महालक्ष्मी अष्टकम् l इन्द्र कृत l Lakshmi Stotram l Madhvi Madhukar

Поділитися
Вставка
  • Опубліковано 1 жов 2024
  • नमस्तेस्तू महामाये श्रीपिठे सूरपुजिते ।
    शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तूते ॥१॥
    नमस्ते गरूडारूढे कोलासूर भयंकरी ।
    सर्व पाप हरे देवी महालक्ष्मी नमोस्तूते ॥२॥
    सर्वज्ञे सर्ववरदे सर्वदुष्ट भयंकरी ।
    सर्व दुःख हरे देवी महालक्ष्मी नमोस्तूते ॥३॥
    सिद्धीबुद्धूीप्रदे देवी भुक्तिमुक्ति प्रदायिनी ।
    मंत्रमूर्ते सदा देवी महालक्ष्मी नमोस्तूते ॥ ४ ॥
    आद्यंतरहिते देवी आद्यशक्ती महेश्वरी ।
    योगजे योगसंभूते महालक्ष्मी नमोस्तूते ॥ ५ ॥
    स्थूल सूक्ष्म महारौद्रे महाशक्ती महोदरे ।
    महापाप हरे देवी महालक्ष्मी नमोस्तूते ॥ ६ ॥
    पद्मासनस्थिते देवी परब्रम्हस्वरूपिणी ।
    परमेशि जगन्मातर्र महालक्ष्मी नमोस्तूते ॥७॥
    श्वेतांबरधरे देवी नानालंकार भूषिते ।
    जगत्स्थिते जगन्मार्त महालक्ष्मी नमोस्तूते ॥८॥
    महालक्ष्म्यष्टकस्तोत्रं यः पठेत् भक्तिमान्नरः ।
    सर्वसिद्धीमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥९॥
    एककाले पठेन्नित्यं महापापविनाशनं ।
    द्विकालं यः पठेन्नित्यं धनधान्य समन्वितः ॥१०॥
    त्रिकालं यः पठेन्नित्यं महाशत्रूविनाशनं ।
    महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥
    ॥ इतिंद्रकृत श्रीमहालक्ष्म्यष्टकस्तवः संपूर्णः ॥
    Song Credits:
    Song : Indr krit Mahalakshmi Ashtakam
    Singer: Madhvi Madhukar
    Music Label: SubhNir Production
    Music Director : Nikhil Bisht, Rajkumar
    Music Arrangement: Pawan Kumar
    Video Editing: Vickey Shah

КОМЕНТАРІ • 545