Sri Sarada Devi Stotram - Prakritim Paramam

Поділитися
Вставка
  • Опубліковано 6 бер 2023
  • Description
    Sri Sarada Devi Stotram - Prakritim Paramam
    15KLikes
    38,71,553Views
    Sri Sarada Devi Stotram ~ Prakritim Paramam ~ Composed by Swami Abhedananda, one of the direct disciples of Sri Ramakrishna Prakritim paramam abhayam varadam, Nararupa-dharam janatapa-haram, Sharana-gata sevaka-toshakarim, Pranamami param jananim jagatam ||1|| Gunahina-sutanaparadha-yutan, Kripayadya samuddhara moha-gatan, Taranim bhava-sagara parakarim, Pranamami param jananim jagatam ||2|| Vishayam kusumam parihritya sada, Charanam buruhamrita shanti-sudham, Piba bhringa-mano bhavaroga-haram, Pranamami param jananim jagatam ||3|| Kripam kuru mahadevi suteshu pranateshu cha Charana-shraya danena kripa-mayi namo'stu te. Lajja-patavrite nityam sarade jnana-dayike Papebhyo nah sada raksha kripa-mayi namo'stu te ||4|| Ramakrishna-gata pranam tannama-shravana-priyam Tadbhava-ranjita-karam pranamami muhurmuhuh. Pavitram charitam yasyah pavitram jivanam tatha Pavitrata-svarupinyai tasyai kurmo namo namah ||5|| Devim prasannam pranatarti-hantrim, Yogindra-pujyam yugadharma-patrim, Tam Saradam bhakti-vijnana-datrim, Daya-svarupam pranamami nityam ||6|| Snehena badhnasi mano'smadiyam, Doshan-aseshan saguni-karoshi, Ahetuna no dayase sadoshan, Svamke grihitva yadidam vichitram ||7|| Prasida matar vinayena yache, Nityam bhava snehavati suteshu, Premaika bindum chiradagdha-chitte, Vishincha chittam kuru nah sushantam ||8|| Jananim Saradam devim Ramakrishnam jagadgurum Padapadme tayoh shritva pranamami muhurmuhuh

КОМЕНТАРІ • 6

  • @alokdatta6553
    @alokdatta6553 27 днів тому +1

    জয় মা প্রণাম গ্রহণ করো।

  • @vijaikumar486
    @vijaikumar486 22 дні тому

    Jay maa

  • @suvradeb5104
    @suvradeb5104 Місяць тому

    Sato koti pranam

  • @Binayak_08
    @Binayak_08 2 місяці тому

    jay maa ❤

  • @santiranjanchakraborty2017
    @santiranjanchakraborty2017 Рік тому

    মা য়ে র, নাম করার অর্থ সর্ব বিপদ মুক্ত, সুস্থ জীবন যাপন করা। জয় ঠাকুর শ্রীরামকৃষ্ণ