Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Thank you once again Madam for this Gold Mine!
Thank you again!
Blessed to hear
Thank you Mohana.
Truly blessed to listen to this verse from Adi Shankara. Thank you for bringing this to us!
Sādhana Panchakamवेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतांतेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् ।पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयता-मात्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥ १॥vedo nityamadhīyatāṃ taduditaṃ karma svanuṣṭhīyatāṃteneśasya vidhīyatām - apacitiḥ kāmye matis- tyajyatām .pāpaughaḥ paridhūyatāṃ bhavasukhe doṣo’nu- sandhīyatā-m-ātmecchā vyavasīyatāṃ nijagṛhāt-tūrṇaṃ vinir-gamyatām .. 1..सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाऽऽधीयतांशान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् ।सद्विद्वानुपसृप्यतां प्रतिदिनं तत्पादुका सेव्यतांब्रह्मैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम् ॥ २॥saṅgaḥ satsu vidhīyatāṃ bhagavato bhaktirdṛḍhā”dhīyatāṃśāntyādiḥ paricīyatāṃ dṛḍhataraṃ karmāśu santyajyatām .sadvidvān-upasṛpyatāṃ pratidinaṃ tatpādukā sevyatāṃbrahmaikā-kṣaramarthyatāṃ śrutiśiro-vākyaṃ samākarṇyatām .. 2..वाक्यार्थश्च विचार्यतां श्रुतिशिरःपक्षः समाश्रीयतांदुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोऽनुसन्धीयताम् ।ब्रह्मास्मीति विभाव्यतामहरहर्गर्वः परित्यज्यतांदेहेऽहम्मतिरुज्झ्यतां बुधजनैर्वादः परित्यज्यताम् ॥ ३॥vākyārthaśca vicāryatāṃ śrutiśiraḥ-pakṣaḥ samāśrīyatāṃdustarkātsuviramyatāṃ śrutimatastarko’nusandhīyatām .brahmāsmīti vibhāvyatāmaharahargarvaḥ parityajyatāṃdehe’hammatirujjhyatāṃ budhajanairvādaḥ parityajyatām .. 3..क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतांस्वाद्वन्नं न तु याच्यतां विधिवशात् प्राप्तेन सन्तुष्यताम् ।शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यता-मौदासीन्यमभीप्स्यतां जनकृपानैष्ठुर्यमुत्सृज्यताम् ॥ ४ ॥kṣudvyādhiśca cikitsyatāṃ pratidinaṃ bhikṣauṣadhaṃ bhujyatāṃsvādvannaṃ na tu yācyatāṃ vidhivaśāt prāptena santuṣyatām .śītoṣṇādi viṣahyatāṃ na tu vṛthā vākyaṃ samuccāryatā-maudāsīnyamabhīpsyatāṃ janakṛpānaiṣṭhuryamutsṛjyatām .. 4 ..एकान्ते सुखमास्यतां परतरे चेतः समाधीयतांपूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम् ।प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यतांप्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम् ॥ ५॥ekānte sukhamāsyatāṃ paratare cetaḥ samādhīyatāṃpūrṇātmā susamīkṣyatāṃ jagadidaṃ tadbādhitaṃ dṛśyatām .prākkarma pravilāpyatāṃ citibalānnāpyuttaraiḥ śliṣyatāṃprārabdhaṃ tviha bhujyatāmatha parabrahmātmanā sthīyatām .. 5..
Thank you very much for posting the lyrics.
Thank you once again Madam for this Gold Mine!
Thank you again!
Blessed to hear
Thank you Mohana.
Truly blessed to listen to this verse from Adi Shankara. Thank you for bringing this to us!
Thank you again!
Sādhana Panchakam
वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां
तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् ।
पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयता-
मात्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥ १॥
vedo nityamadhīyatāṃ taduditaṃ karma svanuṣṭhīyatāṃ
teneśasya vidhīyatām - apacitiḥ kāmye matis- tyajyatām .
pāpaughaḥ paridhūyatāṃ bhavasukhe doṣo’nu- sandhīyatā-
m-ātmecchā vyavasīyatāṃ nijagṛhāt-tūrṇaṃ vinir-gamyatām .. 1..
सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाऽऽधीयतां
शान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् ।
सद्विद्वानुपसृप्यतां प्रतिदिनं तत्पादुका सेव्यतां
ब्रह्मैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम् ॥ २॥
saṅgaḥ satsu vidhīyatāṃ bhagavato bhaktirdṛḍhā”dhīyatāṃ
śāntyādiḥ paricīyatāṃ dṛḍhataraṃ karmāśu santyajyatām .
sadvidvān-upasṛpyatāṃ pratidinaṃ tatpādukā sevyatāṃ
brahmaikā-kṣaramarthyatāṃ śrutiśiro-vākyaṃ samākarṇyatām .. 2..
वाक्यार्थश्च विचार्यतां श्रुतिशिरःपक्षः समाश्रीयतां
दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोऽनुसन्धीयताम् ।
ब्रह्मास्मीति विभाव्यतामहरहर्गर्वः परित्यज्यतां
देहेऽहम्मतिरुज्झ्यतां बुधजनैर्वादः परित्यज्यताम् ॥ ३॥
vākyārthaśca vicāryatāṃ śrutiśiraḥ-pakṣaḥ samāśrīyatāṃ
dustarkātsuviramyatāṃ śrutimatastarko’nusandhīyatām .
brahmāsmīti vibhāvyatāmaharahargarvaḥ parityajyatāṃ
dehe’hammatirujjhyatāṃ budhajanairvādaḥ parityajyatām .. 3..
क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतां
स्वाद्वन्नं न तु याच्यतां विधिवशात् प्राप्तेन सन्तुष्यताम् ।
शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यता-
मौदासीन्यमभीप्स्यतां जनकृपानैष्ठुर्यमुत्सृज्यताम् ॥ ४ ॥
kṣudvyādhiśca cikitsyatāṃ pratidinaṃ bhikṣauṣadhaṃ bhujyatāṃ
svādvannaṃ na tu yācyatāṃ vidhivaśāt prāptena santuṣyatām .
śītoṣṇādi viṣahyatāṃ na tu vṛthā vākyaṃ samuccāryatā-
maudāsīnyamabhīpsyatāṃ janakṛpānaiṣṭhuryamutsṛjyatām .. 4 ..
एकान्ते सुखमास्यतां परतरे चेतः समाधीयतां
पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम् ।
प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यतां
प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम् ॥ ५॥
ekānte sukhamāsyatāṃ paratare cetaḥ samādhīyatāṃ
pūrṇātmā susamīkṣyatāṃ jagadidaṃ tadbādhitaṃ dṛśyatām .
prākkarma pravilāpyatāṃ citibalānnāpyuttaraiḥ śliṣyatāṃ
prārabdhaṃ tviha bhujyatāmatha parabrahmātmanā sthīyatām .. 5..
Thank you very much for posting the lyrics.