Rudrashtakam - Namami Shamishan Nirvan Roopam Full Song | Shiv Stotram | Shiva Songs | Bhakti Song

Поділитися
Вставка
  • Опубліковано 22 чер 2024
  • Song Lyrics:
    श्री रुद्राष्टकम
    Shri Rudrashtakam
    ॐ नमः शिवाय
    Om Namah Shivaya
    नमामीशमीशान निर्वाणरूपं
    Namaam-Iisham-Iishaana Nirvaanna-Ruupam
    विभुं व्यापकं ब्रह्मवेदस्वरूपम्
    Vibhum Vyaapakam Brahma-Veda-Svaruupam
    निजं निर्गुणं निर्विकल्पं निरीहं
    Nijam Nirgunnam Nirvikalpam Niriiham
    चिदाकाशमाकाशवासं भजेऽहम्
    Cidaakaasham-Aakaasha-Vaasam Bhaje-[A]ham
    नमामीशमीशान निर्वाणरूपं
    Namaam-Iisham-Iishaana Nirvaanna-Ruupam
    विभुं व्यापकं ब्रह्मवेदस्वरूपम्
    Vibhum Vyaapakam Brahma-Veda-Svaruupam
    निराकारमोङ्करमूलं तुरीयं
    Niraakaaram-Ongkara-Muulam Turiiyam
    गिराज्ञानगोतीतमीशं गिरीशम्
    Giraa-Jnyaana-Go-[A]tiitam-Iisham Giriisham
    करालं महाकालकालं कृपालं
    Karaalam Mahaakaala-Kaalam Krpaalam
    गुणागारसंसारपारं नतोऽहम्
    Gunna-[A]agaara-Samsaara-Paaram Nato-[A]ham
    नमामीशमीशान निर्वाणरूपं
    Namaam-Iisham-Iishaana Nirvaanna-Ruupam
    विभुं व्यापकं ब्रह्मवेदस्वरूपम्
    Vibhum Vyaapakam Brahma-Veda-Svaruupam
    तुषाराद्रिसंकाशगौरं गभिरं
    Tussaara-Adri-Samkaasha-Gauram Gabhiram
    मनोभूतकोटिप्रभाश्री शरीरम्
    Mano-Bhuuta-Kotti-Prabhaa-Shrii Shariiram
    स्फुरन्मौलिकल्लोलिनी चारुगङ्गा
    Sphuran-Mauli-Kallolinii Caaru-Ganggaa
    लसद्भालबालेन्दु कण्ठे भुजङ्गा
    Lasad-Bhaala-Baale[a-I]ndu Kanntthe Bhujanggaa
    चलत्कुण्डलं भ्रूसुनेत्रं विशालं
    Calat-Kunnddalam Bhruu-Sunetram Vishaalam
    प्रसन्नाननं नीलकण्ठं दयालम्
    Prasanna-[A]ananam Niila-Kannttham Dayaalam
    मृगाधीशचर्माम्बरं मुण्डमालं
    Mrga-Adhiisha-Carma-Ambaram Munndda-Maalam
    प्रियं शङ्करं सर्वनाथं भजामि
    Priyam Shangkaram Sarva-Naatham Bhajaami
    नमामीशमीशान निर्वाणरूपं
    Namaam-Iisham-Iishaana Nirvaanna-Ruupam
    विभुं व्यापकं ब्रह्मवेदस्वरूपम्
    Vibhum Vyaapakam Brahma-Veda-Svaruupam
    प्रचण्डं प्रकृष्टं प्रगल्भं परेशं
    Pracannddam Prakrssttam Pragalbham Pare[a-Ii]sham
    अखण्डं अजं भानुकोटिप्रकाशं
    Akhannddam Ajam Bhaanu-Kotti-Prakaasham
    त्र्यःशूलनिर्मूलनं शूलपाणिं
    Tryah-Shuula-Nirmuulanam Shuula-Paannim
    भजेऽहं भवानीपतिं भावगम्यम्
    Bhaje[a-A]ham Bhavaanii-Patim Bhaava-Gamya
    नमामीशमीशान निर्वाणरूपं
    Namaam-Iisham-Iishaana Nirvaanna-Ruupam
    विभुं व्यापकं ब्रह्मवेदस्वरूपम्
    Vibhum Vyaapakam Brahma-Veda-Svaruupam
    कलातीतकल्याण कल्पान्तकारी
    Kalaatiita-Kalyaanna Kalpa-Anta-Kaarii
    सदा सज्जनानन्ददाता पुरारी
    Sadaa Sajjana-[A]ananda-Daataa Pura-Arii
    चिदानन्दसंदोह मोहापहारी
    Cid-Aananda-Samdoha Moha-Apahaarii
    प्रसीद प्रसीद प्रभो मन्मथारी
    Prasiida Prasiida Prabho Manmatha-Arii
    न यावद् उमानाथपादारविन्दं
    Na Yaavad Umaa-Naatha-Paada-Aravindam
    भजन्तीह लोके परे वा नराणाम्
    Bhajanti-Iha Loke Pare Vaa Naraannaam
    न तावत्सुखं शान्ति सन्तापनाशं
    Na Taavat-Sukham Shaanti Santaapa-Naasham
    प्रसीद प्रभो सर्वभूताधिवासं
    Prasiida Prabho Sarva-Bhuuta-Adhi-Vaasam
    नमामीशमीशान निर्वाणरूपं
    Namaam-Iisham-Iishaana Nirvaanna-Ruupam
    विभुं व्यापकं ब्रह्मवेदस्वरूपम्
    Vibhum Vyaapakam Brahma-Veda-Svaruupam
    न जानामि योगं जपं नैव पूजां
    Na Jaanaami Yogam Japam Naiva Puujaam
    नतोऽहं सदा सर्वदा शम्भुतुभ्यम्
    Natoham Sadaa Sarvadaa Shambhu-Tubhyam
    जराजन्मदुःखौघ तातप्यमानं
    Jaraa-Janma-Duhkhau-[A]gha Taatapyamaanam
    रभो पाहि आपन्नमामीश शंभो
    Prabho Paahi Aapanna-Maam-Iisha Shambho
    नमामीशमीशान निर्वाणरूपं
    Namaam-Iisham-Iishaana Nirvaanna-Ruupam
    विभुं व्यापकं ब्रह्मवेदस्वरूपम्
    Vibhum Vyaapakam Brahma-Veda-Svaruupam
    रुद्राष्टकमिदं प्रोक्तं विप्रेण हरतोषये
    Rudraassttaka-Idam Proktam Viprenna Hara-Tossaye
    ये पठन्ति नरा भक्त्या तेषां शम्भुः प्रसीदति
    Ye Patthanti Naraa Bhaktyaa Tessaam Shambhuh Prasiidati
    इति श्रीगोस्वामितुलसीदासकृतं श्रीरुद्राष्टकं सम्पूर्णम्
    Iti Shrii-Gosvaami-Tulasiidaasa-Krtam Shriirudraassttakam Sampuurnnam

КОМЕНТАРІ • 3

  • @user-ym4fe5xp1g
    @user-ym4fe5xp1g 4 дні тому +3

    Jai bholenath sankar bhagwan ki jai

  • @Venu-oq7dp
    @Venu-oq7dp 2 дні тому

    Change thumbnail photo

  • @Venu-oq7dp
    @Venu-oq7dp 2 дні тому

    What photo is on thumbnail who is that rakshas