Saṃgacchadhwaṃ - Shloka from Rig Veda - Sahaja Yoga Toronto (with subtitles)

Поділитися
Вставка
  • Опубліковано 6 жов 2024
  • Saṃgacchadhwaṃ - Shloka from the Rig Veda about unity and harmony performed by Yogis and Yoginis of Greater Toronto Area (GTA), Canada on April 6, 2019
    (Click on CC for subtitles)
    Lyrics and meaning in English:
    Saṃgacchadhwaṃ
    (Shloka from the Rig Veda about unity and harmony)
    Saṃgacchadhwaṃ saṃvadadhwaṃ
    Saṃ vo manāṃsi jānatām
    (May you move in harmony, speak in one voice; let your minds be in agreement; just as the ancient gods shared their portion of sacrifice.
    )
    Samāno mantraḥ samitih samānī
    Samāno mantraḥ samitih samānī
    Samānaṃ manaḥ sahacittameṣhām
    Saṃgacchadhwaṃ saṃvadadhwaṃ
    Saṃ vo manāṃsi jānatām
    (May our purpose be the same; may we all be of one mind. In order for such unity to form I offer a common prayer.
    )
    Samanī va ākūtiḥ samānā hrdayāni vaḥ
    Samanī va ākūtiḥ samānā hrdayāni vaḥ
    Samānamastu vo mano yathā vaḥ susahāsati
    (May our intentions and aspirations be alike, so that a common objective unifies us all.
    )
    Saṃgacchadhwaṃ saṃvadadhwaṃ
    Saṃ vo manāṃsi jānatām
    Jānatām
    Jānatām
    -------------------------------------------------------------
    [Sanskrit]
    संगच्छध्वं संवदध्वं |
    सं वो मनांसि जानताम् ||
    समानो मन्त्र: समिति: समानी |
    समानं मन: सहचित्तमेषाम् ||
    समानी व आकूति: समाना हृदयानि व: |
    समानमस्तु वो मनो यथा व: सुसहासति |

КОМЕНТАРІ •