श्रीमद्भागवतम् - भावार्थदीपिका - Skanda 03 - Chapter 27&28 - Slokas 26-30 & 1-3 - Session 134

Поділитися
Вставка
  • Опубліковано 20 вер 2024
  • #Srimadbhagavatam #Sridhariyam #Krishna #bhavarthadipika #commentary #devahuti #kardama #kapila
    Śrīmad-bhāgavatam along with the commentary Bhāvārthadīpikā of Sridhara Svami
    तृतीयः स्कन्धः - Session 134
    सप्तविंशाध्याये श्लोकाः २६ - ३०
    अष्टाविंशाध्याये श्लोकाः १ - ३
    एवं विदिततत्त्वस्य प्रकृतिर्मयि मानसम् ।
    युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित् ॥ २६॥
    यदैवमध्यात्मरतः कालेन बहुजन्मना ।
    सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनिः ॥ २७॥
    मद्भक्तः प्रतिबुद्धार्थो मत्प्रसादेन भूयसा ।
    निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम् ॥ २८॥
    प्राप्नोतीहाञ्जसा धीरः स्वदृशाच्छिन्नसंशयः ।
    यद्गत्वा न निवर्तेत योगी लिङ्गाद्विनिर्गमे ॥ २९॥
    यदा न योगोपचितासु चेतो मायासु सिद्धस्य विषज्जतेऽङ्ग ।
    अनन्यहेतुष्वथ मे गतिः स्यादात्यन्तिकी यत्र न मृत्युहासः ॥ ३०॥
    इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां
    तृतीयस्कन्धे कापिलेयोपाख्याने सप्तविंशोऽध्यायः ॥ २७॥
    ॥ अथ अष्टाविंशोऽध्यायः ॥
    श्रीभगवानुवाच
    योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे ।
    मनो येनैव विधिना प्रसन्नं याति सत्पथम् ॥ १॥
    स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् ।
    दैवाल्लब्धेन सन्तोष आत्मविच्चरणार्चनम् ॥ २॥
    ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा ।
    मितमेध्यादनं शश्वद्विविक्तक्षेमसेवनम् ॥ ३॥
    Mahatmyam playlist
    • Srimad-bhagavata-mahat...
    Srimad bhagavatam with the commentary of Sridhara Swamin
    Skanda 1 - • Srimad-bhagavatam Skan...
    Skanda 2 - • Srimad-bhagavatam Skan...
    Skanda 3 - • Srimad-bhagavatam Skan...
    (Explanation in Tamil by Smt Visalakshi Sankaran)
    The text along with Sanskrit commentary by Sridharaswamin is available at
    archive.org/de...

КОМЕНТАРІ • 3