Pushpanjali mantras - Mantras to chant while offering flowers to the deities - मंत्रपुष्पांजलि

Поділитися
Вставка
  • Опубліковано 4 чер 2022
  • Mantra pushpanjali (मंत्रपुष्पांजलि) means “a prayer with an offering of flowers”. It comprises four hymns from Vedic sources, and is the final prayer sung at the end of Aartis. For more details visit: pujayagna.com
    *Mantra Pushpanjali*:
    om |
    yajñena yajñamayajanta devāstāni dharmāṇi prathamānyāsan |
    te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ || 1 ||
    om |
    rājādhirājāya prasahyasāhine namovayam vaiśravaṇāya kurmahe |
    sa me kāmānkāmakāmāya mahyam kāmeśvaro vaiśravaṇo dadātu |
    kuberāya vaiśravaṇāya mahārājāya namaḥ || 2 ||
    om svasti |
    sāmrājyam bhaujyam svārājyam vairājyam pārameṣṭhyam rājyam
    māhārājyamādhipatyamayam samantaparyāyī syātsārvabhaumaḥ sārvāyuṣa āntādāparārdhātpṛthivyai samudraparyantāyā ekarāḷiti || 3 ||
    tadapyeṣa śloko 'bhigīto |
    marutaḥ pariveṣṭāro maruttasyāvasan gṛhe |
    āvikśitasya kāmaprerviśve devāḥ sabhāsada iti || 4 ||
    viśvataścakṣur uta viśvatomukho viśvatobāhur uta viśvataspāt | sam bāhubhyāṁ dhamati sam patatrair dyāvābhūmī janayan deva ekaḥ || 5 ||
    Join this channel to get access to perks:
    / @eshwarbhakti

КОМЕНТАРІ •