न मत्रं नो यन्त्रं | Na Mantram No Yantram l Devi Aparadha Kshamapana Stotram

Поділитися
Вставка
  • Опубліковано 20 бер 2023
  • न मत्रं नो यन्त्रं | Na Mantram No Yantram l Devi Aparadha Kshamapana Stotram
    #DeviMnatra #NaMantramNoYantram #powerfulmantras
    न मत्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो , न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः ।
    न जाने मुद्रास्ते तदपि च न जाने विलपनं, परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥१॥
    विधेरज्ञानेन द्रविणविरहेणालसतया
    विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
    तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
    कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥२॥
    पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
    परं तेषां मध्ये विरलतरलोऽहं तव सुतः ।
    मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
    कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥३॥
    जगन्मातर्मातस्तव चरणसेवा न रचिता
    न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।
    तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
    कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥४॥
    परित्यक्ता देवा विविधविधसेवाकुलतया
    मया पञ्चाशीतेरधिकमपनीते तु वयसि ।
    इदानीं चेन्मातस्तव यदि कृपा नापि भविता
    निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥५॥
    श्वपाको जल्पाको भवति मधुपाकोपमगिरा
    निरातङ्को रङ्को विहरति चिरं कोटिकनकैः ।
    तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
    जनः को जानीते जननि जपनीयं जपविधौ ॥६॥
    चिताभस्मालेपो गरलमशनं दिक्पटधरो
    जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
    कपाली भूतेशो भजति जगदीशैकपदवीं
    भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥७॥
    न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
    न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
    अतस्त्वां संयाचे जननि जननं यातु मम वै
    मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥८॥
    नाराधितासि विधिना विविधोपचारैः
    किं रुक्षचिन्तनपरैर्न कृतं वचोभिः ।
    श्यामे त्वमेव यदि किञ्चन मय्यनाथे
    धत्से कृपामुचितमम्ब परं तवैव ॥९॥
    आपत्सु मग्नः स्मरणं त्वदीयं
    करोमि दुर्गे करुणार्णवेशि ।
    नैतच्छठत्वं मम भावयेथाः
    क्षुधातृषार्ता जननीं स्मरन्ति ॥१०॥
    जगदम्ब विचित्रमत्र किं
    परिपूर्णा करुणास्ति चेन्मयि ।
    अपराधपरम्परापरं
    न हि माता समुपेक्षते सुतम् ॥११॥
    मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि ।
    एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ॥१२॥
    na mantram no yantram
    durga stuti, durga saptsati mantra
    durga mantra na mantrang no yantrang,
    na mantram no yantram mantra,
    na yantram na mantram,
    na mantram no yantram,
    no mantram no yantram stuti,
    no mantram no yantram,
    devi stuti na mantram no yantram,
    naman mantram no yantram,
    na mantram na yantram,
    no yantram no mantram,
    na mantram no yantram fast,
    durga kshama stotram lyrics,
    durga mantra 32 names
    NaMantram NoYantram
    ● • न मत्रं नो यन्त्रं | ...
    Maa Mamta Barsa Do
    ● • माँ ममता बरसा दो || Ma...
    Balaji Bhajan
    ● • बालाजी भजन ll सुबह सुब...
    Bageshwar BalajI Mahraj
    ● • बागेश्वर धाम सरकार ll ...
    Keywords:
    durga stuti,
    दुर्गा स्तुति,
    दुर्गा स्तुति का पाठ,
    दुर्गा स्तुति नरेंद्र चंचल,
    durga stuti path,
    durga stuti by narendra chanchal full,
    durga stuti by chaman lal bhardwaj full,
    durga stuti paath,
    durga stuti bhajan,
    durga stuti chaman,
    दुर्गा स्तुति पाठ,
    durga stuti by anuradha paudwal,
    श्री दुर्गा स्तुति अनुराधा पौडवाल,
    durga mantra,
    durga mantra 108,
    durga saptashati,
    durga saptashati path,
    दुर्गा स्तोत्र,
    अंबे जगदंबे,
    अई गिरी नंदिनी,
    दुर्गा स्त्रोत का पाठ,
    दुर्गा स्त्रोत,
    durga. kavach,
    दुर्गा वंदना,
    durga stuti chapter 2,
    durga stuti chapter 3,
    durga stuti chapter 4,
    durga stuti chapter 1,
    छमा प्रार्थना मंत्र,
    देवी की स्तुति,
    durga stuti t series,
    दुर्गा का पाठ,
    दुर्गा माता के पाठ,
    दुर्गा सप्तशती का पाठ,
    durga saptashati in hindi full,
    bhagwati stotram,
    भगवती स्तोत्र,
    maa durga stuti,
    माँ दुर्गा स्तुति,
    माँ दुर्गा स्तुति इन हिंदी,
    माँ दुर्गा स्तुति मंत्र,
    दुर्गा मां की स्तुति,
    durga stuti ya devi sarva bhuteshu,
    या देवी सर्वभूतेषु,
    durga stuti all parts,
    durga stuti all adhyay,
    durga stuti all,
    दुर्गा स्तुति मंत्र,
    दुर्गा स्तुति अनुराधा पौडवाल,
    दुर्गा स्तुति संस्कृत में,
    दुर्गा स्तुति कवच,
    श्री दुर्गा कवच,
    durga stuti 6 adhyay in hindi by chaman,
    durga stuti 6 adhyay,
    durga stuti 6 adhyay narendra chanchal,
    durga stuti 6 adhyay in hindi,
    दुर्गा कवच संस्कृत,
    durga saptashati chama prarthana sanskrit,
    क्षमा प्रार्थना मंत्र,
    क्षमा प्रार्थना दुर्गा जी का,
    ,
    durga stuti 12 adhyay,
    durga stuti 12 adhyay by narendra chanchal,
    durga stuti 1 adhyay in hindi,
    durga stuti 10 adhyay,
    durga stuti 13 adhyay narendra chanchal,
    durga stuti 12 adhyay in hindi,
    durga stuti 11 adhyay in hindi by chaman,
    12 adhyay durga stuti,
    1st adhyay of durga stuti,
    10 adhyaya of durga stuti,
    1 adhyaya of durga stuti,
    13th adhyay of durga stuti,
    1
    3 adhyay durga stuti,
    11 adhyay durga stuti,
    durga stuti ka 11 adhyay,
    durga stuti 2 adhyay in hindi,
    durga stuti 2nd adhyay,
    durga stuti 2 adhyay in hindi by chaman,
    durga stuti 2022,
    durga stuti 2 adhyay,
    #durgastuti
    #kshmaprathana
    #naMantranNoYantran
    #mantra

