心經 (梵文版) 一小時版本 Heart Sutra (Sanskrit version) for 1 hour 手碟療癒佛經音樂 ambient world music with handpan

Поділитися
Вставка
  • Опубліковано 23 чер 2024
  • ārya-avalokiteśvaro bodhisattvo
    gambhīrāṃ prajñā pāramitā caryāṃ caramāṇo
    vyavalokayati sma: panca-skandhās tāṃś ca
    svābhava śūnyān paśyati sma.
    iha śāriputra:
    rūpaṃ śūnyatā śūnyataiva rūpaṃ;
    rūpān na pṛthak śūnyatā śunyatāyā na pṛthag rūpaṃ;
    yad rūpaṃ sā śūnyatā; ya śūnyatā tad rūpaṃ.
    evam eva vedanā saṃjñā saṃskāra vijñānaṃ.
    iha śāriputra:
    sarva-dharmāḥ śūnyatā-lakṣaṇā,
    anutpannā aniruddhā,
    amalā avimalā,
    anūnā aparipūrṇāḥ.
    tasmāc chāriputra śūnyatayāṃ na rūpaṃ
    na vedanā na saṃjñā na saṃskārāḥ na vijñānam.
    na cakṣuḥ-śrotra-ghrāna-jihvā-kāya-manāṃsi.
    na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāh.
    Na cakṣūr-dhātur. yāvan na manovijñāna-dhātuḥ.
    na-avidyā na-avidyā-kṣayo.
    yāvan na jarā-maraṇam na jarā-maraṇa-kṣayo.
    na duhkha-samudaya-nirodha-margā.
    Na jñānam, na prāptir.tasmāc aprāptitvād
    Bodhisattvanam-prajñā-pāramitām
    āśritya viharaty acittāvaraṇaḥ.
    cittāvaraṇa-nāstitvād atrastro
    viparyāsa-atikrānto niṣṭhā-nirvāṇaḥ
    tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñā-pāramitām
    āśrityā-anuttarāṃ samyak sambodhim abhi-sambuddhāḥ.
    tasmāj jñātavyam: prajñā-pāramitā
    mahā-mantro mahā-vidyā mantro anuttara-mantro asama-sama-mantraḥ, sarva duḥkha praśamanaḥ, satyam amithyatāt.
    Prajñā-pāramitāyām ukto mantraḥ.
    Tadyathā:
    Gate Gate Pāragate Pārasaṃgate Bodhi Svāhā
    Gate Gate Pāragate Pārasaṃgate Bodhi Svāhā
    Gate Gate Pāragate Pārasaṃgate Bodhi Svāhā.
    -
    般若波羅蜜多心經
    觀自在菩薩。行深般若波羅蜜多時。照見五蘊皆空。度一切苦厄。
    舍利子。色不異空。空不異色。色即是空。空即是色。受想行識。亦復如是。舍利子。是諸法空相。不生不滅。不垢不淨。不增不減。
    是故空中無色。無受想行識。無眼耳鼻舌身意。無色聲香味觸法。
    無眼界。乃至無意識界。無無明。亦無無明盡。乃至無老死。亦無老死盡。
    無苦集滅道。無智亦無得。以無所得故。
    菩提薩埵。依般若波羅蜜多故。心無罣礙。無罣礙故。無有恐怖。
    遠離顛倒夢想。究竟涅槃。三世諸佛。
    依般若波羅蜜多故。得阿耨多羅三藐三菩提。
    故知般若波羅蜜多。是大神咒。是大明咒。是無上咒。是無等等咒。
    能除一切苦。真實不虛。故說般若波羅蜜多咒。即說咒曰。
    揭諦揭諦 波羅揭諦 波羅僧揭諦 菩提薩婆訶
    -
    《心經》是佛教中一部極為重要的經典之一,屬於般若波羅蜜多心經。這部經文簡潔地闡述了佛教中心經的精髓,強調了空性(Sunyata)和無我(Anatta)的概念。它教導我們超越執著,達到內心的平靜和解脫。
    《心經》的核心教義是:「舍利子,色不異空,空不異色;色即是空,空即是色。受想行識亦復如是。」這句話強調了事物的空性,即一切現象皆是無常、無我、無實體的。
    唱誦《心經》有助於培養內心的平靜,提高對生活的理解和接受,並引導人們超越煩惱和執著,達到解脫的境界。
    "The Heart Sutra" is one of the most important Buddhist scriptures, belonging to the Prajnaparamita (Perfection of Wisdom) genre. This text succinctly expounds the essence of the Prajna Paramita teachings in Buddhism, emphasizing the concepts of emptiness (Sunyata) and non-self (Anatta). It teaches us to transcend attachments and attain inner peace and liberation.
    The core doctrine of "The Heart Sutra" is: "Form is emptiness, emptiness is form. Form is not other than emptiness, emptiness is not other than form. The same is true for feelings, perceptions, mental formations, and consciousness." This statement emphasizes the emptiness of phenomena, indicating that all things are impermanent, lacking inherent existence, and devoid of self-nature.
    Chanting "The Heart Sutra" helps cultivate inner peace, enhance understanding and acceptance of life, and guide individuals beyond afflictions and attachments, towards the state of liberation.

КОМЕНТАРІ • 9