जपो जल्पः A gesture of worship

Поділитися
Вставка
  • Опубліковано 4 жов 2024
  • वचोभिः प्रार्थनाविधिम् उपदेष्टुम् न शक्नोमि।
    परमेश्वरः तव शब्दान् न शृणोति,
    यदा स्वयम् एव तव ओष्ठयोः
    तान् उच्चारयति तदा एव शृणोति।
    अहं च समुद्राणां वनानां पर्वतानां
    च प्रार्थनां उपदेष्टुं न शक्नोमि।
    Kahlil Gibran
    Through self-surrender's sacred sight,
    Let chatter be Your Name's delight,
    Each movement, a gesture of worship true,
    My walking, a circle around You.
    My food, an offering at Your feet,
    My rest, prostrations I repeat,
    Whatever brings my heart its pleasure,
    An act of reverence without measure.
    जपो जल्पः शिल्पम् सकलमपि मुद्राविरचना
    गतिः प्रादक्षिण्य-क्रम्पन-मशना द्याहुतिविधिः।
    प्रणामसंवेशः सुखम खिलमात्मार्पणदृशा
    सर्वापर्याः तव भवतु यन्मे विलसितम्॥
    O Lord, through the vision divine,
    May all enjoyments be solely Thine,
    My play, my service, unto Thee,
    In self-surrender's ecstasy.
    As Shri Mataji's divine breeze blows,
    These words of love and worship go,
    Surrendered at Your lotus feet,
    My refuge and my joy complete.
    जपो जल्पः शिल्पम् सकलमपि मुद्राविरचना
    गतिः प्रादक्षिण्य-क्रम्पन-मशना द्याहुतिविधिः।
    प्रणामसंवेशः सुखम खिलमात्मार्पणदृशा
    सर्वापर्याः तव भवतु यन्मे विलसितम्॥
    (श्री शङ्कराचार्य)

КОМЕНТАРІ • 1

  • @ranjanadhangar9229
    @ranjanadhangar9229 3 місяці тому +3

    ÖM JAI SHREE SHREE MATA JI NAMO NAMO NAMO NAMO NAMO NAMO NAMAH SAPARIVAR ANANT KOTI-KOTI KOTI-KOTI PRANAM CHARAN SPARSH MÄ 🌺