Kinh Tam Bảo - sutta chanting (Srilanka) 29/3/2020

Поділитися
Вставка
  • Опубліковано 27 бер 2020
  • KINH TỤNG PĀLI CHƯ TĂNG SRILANKA 2020
    NAMASSAKĀRA
    Namo tassa bhagavato arahato sammāsambuddhassa.
    Namo tassa bhagavato arahato sammāsambuddhassa.
    Namo tassa bhagavato arahato sammāsambuddhassa.
    SARAṆAGAMANA
    Buddhaṃ saraṇaṃ gacchāmi.
    Dhammaṃ saraṇaṃ gacchāmi.
    Saṅghaṃ saraṇaṃ gacchāmi.
    Dutiyampi buddhaṃ saraṇaṃ gacchāmi.
    Dutiyampi dhammaṃ saraṇaṃ gacchāmi.
    Dutiyampi saṅghaṃ saraṇaṃ gacchāmi.
    Tatiyampi buddhaṃ saraṇaṃ gacchāmi.
    Tatiyampi dhammaṃ saraṇaṃ gacchāmi.
    Tatiyampi saṅghaṃ saraṇaṃ gacchāmi.
    BUDDHAGUṆA
    Itipi so bhagavā arahaṃ sammāsambuddho vijjācaranasampanno sugato lokavidū anuttaro purisadammasārathi satthādevamanussānaṃ buddho bhagavā' ti.
    DHAMMAGUṆA
    Svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī' ti.
    SAṄGHAGUṆA
    Suppaṭipanno bhagavato sāvakasaṅgho ujupaṭipanno bhagavato sāvakasaṅgho ñāyapaṭipanno bhagavato sāvakasaṅgho sāmīcipaṭipanno bhagavato sāvakasaṅgho yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaranīyo anuttaraṃ puññakkhettaṃ lokassā' ti.
    ĀṬĀNĀṬIYAPARITTA
    Vipassissa ca namatthu cakkhumantassa sirīmato sikhissa pi ca namatthu sabbabhūtānukampino vessabhussa namatthu nahātakassa tapassino namatthu kakusandhassa mārasenāpamaddino koṇāgamanassa namatthu brāmhaṇassa vusīmato kassapassa ca namatthu vippamuttassa sabbadhi aṅgīrasassa namatthu sakyaputtassa sirīmato yo imaṃ dhammaṃ desesi sabbadukkhāpanūdanaṃ ye cāpi nibbutā loke yathābhūtaṃ vipassisuṃ te janā apisunā mahantā vītasāradā hitaṃ devamanussānaṃ yaṃ namassanti gotamaṃ vijjācaraṇasampannaṃ mahantaṃ vītasāradaṃ vijjācaraṇasampannaṃ buddhaṃ vandāma gotaman' ti.
    RATANASUTTA
    Yānī' dha bhūtāni samāgatāni bhummāni vā yāni va antalikkhe sabbe' va bhūtā sumanā bhavantu athopi sakkacca suṇantu bhāsitaṃ. Tasmā hi bhūtā nisāmetha sabbe mettaṃ karotha mānusiyā pājāya divā ca ratto ca haranti ye baliṃ tasmā hi ne rakkhatha appamattā. Yaṃ kiñci vittaṃ idha vā huraṃ vā saggesu vā yaṃ ratanaṃ paṇītaṃ nano samaṃ atthi tathāgatena. idampi buddhe ratanaṃ paṇītaṃ etena saccena suvatthi hotu. Khayaṃ virāgaṃ amataṃ pāṇītaṃ yadajjagā sakyamuni sāmāhito na tena dhammena samatthi kiñci. Idampi dhamme ratanaṃ paṇītaṃ etena saccena suvatthi hotu.
    Yam-buddhaseṭṭho parivaṇṇayī suciṃ samādhim-ānantarikaññamāhu samādhinā tena samo na vijjati. Idampi dhamme ratanaṃ paṇītaṃ etena saccena suvatthi hontu. Ye puggalā aṭṭha sataṃ pasaṭṭhā cattāri etāni yugāni honti te dakkhiṇeyyā sugatassa sāvakā etesu dinnāni mahapphalāni. Idampi saṅghe ratanaṃ paṇītaṃ etena saccena suvatthi hotu.
