Sree sooktam I Powerful Lakshmi Puja Mantra

Поділитися
Вставка
  • Опубліковано 8 жов 2024
  • Shree Sooktam
    This Suktam is popular amongst the top Business Families in India.
    This mantra is recited to please Mahalakshmi and get her blessings. It is a very powerful mantra to invoke deity during various Yagna. It also helps to boost confidence and remove obstacles in life.
    Shree Suktam in Hindi
    श्रीसुक्तम् - ॐ हिरण्यवर्णां हरिणींसुवर्णरजतस्रजाम्
    Sri Suktam - Om Hiranya-Varnam Harinim Suvarna-Rajata-Srajaam
    Devi Lakshmi
    हरिः ॐ
    हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
    चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१॥
    तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
    यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥२॥
    अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम् ।
    श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥३॥
    कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
    पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥४॥
    चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
    तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ॥५॥
    आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
    तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥६॥
    उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
    प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे ॥७॥
    क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
    अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात् ॥८॥
    गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
    ईश्वरींग् सर्वभूतानां तामिहोपह्वये श्रियम् ॥९॥
    मनसः काममाकूतिं वाचः सत्यमशीमहि ।
    पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥१०॥
    कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।
    श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥११॥
    आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
    नि च देवीं मातरं श्रियं वासय मे कुले ॥१२॥
    आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम् ।
    चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१३॥
    आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम् ।
    सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥१४॥
    तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
    यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पूरुषानहम् ॥१५॥
    यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् ।
    सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥१६॥
    पद्मानने पद्म ऊरु पद्माक्षी पद्मासम्भवे ।
    त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥१७॥
    अश्वदायि गोदायि धनदायि महाधने ।
    धनं मे जुषतां देवि सर्वकामांश्च देहि मे ॥१८॥
    पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम् ।
    प्रजानां भवसि माता आयुष्मन्तं करोतु माम् ॥१९॥
    धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।
    धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते ॥२०॥
    वैनतेय सोमं पिब सोमं पिबतु वृत्रहा ।
    सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः ॥२१॥
    न क्रोधो न च मात्सर्य न लोभो नाशुभा मतिः ।
    भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥२२॥
    वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
    रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि ॥२३॥
    पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि ।
    विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥२४॥
    या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
    गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ॥२५॥
    लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता हेमकुम्भैः ।
    नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥२६॥
    लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरङ्गधामेश्वरीम् ।
    दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम् ॥२७॥
    श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधराम् ।
    त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥२८॥
    सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती ।
    श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥२९॥
    वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
    बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीस्वरीं त्वाम् ॥३०॥
    Meaning:
    सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके ।
    शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते ॥
    नारायणि नमोऽस्तु ते ॥ नारायणि नमोऽस्तु ते ॥३१॥
    सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे ।
    भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥३२॥
    विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम् ।
    विष्णोः प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् ॥३३॥
    महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि ।
    तन्नो लक्ष्मीः प्रचोदयात् ॥३४॥
    श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महियते ।
    धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥३५॥
    ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।
    भयशोकमनस्तापा नश्यन्तु मम सर्वदा ॥३६॥
    य एवं वेद ।
    ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि ।
    तन्नो लक्ष्मीः प्रचोदयात्
    ॐ शान्तिः शान्तिः शान्तिः ॥३७॥
    Hindu Vedic Mantras is part of the website www.hinduscrip... .
    The website is designed, created and promoted by Vaishali Shah. (www.vaishalisha...)
    About www.hinduscrip...:
    Do like, Comment, Share, Recommend and Subscribe to our channel:
    Facebook:- / hinduscriptu. .
    Twitter:- / hindu_scripture
    Instagram:- / hinduscript. .
    Pinterest:- www.pinterest.....
    Tumblr:- / hinduscriptures
    #SreeSuktam #LakshmiPujaMantra #TraditionalChanting

КОМЕНТАРІ • 2