Sanskrit - Bhagwad Geeta - Chapter 12 - evaḿ satata-yuktā ye bhaktās tvāḿ paryupāsate

Поділитися
Вставка
  • Опубліковано 27 жов 2024

КОМЕНТАРІ • 21

  • @swarsur
    @swarsur  12 років тому +12

    I wish Lata ji sang all the chapters...Her voice is so pure, pristine and pious...

  • @ramdaszarekar3352
    @ramdaszarekar3352 2 роки тому +1

    श्रीमद्भगवद्गीता
    अथ द्वादशोऽध्यायः । भक्तियोगः
    अर्जुन उवाच ।
    एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
    ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १२-१॥
    श्रीभगवानुवाच ।
    मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
    श्रद्धया परयोपेताः ते मे युक्ततमा मताः ॥ १२-२॥
    ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
    सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् ॥ १२-३॥
    सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
    ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ १२-४॥
    क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
    अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ १२-५॥
    ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
    अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ १२-६॥
    तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
    भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥ १२-७॥
    मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
    निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ १२-८॥
    अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
    अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ १२-९॥
    अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
    मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १२-१०॥
    अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।
    सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ १२-११॥
    श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।
    ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२-१२॥
    अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
    निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १२-१३॥
    सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
    मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १२-१४॥
    यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
    हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १२-१५॥
    अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
    सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १२-१६॥
    यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
    शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १२-१७॥
    समः शत्रौ च मित्रे च तथा मानापमानयोः ।
    शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १२-१८॥
    तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
    अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १२-१९॥
    ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
    श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ १२-२०॥
    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
    ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
    भक्तियोगो नाम द्वादशोऽध्यायः ॥ १२॥

  • @tapatichowdhury786
    @tapatichowdhury786 2 роки тому

    জয় শ্রী কৃষ্ণ 🙏

  • @ketanmotla
    @ketanmotla 3 місяці тому

    Lataji is best

  • @SanjaymuleySkm
    @SanjaymuleySkm 2 роки тому

    दीदी 🙏🌹🙏सादर नमन 🙏

  • @menonjayan8469
    @menonjayan8469 5 років тому +1

    Lataji has rendered the shlokas with all devotion and has raised the listeners to spiritual heights.supreme calibre.god bless lataji.

  • @vilaspage5603
    @vilaspage5603 6 років тому +1

    Om Namo Bhgwate Vasudevay🌹 Lataji great

  • @vijaykumarverma8734
    @vijaykumarverma8734 7 років тому +4

    Listening to these sublime shlokas in the marvelous voice of Lataji is out of the world experience.

  • @parthavgupta5676
    @parthavgupta5676 8 років тому +1

    a divine experience to hear these shlokas recited by lataji
    sakshaàt saraswati!!

  • @purnimashrivastava2942
    @purnimashrivastava2942 3 роки тому

    Bhakti yoga chapter 20.woth 20 shlokas I bahut achchha laga sun Kar ❤️❤️👍🙏

  • @AshManJoshi
    @AshManJoshi 2 роки тому

    Khajana this is. I didn’t even know she had done this. Thank you so much

  • @mihirhardas8297
    @mihirhardas8297 4 роки тому +1

    अद्वितीय, बेजोड़!!

  • @aliexanderljn7371
    @aliexanderljn7371 7 років тому +3

    It is possible to constantly listen to! Thank you!

    • @swarsur
      @swarsur  7 років тому +1

      Delighted to hear that...

  • @anaghamule5634
    @anaghamule5634 12 років тому +2

    very sweet voice.

  • @Somiesh
    @Somiesh 12 років тому +1

    it is quite good to listen Hare Krishna

  • @r------
    @r------ 2 роки тому

    Mother rests her soul

  • @venkateshamadepu9313
    @venkateshamadepu9313 6 років тому

    Naa desham bhagwathgeetha, Dr. Adepu venkatesham. Bellmpalli. 15.08.2018

  • @purnimashrivastava2942
    @purnimashrivastava2942 3 роки тому

    Sarvocch Vani swayam bhagwan shri krishna Arjun ko bhakti yog bata rahe hain.

  • @Jasminiumauriculatum
    @Jasminiumauriculatum 12 років тому

    Thanks a lot!!!!!!!!!
    i've been searching for it for ages! its a bliss! do u have all chapters sung by lataji? pls upload!