साधन पंचकं - Sadhana Panchakam / उपदेशपञ्चकम् - Upadeśapañcakam | Adi Sankara - Sanskrit text

Поділитися
Вставка
  • Опубліковано 31 січ 2025

КОМЕНТАРІ • 8

  • @shridarsaketh3140
    @shridarsaketh3140 2 роки тому +1

    Thank you once again Madam for this Gold Mine!

  • @sundarmohana8271
    @sundarmohana8271 2 роки тому +1

    Blessed to hear

  • @nchocka
    @nchocka 2 роки тому

    Truly blessed to listen to this verse from Adi Shankara. Thank you for bringing this to us!

  • @KnowYourself06
    @KnowYourself06 Рік тому +2

    Sādhana Panchakam
    वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां
    तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् ।
    पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयता-
    मात्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥ १॥
    vedo nityamadhīyatāṃ taduditaṃ karma svanuṣṭhīyatāṃ
    teneśasya vidhīyatām - apacitiḥ kāmye matis- tyajyatām .
    pāpaughaḥ paridhūyatāṃ bhavasukhe doṣo’nu- sandhīyatā-
    m-ātmecchā vyavasīyatāṃ nijagṛhāt-tūrṇaṃ vinir-gamyatām .. 1..
    सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाऽऽधीयतां
    शान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् ।
    सद्विद्वानुपसृप्यतां प्रतिदिनं तत्पादुका सेव्यतां
    ब्रह्मैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम् ॥ २॥
    saṅgaḥ satsu vidhīyatāṃ bhagavato bhaktirdṛḍhā”dhīyatāṃ
    śāntyādiḥ paricīyatāṃ dṛḍhataraṃ karmāśu santyajyatām .
    sadvidvān-upasṛpyatāṃ pratidinaṃ tatpādukā sevyatāṃ
    brahmaikā-kṣaramarthyatāṃ śrutiśiro-vākyaṃ samākarṇyatām .. 2..
    वाक्यार्थश्च विचार्यतां श्रुतिशिरःपक्षः समाश्रीयतां
    दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोऽनुसन्धीयताम् ।
    ब्रह्मास्मीति विभाव्यतामहरहर्गर्वः परित्यज्यतां
    देहेऽहम्मतिरुज्झ्यतां बुधजनैर्वादः परित्यज्यताम् ॥ ३॥
    vākyārthaśca vicāryatāṃ śrutiśiraḥ-pakṣaḥ samāśrīyatāṃ
    dustarkātsuviramyatāṃ śrutimatastarko’nusandhīyatām .
    brahmāsmīti vibhāvyatāmaharahargarvaḥ parityajyatāṃ
    dehe’hammatirujjhyatāṃ budhajanairvādaḥ parityajyatām .. 3..
    क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतां
    स्वाद्वन्नं न तु याच्यतां विधिवशात् प्राप्तेन सन्तुष्यताम् ।
    शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यता-
    मौदासीन्यमभीप्स्यतां जनकृपानैष्ठुर्यमुत्सृज्यताम् ॥ ४ ॥
    kṣudvyādhiśca cikitsyatāṃ pratidinaṃ bhikṣauṣadhaṃ bhujyatāṃ
    svādvannaṃ na tu yācyatāṃ vidhivaśāt prāptena santuṣyatām .
    śītoṣṇādi viṣahyatāṃ na tu vṛthā vākyaṃ samuccāryatā-
    maudāsīnyamabhīpsyatāṃ janakṛpānaiṣṭhuryamutsṛjyatām .. 4 ..
    एकान्ते सुखमास्यतां परतरे चेतः समाधीयतां
    पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम् ।
    प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यतां
    प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम् ॥ ५॥
    ekānte sukhamāsyatāṃ paratare cetaḥ samādhīyatāṃ
    pūrṇātmā susamīkṣyatāṃ jagadidaṃ tadbādhitaṃ dṛśyatām .
    prākkarma pravilāpyatāṃ citibalānnāpyuttaraiḥ śliṣyatāṃ
    prārabdhaṃ tviha bhujyatāmatha parabrahmātmanā sthīyatām .. 5..

    • @shruthi0000
      @shruthi0000  Рік тому

      Thank you very much for posting the lyrics.