Gopika Geetham (கோபிகா கீதம்)

Поділитися
Вставка
  • Опубліковано 28 лип 2023
  • The Gopīs’ Songs of Separation
    Text 1
    gopya ūcuḥ
    jayati te ’dhikaṁ janmanā vrajaḥ
    śrayata indirā śaśvad atra hi
    dayita dṛśyatāṁ dikṣu tāvakās
    tvayi dhṛtāsavas tvāṁ vicinvate
    Text 2
    śarad-udāśaye sādhu-jāta-sat-
    sarasijodara-śrī-muṣā dṛśā
    surata-nātha te ’śulka-dāsikā
    vara-da nighnato neha kiṁ vadhaḥ
    Text 3
    viṣa-jalāpyayād vyāla-rākṣasād
    varṣa-mārutād vaidyutānalāt
    vṛṣa-mayātmajād viśvato bhayād
    ṛṣabha te vayaṁ rakṣitā muhuḥ
    Text 4
    na khalu gopīkā-nandano bhavān
    akhila-dehinām antarātma-dṛk
    vikhanasārthito viśva-guptaye
    sakha udeyivān sātvatāṁ kule
    Text 5
    viracitābhayaṁ vṛṣṇi-dhūrya te
    caraṇam īyuṣāṁ saṁsṛter bhayāt
    kara-saroruhaṁ kānta kāma-daṁ
    śirasi dhehi naḥ śrī-kara-graham
    Text 6
    vraja-janārti-han vīra yoṣitāṁ
    nija-jana-smaya-dhvaṁsana-smita
    bhaja sakhe bhavat-kiṅkarīḥ sma no
    jalaruhānanaṁ cāru darśaya
    Text 7
    praṇata-dehināṁ pāpa-karṣaṇaṁ
    tṛṇa-carānugaṁ śrī-niketanam
    phaṇi-phaṇārpitaṁ te padāmbujaṁ
    kṛṇu kuceṣu naḥ kṛndhi hṛc-chayam
    Text 8
    madhurayā girā valgu-vākyayā
    budha-manojñayā puṣkarekṣaṇa
    vidhi-karīr imā vīra muhyatīr
    adhara-sīdhunāpyāyayasva naḥ
    Text 9
    tava kathāmṛtaṁ tapta-jīvanaṁ
    kavibhir īḍitaṁ kalmaṣāpaham
    śravaṇa-maṅgalaṁ śrīmad ātataṁ
    bhuvi gṛṇanti ye bhūri-dā janāḥ
    Text 10
    prahasitaṁ priya-prema-vīkṣaṇaṁ
    viharaṇaṁ ca te dhyāna-maṅgalam
    rahasi saṁvido yā hṛdi spṛśaḥ
    kuhaka no manaḥ kṣobhayanti hi
    Text 11
    calasi yad vrajāc cārayan paśūn
    nalina-sundaraṁ nātha te padam
    śila-tṛṇāṅkuraiḥ sīdatīti naḥ
    kalilatāṁ manaḥ kānta gacchati
    Text 12
    dina-parikṣaye nīla-kuntalair
    vanaruhānanaṁ bibhrad āvṛtam
    ghana-rajasvalaṁ darśayan muhur
    manasi naḥ smaraṁ vīra yacchasi
    Text 13
    praṇata-kāma-daṁ padmajārcitaṁ
    dharaṇi-maṇḍanaṁ dhyeyam āpadi
    caraṇa-paṅkajaṁ śantamaṁ ca te
    ramaṇa naḥ staneṣv arpayādhi-han
    Text 14
    surata-vardhanaṁ śoka-nāśanaṁ
    svarita-veṇunā suṣṭhu cumbitam
    itara-rāga-vismāraṇaṁ nṛṇāṁ
    vitara vīra nas te ’dharāmṛtam
    Text 15
    aṭati yad bhavān ahni kānanaṁ
    truṭi yugāyate tvām apaśyatām
    kuṭila-kuntalaṁ śrī-mukhaṁ ca te
    jaḍa udīkṣatāṁ pakṣma-kṛd dṛśām
    Text 16
    pati-sutānvaya-bhrātṛ-bāndhavān
    ativilaṅghya te ’nty acyutāgatāḥ
    gati-vidas tavodgīta-mohitāḥ
    kitava yoṣitaḥ kas tyajen niśi
    Text 17
    rahasi saṁvidaṁ hṛc-chayodayaṁ
    prahasitānanaṁ prema-vīkṣaṇam
    bṛhad-uraḥ śriyo vīkṣya dhāma te
    muhur ati-spṛhā muhyate manaḥ
    Text 18
    vraja-vanaukasāṁ vyaktir aṅga te
    vṛjina-hantry alaṁ viśva-maṅgalam
    tyaja manāk ca nas tvat-spṛhātmanāṁ
    sva-jana-hṛd-rujāṁ yan niṣūdanam
    Text 19
    yat te sujāta-caraṇāmburuhaṁ staneṣu
    bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu
    tenāṭavīm aṭasi tad vyathate na kiṁ svit
    kūrpādibhir bhramati dhīr bhavad-āyuṣāṁ naḥ

КОМЕНТАРІ •