КОМЕНТАРІ • 61

  • @jayantji9973
    @jayantji9973 10 місяців тому +1

    Jai Mata Shakti ji

  • @priyaupadhyay1384
    @priyaupadhyay1384 11 місяців тому +1

    Jai ma

  • @user-oj3xh3kn2i
    @user-oj3xh3kn2i 3 місяці тому +1

    Jay Mata di

  • @Timeshorts9
    @Timeshorts9 Рік тому +1

    अति उत्तम

  • @anjutrivedi9261
    @anjutrivedi9261 9 місяців тому +1

    🙏🙏

  • @rajendraprasadsemwal761
    @rajendraprasadsemwal761 10 місяців тому +4

    Jai mata ki apke charno mein koti koti pranam

  • @Theunfilteredcourage
    @Theunfilteredcourage Рік тому +9

    न मत्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
    न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।
    न जाने मुद्रास्ते तदपि च न जाने विलपनं
    परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥१॥
    विधेरज्ञानेन द्रविणविरहेणालसतया
    विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
    तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
    कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥२॥
    पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
    परं तेषां मध्ये विरलतरलोऽहं तव सुतः ।
    मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
    कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥३॥
    जगन्मातर्मातस्तव चरणसेवा न रचिता
    न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।
    तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
    कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥४॥
    परित्यक्ता देवा विविधविधसेवाकुलतया
    मया पञ्चाशीतेरधिकमपनीते तु वयसि ।
    इदानीं चेन्मातस्तव यदि कृपा नापि भविता
    निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥५॥
    श्वपाको जल्पाको भवति मधुपाकोपमगिरा
    निरातङ्को रङ्को विहरति चिरं कोटिकनकैः ।
    तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
    जनः को जानीते जननि जपनीयं जपविधौ ॥६॥
    चिताभस्मालेपो गरलमशनं दिक्पटधरो
    जटाधारी कण्ठे भुजगपतिहारी पशुपतिः ।
    कपाली भूतेशो भजति जगदीशैकपदवीं
    भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥७॥
    न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
    न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः ।
    अतस्त्वां संयाचे जननि जननं यातु मम वै
    मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥८॥
    नाराधितासि विधिना विविधोपचारैः
    किं रुक्षचिन्तनपरैर्न कृतं वचोभिः ।
    श्यामे त्वमेव यदि किञ्चन मय्यनाथे
    धत्से कृपामुचितमम्ब परं तवैव ॥९॥
    आपत्सु मग्नः स्मरणं त्वदीयं
    करोमि दुर्गे करुणार्णवेशि ।
    नैतच्छठत्वं मम भावयेथाः
    क्षुधातृषार्ता जननीं स्मरन्ति ॥१०॥
    जगदम्ब विचित्रमत्र किं
    परिपूर्णा करुणास्ति चेन्मयि ।
    अपराधपरम्परापरं
    न हि माता समुपेक्षते सुतम् ॥११॥
    मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि।
    एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ॥१२॥

