श्रीललिता पंचरत्न स्तोत्र

Поділитися
Вставка
  • Опубліковано 11 вер 2024
  • श्रीललिता पंचरत्न स्तोत्रं
    प्रातः स्मरामि ललिता वदनार विन्दं
    बिंबाधर्म प्रुधुल मौक्तिक शोभिनासम्
    आकर्ण दीर्घ नयनं मणिकुंडलाढ्यं
    मन्दस्मितं मृग मडोजज्वल फालदेशम्
    प्रातर्भजामि ललिता भुज कल्पवल्लीम्
    रत्नांगुलीय लसदंगुळी पल्लवाढ्यां
    माणिक्य हेम वलयांगद शोभमानां
    पुंड्रेक्षु चाप कुसुमेषु सृणी र्दधानाम्
    प्रातर्नमामि ललिता चरणारविंदं
    भक्तेष्ट दान निरतं भवसिंधुपोतम्
    पद्मासनादि सुरनायक पूजनीयं
    पद्मांकुश ध्वज सुदर्शन लांछनाढ्यं
    प्रात स्स्तुवे परशिवां ललितां भवानीं
    त्रय्यंत वेद्य विभवां करुणानवद्याम्
    विश्वस्य सृष्टि विलयस्थिति हेतु भूतां
    विद्येश्वरीं निगम वाङ्मनसा अतिदूराम्
    प्रात र्वदामि ललिते तव पुण्य नाम
    कामेश्वरीति कमलेति महेश्वरीति
    श्री शाम्भवीति जगतां जननी परेति
    वाग्देवतेति वचसा त्रिपुरेश्वरीति
    य श्लोक पंचक मिदं ललिताम्बिकायाः
    सौभाग्यदं सुललितं पठति प्रभाते
    तस्मै ददाति ललिता झडिति प्रसन्ना
    विद्यां श्रियं विमलसौख्य मनंत कीर्तिं
    इति श्री मत शंकराचार्य विरचितं श्री ललिता पंचकं समाप्तं

КОМЕНТАРІ • 4

  • @pramodjoshi3362
    @pramodjoshi3362 10 місяців тому

    खूप सुंदर सकाळी ऐकल्यावर प्रसन्न वाटले

  • @vivekkulkarni5272
    @vivekkulkarni5272 10 місяців тому

    खूप छान
    प्रसन्न वाटले 🙏🏻🌺🙏🏻

  • @ishitadingare5771
    @ishitadingare5771 10 місяців тому

    Khup sundar

  • @ishitadingare5771
    @ishitadingare5771 10 місяців тому

    Superb