Devyaparadh Kshamapan Stotram | Shree Durga Saptashati | Navratri Durga Paath | Adi Shankaracharya

Поділитися
Вставка
  • Опубліковано 10 жов 2024
  • #durgapuja #durgasaptashati #navratri #mantra #durgapath #meditation
    Please like the video and Subscribe the channel for more devotional and melodies🙏
    Credits:
    Singer: Amrita Chaturvedi Upadhyay
    Lyrics: Traditional (Version: Shree Durga Saptashati, Gita Press)
    Music: Rohit Kumar (Bobby)
    Flute: Pt. Ajay Shankar Prasanna
    Mixmaster: A R Creations
    Video credits: UM Productions (Utkarsh Mishra, 8929967696)
    ℗ 2024 Amrita Chaturvedi
    Video 30
    देव्यपराधक्षमापनस्तोत्रम्
    श्रीदुर्गासप्तशती
    ॥अथ देव्यपराधक्षमापनस्तोत्रम्॥

    न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
    न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।
    न जाने मुद्रास्ते तदपि च न जाने विलपनं
    परं जाने मातस्त्वदनुसरणं क्लेशहरणम्॥
    विधेरज्ञानेन द्रविणविरहेणालसतया
    विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्।
    तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
    कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥
    पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
    परं तेषां मध्ये विरलतरलोऽहं तव सुतः।
    मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
    कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥
    जगन्मातर्मातस्तव चरणसेवा न रचिता
    न वा दत्तं देवि द्रविणमपि भूयस्तव मया।
    तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
    कुपुत्रो जायेत क्वचिदपि कुमाता न भवति॥
    परित्यक्ता देवा विविधविधसेवाकुलतया
    मया पञ्चाशीतेरधिकमपनीते तु वयसि।
    इदानीं चेन्मातस्तव यदि कृपा नापि भविता
    निरालम्बो लम्बोदरजननि कं यामि शरणम्॥
    श्वापाको जल्पाको भवति मधुपाकोपमगिरा
    निरातङ्को रङ्को विहरति चिरं कोटिकनकैः।
    तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
    जनः को जानीते जननि जपनीयं जपविधौ॥
    चिताभस्मालेपो गरलमशनं दिक्पटधरो
    जटाधारी कण्ठे भुजगपतिहारी पशुपतिः।
    कपाली भूतेशो भजति जगदीशैकपदवीं
    भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम्॥
    न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
    न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः।
    अतस्त्वां संयाचे जननि जननं यातु मम वै
    मृडानी रुद्राणी शिव शिव भवानीति जपतः॥
    नाराधितासि विधिना विविधोपचारैः
    किं रुक्षचिन्तनपरैर्न कृतं वचोभिः।
    श्यामे त्वमेव यदि किञ्चन मय्यनाथे
    धत्से कृपामुचितमम्ब परं तवैव॥
    आपत्सु मग्नः स्मरणं त्वदीयं
    करोमि दुर्गे करुणार्णवेशि।
    नैतच्छठत्वं मम भावयेथाः
    क्षुधातृषार्ता जननीं स्मरन्ति॥
    जगदम्ब विचित्रमत्र किं
    परिपूर्णा करुणास्ति चेन्मयि।
    अपराधपरम्परापरं
    न हि माता समुपेक्षते सुतम्॥
    मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि।
    एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु॥

    इति श्रीशङ्कराचार्यविरचितं देव्यपराधक्षमापनस्तोत्रं सम्पूर्णम्।

КОМЕНТАРІ • 27