Devi Suktam | श्री देवी सूक्तम् | Rig Veda | Vedic Chant | with lyrics

Поділитися
Вставка
  • Опубліковано 8 жов 2024
  • The Devi Suktam is found in the Rig Veda, in the 10th Mandala, 10th Anuvaka, and 125th hymn. It is recited at the conclusion of the Devi Mahatmyam (Markandeya Purana), one of the most significant texts in Hindu Shaktism. The composition of the Devi Suktam is attributed to sage Vaak, the daughter of Sage Ambharin.
    Unlike many other Suktams where the Vedic Seer addresses a Devata, this hymn is composed from a state of divine ecstasy, arising from being merged in Devi consciousness. Therefore, it is considered an Atmastuti. The Devi Suktam expresses the unity of the universe and is one of the earliest works representing Advaitic thought.
    The Goddess mentioned in the Devi Suktam is Adi-Parashakti, encompassing all her aspects and forms such as Durga, Lakshmi, Saraswati, and others. In the Shakta tradition, Adi Parashakti is regarded as the supreme Brahman, and the Sukta describes her as such, hence the name Adi-Parashakti.
    Click on this link to join our whatsapp community : chat.whatsapp....
    Music Name : Sree Devi Suktam | Rig Veda | Devi Sooktam with lyrics
    Artist : Aditya Narayan

КОМЕНТАРІ • 36

  • @nicolero8130
    @nicolero8130 3 місяці тому +2

    ōṃ a̠haṃ ru̠drēbhi̠rvasu̍bhiścharāmya̠hamā̎di̠tyairu̠ta vi̠śvadē̎vaiḥ ।
    a̠ha-mmi̠trāvaru̍ṇō̠bhā bi̍bharmya̠hami̎ndrā̠gnī a̠hama̠śvinō̠bhā ॥1॥
    a̠haṃ sōma̍māha̠nasa̎-mbibharmya̠ha-ntvaṣṭā̎ramu̠ta pū̠ṣaṇa̠-mbhagam̎ ।
    a̠ha-nda̍dhāmi̠ dravi̍ṇaṃ ha̠viṣma̍tē suprā̠vyē̠ yē̍ ​3 yaja̍mānāya sunva̠tē ॥2॥
    a̠haṃ rāṣṭrī̎ sa̠ṅgama̍nī̠ vasū̎nā-ñchiki̠tuṣī̎ pratha̠mā ya̠jñiyā̎nām ।
    tā-mmā̎ dē̠vā vya̍dadhuḥ puru̠trā bhūri̍sthātrā̠-mbhū~ryā̎vē̠śayantī̎m ॥3॥
    mayā̠ sō anna̍matti yō vi̠paśya̍ti̠ yaḥ prāṇi̍ti̠ ya ī̎ṃ śṛ̠ṇōtyu̠ktam ।
    a̠ma̠nta̠vō̠mānta upa̍kṣiyanti̠ śru̠dhi śru̍taṃ śraddhi̠va-ntē̎ vadāmi ॥4॥
    a̠hamē̠va sva̠yami̠daṃ vadā̍mi̠ juṣṭa̎-ndē̠vēbhi̍ru̠ta mānu̍ṣēbhiḥ ।
    ya-ṅkā̠mayē̠ ta-nta̍mu̠gra-ṅkṛ̍ṇōmi̠ ta-mbra̠hmāṇa̠-ntamṛṣi̠-ntaṃ su̍mē̠dhām ॥5॥
    a̠haṃ ru̠drāya̠ dhanu̠rāta̍nōmi brahma̠dviṣē̠ śara̍vē hanta̠ vā u̍ ।
    a̠ha-ñjanā̎ya sa̠mada̎-ṅkṛṇōmya̠ha-ndyāvā̎pṛthi̠vī āvi̍vēśa ॥6॥
    a̠haṃ su̍vē pi̠tara̍masya mū̠rdha-nmama̠ yōni̍ra̠psva a̠nta-ssa̍mu̠drē ।
    tatō̠ viti̍ṣṭhē̠ bhuva̠nānu̠ viśvō̠tāmū-ndyāṃ va̠r​ṣmaṇōpa̍ spṛśāmi ॥7॥
    a̠hamē̠va vāta̍ iva̠ pravā̎myā̠-rabha̍māṇā̠ bhuva̍nāni̠ viśvā̎ ।
    pa̠rō di̠vāpara̠ ē̠nā pṛ̍thi̠vyai-tāva̍tī mahi̠nā samba̍bhūva ॥8॥
    ōṃ śānti̠-śśānti̠-śśānti̍ḥ ॥