  • @Army__girl_____16-h7l
    @Army__girl_____16-h7l 3 місяці тому +2

    Peace 🕊️

  • @ambikamehrotra312
    @ambikamehrotra312 Рік тому +6

    जय माँ 🙏🌺🙏

  • @riderbhai80511
    @riderbhai80511 9 місяців тому +2

    Nice🎉

  • @riderbhai80511
    @riderbhai80511 9 місяців тому +2

    Wow

  • @anujsingh2929
    @anujsingh2929 Рік тому +2

    Jaimatadi
    Auj

  • @sudhakedar8268
    @sudhakedar8268 9 місяців тому +2

    🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @tanvibhandari8827
    @tanvibhandari8827 Рік тому +2

    Ji meari mata rani

  • @sanjayjhachpsanjau9378
    @sanjayjhachpsanjau9378 9 місяців тому +1

    Jai ma tara 🙏❤️👌👌

  • @anujsingh2929
    @anujsingh2929 Рік тому +2

    Jaimatadi..jaidurha

  • @PawanKumar-om8ou
    @PawanKumar-om8ou Рік тому +3

    Jai mata di 🙏🏻🙏🏻🙏🏻🙏🏻

  • @savitakumari3787
    @savitakumari3787 9 місяців тому +1

    🙏🙏🙏🙏

  • @asharanisingh7504
    @asharanisingh7504 Рік тому +1

    Mere. Maiya. Ji. Ki. Jai. Ho

  • @PankajKumar-ub4py
    @PankajKumar-ub4py 11 місяців тому +2

    Pp

  • @KrishavKumar-wm4ks
    @KrishavKumar-wm4ks Рік тому +1

    Jai mata di

  • @ushamishra1202
    @ushamishra1202 Рік тому +1

    Jai Maa

  • @user-xd3oi6uv7q
    @user-xd3oi6uv7q 9 місяців тому +1

    Bahut sundar

  • @anujsingh2929
    @anujsingh2929 Рік тому +1

    Jaimay

  • @user-zn1tv3pw7n
    @user-zn1tv3pw7n Рік тому +2

    बहुत सुंदर

  • @JagdishPrasad-gz2ii
    @JagdishPrasad-gz2ii Рік тому +1

    Jai mata ki Jai maa durge

  • @damyantinautiyal8385
    @damyantinautiyal8385 Рік тому +1

    जय माता दी

  • @PankajKumar-ub4py
    @PankajKumar-ub4py 11 місяців тому +2

    Gajab voice 👌👌

  • @KAMAL-kk6cg
    @KAMAL-kk6cg Рік тому +3

    Mind healing

  • @dharshanachal9047
    @dharshanachal9047 Рік тому +1

    Jai Mata Di.

  • @RAKHIKUMARI-rk4pj
    @RAKHIKUMARI-rk4pj Рік тому +1

    Jai Mata di.

  • @priyankayadav90
    @priyankayadav90 Рік тому +1

    Jai mata di very beautiful voice sir ji

  • @hdkaliakalia1126
    @hdkaliakalia1126 Рік тому +1

    JaiMata Di

  • @sunilhardas5273
    @sunilhardas5273 Рік тому +1

    सुंदर!🙏

  • @annujha2484
    @annujha2484 Рік тому +1

    🙏🙏🙏🙏🙏

  • @MukeshJhaOfficial6
    @MukeshJhaOfficial6 Рік тому

    Jai mata di 🙏🙏

  • @tanvibhandari8827
    @tanvibhandari8827 Рік тому +1

    🙏🙏🌷🌷🌷🌷

  • @shriKrishna.gyanam_
    @shriKrishna.gyanam_ Рік тому +1

    Jai Mata di❤️🙏

  • @ksheerodmishra8544
    @ksheerodmishra8544 7 місяців тому +1

    The singer s voice might have pleased MADURGA andMADURGA may ables ur for hearing this prayer in the singer smelodious voice The Singer is blessed by MADURGA

    • @akankshabhakti
      @akankshabhakti  7 місяців тому

      ,🙏 धन्यवाद सर, जय माँ दुर्गा

  • @ASHUTOSHKUMAR-ro1eq
    @ASHUTOSHKUMAR-ro1eq 10 місяців тому +1

    After searching a lot yours has good voice... thanks for this creation 🙏

  • @annujha2484
    @annujha2484 Рік тому +1

    Jay mata di

  • @RAMSHANKAR-il1pl
    @RAMSHANKAR-il1pl Рік тому +1

    Jai Mata Di