श्रीभगवन्मानसपूजास्तोत्रम् || BhagvanManasPooja Stotram || Jaydeep Kanabar

Поділитися
Вставка
  • Опубліковано 7 жов 2024
  • Music : Jaydeep Kanabar
    Lyrics : Shri Mad Adi Shankaracharya
    Singer : Jaydeep Kanabar
    Composition : Traditional
    ________________________________________________________________________
    हृदम्भोजे कृष्णस्सजलजलदश्यामलतनुः
    सरोजाक्षः स्रग्वी मुकुटकटकाद्याभरणवान् ।
    शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां
    वहन् ध्येयो गोपीगणपरिवृतः कुङ्कुमचितः ॥ १ ॥
    पयोम्भोधेर्द्वीपान्मम हृदयमायाहि भगवन्
    मणिव्रातभ्राजत्कनकवरपीठं भज हरे ।
    सुचिह्नौ ते पादौ यदुकुलज नेनेज्मि सुजलैः
    गृहाणेदं दूर्वाफलजलवदर्घ्यं मुररिपो ॥ २ ॥
    त्वमाचामोपेन्द्र त्रिदशसरिदम्भोऽतिशिशिरं
    भजस्वेमं पञ्चामृतफलरसाप्लावमघहन् ।
    द्युनद्याः कालिन्द्या अपि कनककुम्भस्थितमिदं
    जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ ३ ॥
    तडिद्वर्णे वस्त्रे भज विजयकान्ताधिहरण
    प्रलम्बारिभ्रातर्मृदुलमुपवीतं कुरु गले ।
    ललाटे पाटीरं मृगमदयुतं धारय हरे
    गृहाणेदं माल्यं शतदलतुलस्यादिरचितम् ॥ ४ ॥
    दशाङ्गं धूपं सद्वरद चरणाग्रेऽर्पितमिदं
    मुखं दीपेनेन्दुप्रभ विरजसं देव कलये ।
    इमौ पाणी वाणीपतिनुत सकर्पूररजसा
    विशोध्याग्रे दत्तं सलिलमिदमाचाम नृहरे ॥ ५ ॥
    सदातृप्ताऽन्नं षड् रसवदखिलव्यञ्जनयुतं
    सुवर्णामत्रे गोघृतचषकयुक्ते स्थितमिदम् ।
    यशोदासूनो तत् परमदययाऽशान सखिभिः
    प्रसादं वाञ्छाद्भिः सह तदनु नीरं पिब विभो ॥ ६ ॥
    सचूर्णं ताम्बूलं मुखशुचिकरं भक्षय हरे
    फलं स्वादु प्रीत्या परिमलवदास्वादय चिरम् ।
    सपर्यापर्याप्त्यै कनकमणिजातं स्थितमिदं
    प्रदीपैरारार्तिं जलधितनयाश्लिष्ट रचये ॥ ७ ॥
    विजातीयैः पुष्पैरतिसुरभिभिर्बिल्वतुलसी-
    युतैश्चेमं पुष्पाञ्जलिमजित ते मूर्ध्नि निदधे ।
    तव प्रादक्षिण्यक्रमणमघविद्ध्वंसि रचितं
    चतुर्वारं विष्णो जनिपथगतिश्चान्त विदुषा ॥ ८ ॥
    नमस्कारोऽष्टाङ्ग:सकलदुरितध्वंसनपटुः
    कृतं नृत्यं गीतं स्तुतिरपि रमाकान्त त इयम् ।
    तव प्रीत्यै भूयादहमपि च दासस्तव विभो
    कृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन् ॥ ९ ॥
    सदा सेव्यः कृष्ण: सजलघननीलः करतले
    दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् ।
    कदाचित् कान्तानां कुचकलशपत्रालिरचना-
    समासक्तः स्निग्द्धै:सह शिशुविहारं विरचयन् ॥ १० ॥
    मणिकर्णीच्छया जातमिदं मानसपूजनम् ।
    यः कुर्वीतोषसि प्राज्ञस्तस्य कृष्णः प्रसीदति ॥ ११ ॥
    ______________________________________________________________________
    For More Videos please go to My UA-cam Channel and Don't Forget to Subscribe my channel :
    Nachiket & Nityashree (Kids)
    / @nachiketnityashree9705
    Jaydeep Kanabar
    / jaydeepkanabar
    You Can Follow Me On :
    / jaydeep.kanabar.391
    / jaydeep_kanabar_official
    #श्रीमद्आद्यशङ्कराचार्यकृत #Stotram #chants

КОМЕНТАРІ • 24