  • @seshadri_channel
    @seshadri_channel Рік тому +2

    ಸ್ಪಷ್ಟವಾದ ಉಚ್ಚಾರದೊಂದಿಗೆ ಬಹಳ ಚೆನ್ನಾಗಿ ಬಂದಿದೆ, ದೇವರ ಕೃಪೆ ಸದಾ ತಮ್ಮ ಮೇಲಿರಲಿ 🙏

    • @veda_naada
      @veda_naada  Рік тому

      ಧನ್ಯವಾದಗಳು 🙏

  • @malathikl9
    @malathikl9 Рік тому +2

    ತುಂಬಾ ಸ್ಪಷ್ಟವಾಗಿ ಸ್ವರ ಬಂದಿದೆ ಒಳ್ಳೆಯದಾಗಲಿ

    • @veda_naada
      @veda_naada  Рік тому

      ಧನ್ಯವಾದಗಳು 🙏

  • @hemavathikc7439
    @hemavathikc7439 Рік тому +2

    God bless you 🙏🙏

  • @sandeep.svashista-bk7uf
    @sandeep.svashista-bk7uf Рік тому +4

    Wonderful rendition 😊

  • @estoredvg5516
    @estoredvg5516 Рік тому +2

    GOOD VOICE

  • @tusharbg2073
    @tusharbg2073 Рік тому +3

  • @NirmalaDixit-u9g
    @NirmalaDixit-u9g Рік тому +2

    ತುಂಬ ಚೆನ್ನಾಗಿ ಹೇಳಿದ್ದಿಯ ಮಗು.ಶುಭವಾಗಲಿ

    • @veda_naada
      @veda_naada  Рік тому

      ಧನ್ಯವಾದಗಳು 🙏

  • @carogasengineers1967
    @carogasengineers1967 Рік тому +3

    ಬಹಳ ಶುದ್ಧ ವಾಗಿ ಹೇಳಿದ್ದೀರ ಶುಭಾಶಯಗಳು

    • @veda_naada
      @veda_naada  Рік тому

      ಧನ್ಯವಾದಗಳು ಗುರುಗಳೇ 🙏

  • @priyankachowdhury9622
    @priyankachowdhury9622 8 місяців тому +2

    Clear voice
    Thank you 😊

  • @svchidambaradixit4891
    @svchidambaradixit4891 Рік тому +2

    ದೇವರು ಒಳ್ಳೆಯದು ಮಾಡಲಿ

    • @veda_naada
      @veda_naada  Рік тому

      ಧನ್ಯವಾದಗಳು 🙏

  • @lalithakashyap
    @lalithakashyap Рік тому +3

    🙏

  • @mitalibakshi7391
    @mitalibakshi7391 6 місяців тому +2

    আচ্ছা এই শ্লোকেই মা ভগবতী সমগ্র বিশ্বের অধীশ্বরী বলা হয়েছে??
    জয় ভবতারিনী।🙏

  • @parthasarathy1861
    @parthasarathy1861 4 місяці тому +2

    Namaskara. I think U have chanted in krishna yajurveda paata style to which i belong. Very nice. Hitherti l have listened to in Rigveda Ganapaati vudeo style and many times pracriced. I think your achaarya allowed this style. Best wishes. 🙌💐🌹

  • @vasanthisn213
    @vasanthisn213 Рік тому +2

    ತುಂಬಾ ಚೆನ್ನಾಗಿ ಬಂದಿದೆ

    • @veda_naada
      @veda_naada  Рік тому

      ಧನ್ಯವಾದಗಳು 🙏

  • @shubhashini11
    @shubhashini11 Рік тому +2

    Very nice. God bless you 😊

  • @prathikondaraja35
    @prathikondaraja35 11 місяців тому +2

    Good voice

  • @amritakalpa
    @amritakalpa 11 місяців тому +2

    Pranams 🙏 Jai Ramakrishna 🙏

    • @veda_naada
      @veda_naada  11 місяців тому

      Jai Ramakrishna 🙏

  • @mlaxminarayanarao7590
    @mlaxminarayanarao7590 9 місяців тому +2

    rigveda style heli.

    • @veda_naada
      @veda_naada  9 місяців тому

      ನಾನು ಗುರುಗಳಿಂದ ಕಲಿತ್ತದ್ದು ಈ ಶೈಲಿಯಲ್ಲಿ, ಉತ್ತರ ಭಾರತದಲ್ಲಿ ಬೇರೆ ಶೈಲಿಯಲ್ಲಿ ಹೇಳುತ್ತಾರೆ... 🙏