācca tatvadaḥ |
    duḥsvapnanāśastviha suprabhātaṃ
    bhaveca nityam bhagvat prasādaḥ ||
    vaainyaṃ pṛthu haaiḥyamarjunaṃ ca
    śākuntleyaṃ bharataṃ nalaṃ ca |
    rāmaṃ cayo vaai smarati prabhāte
    tasyarthalābho vijayaśca haste ||
    balī vibhīṣaṇaḥ bhīṣmaḥ
    prahlāda nāradaḥ dhruvaḥ |
    śade te vaaiṣṇavaḥ prātaḥ smaran pāpaḥ nāśanaṃ
    aśvatthāmā balī vyāsaḥ hanumanascaḥ vibhīṣaṇaḥ ||
    kṛpā paraśuramaścaḥ saptaaiteḥ cirañjīvinaḥ
    saptaaiteḥ smarennityaṃ mārkaṇḍeyaḥ athaṣtamaṃ
    jīveḥ tavarṣaśataṃ sāngraṃ apaṃryutu vivarjitaḥ
    kurvantu sarve mama suprabhātam ||

  • @madhuribagri4804
    @madhuribagri4804 10 місяців тому

    Stop these non veg ads. During prayers

  • @lovemyindiamaurya6292
    @lovemyindiamaurya6292 7 років тому

    Cpmaurya Jay mata di

  • @sumanmore7732
    @sumanmore7732 5 років тому +1

    Embadri

  • @ashatarangmusicacademy9266
    @ashatarangmusicacademy9266 8 місяців тому

    Man Ko Shanti dene wala tript karne wala yah Mantra bahut bahut dhanyvad❤❤

  • @PalakTrivedi-bm8zz
    @PalakTrivedi-bm8zz Рік тому

    🙏🙏🙏