    Ye suppayuttā manasā daḷhena nikkāmino gotamasāsanamhi te pattipattā amataṃ vigayha laddhā mudhā nibbutiṃ bhuñjamānā. Idampi saṅghe ratanaṃ paṇītaṃ etena saccena suvatthi hotu. Yath' indakhīlo paṭhaviṃsito siyā catūbhi vātebhi asampakampiyo tath' ūpamaṃ sappurisaṃ vadāmi yo ariyasaccāni avecca passati. Idampi saṅghe ratanaṃ paṇītaṃ etena saccena suvatthi hotu.
    Ye ariyasaccāni vibhāvayanti gambhīrapaññena sudesitāni kiñcāpi te honti bhusappamattā na te bhavaṃ aṭṭhamamādiyanti. Idampi saṅghe ratanaṃ paṇītaṃ etena saccena suvatthi hontu. Sahāvassa dassanasampadāya tayassu dhammā jahitā bhavanti sakkāyadiṭṭhi vicikicchitañca sīlabbataṃ vāpi yadatthi kiñci catūh' apāyehi ca vippamutto cha c' ābhiṭṭhānāni abhabbo kātuṃ. Idampi saṅghe ratanaṃ paṇītaṃ etena saccena suvatthihotu.
    Kiñcāpi so kammaṃ karoti pāpakaṃ kāyena vācāy' uda cetasāvā abhabbo so tassa paṭicchadāya abhabbatā diṭṭhapadassa vuttā. Idampi saṅghe ratanaṃ paṇītaṃ etena saccea suvatthi hotu. Vanappagumbe yathā phussitagge gimhānamāse paṭhamasmiṃ gimhe tathūpanaṃ dhammavaraṃ adesayi nibbānagāmiṃ paramaṃ hitāya. Idampi buddhe ratanaṃ paṇītaṃ etena saccena suvatthi hotu.
    Varovaraññū varado varāharo anuttaro dhammavaraṃ adesayi. Idampi buddhe ratanaṃ paṇītaṃ etena saccena suvatthi hotu. Khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ virattacittāyatike bhavasmiṃ te khīṇabījā aviruḷhachandā nibbanti dhīrā yathāyampadīpo. Idampi saṅghe ratanaṃ paṇītaṃ etena saccena suvatthi hotu. Yānī' dha bhūtāni samāgatāni bhummāni vā yāni' va antalikkhe tathāgataṃ devamanussapūjitaṃ buddhaṃ namassāma suvatthi hotu.
    Yānī' dha bhūtāni samāgātāni bhummāni vā yāni' va antalikkhe tathāgataṃ devamanussapūjitaṃ dhammaṃ namassāma suvatthi hotu. Yānī' dha bhūtāni samāgatāni bhummāni vā yāni' va antalikkhe tathāgataṃ devamanussapūjitaṃ saṅghaṃ namassāma suvatthi hotu. Etena saccavajjena Sabba Rogo Vinassatu Etena saccavajjena Sabba Bhayo Vinassatu Etena saccavajjena Sukhī dīghayuko Bhava.
    KHANDHAPARITTA
    Virūpakkhehi me mettaṃ mettaṃ erāpathehi me chabyāputtehi me mettaṃ mettaṃ kaṇhāgotamakehi ca. Apādakehi me mettaṃ mettaṃ dipādakehi me catuppadehi me mettaṃ mettaṃ bahuppadehi me. Mā maṃ apādako hiṃsi mā maṃ hiṃsi dipādako mā maṃ catuppado hiṃsi mā maṃ hiṃsi bahuppado. Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā sabbe bhadrāni passantu mā kiñci pāpamāgamā. Appamāṇo buddho appamāṇo dhammo appamāṇo saṅgho pamāṇavantāni sarīsapāni ahivicchikā.

КОМЕНТАРІ •