॥Shiv Stuti Vande Dev॥॥ शिवस्तुतिः वन्दे देव ॥

Поділитися
Вставка
  • Опубліковано 11 лют 2025
  • श्रीशिवस्तुतिः वन्दे शिवं
    श्रीअरुणाचलस्तोत्रम् च
    वन्दे देवमुमापतिं सुरगुरुं वन्दे जगत्कारणं
    वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं
    वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।
    वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं
    वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ १॥
    वन्दे सर्वजगद्विहारमतुलं वन्देऽन्धकध्वंसिनं
    वन्दे देवशिखामणिं शशिनिभं वन्दे हरेर्वल्लभम् ।
    वन्दे नागभुजङ्गभूषणधरं वन्दे शिवं चिन्मयं
    वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्॥ २॥
    वन्दे दिव्यमचिन्त्यमद्दयमहं वन्देऽर्कदर्पापहं
    वन्दे सोममचिन्त्यमद्वयमजं वन्देऽर्कदर्पापहं
    वन्दे व्योमसभापतिं नटपतिं वन्देऽर्कदन्तापहं
    वन्दे निर्मलमादिमूलमनिशं वन्दे मखध्वंसिनम् ।
    वन्दे सत्यमनन्तमाद्यमभयं वन्देऽतिशान्ताकृतिं
    वन्दे नित्यमगेन्द्रजाप्रियकरं वन्देऽतिशान्ताकृतिं
    वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ३॥
    वन्दे भूरथमम्बुजाक्षविशिखं वन्दे श्रुतित्रोटकं
    वन्दे भूरथमम्बुजाक्षविशिखं वन्दे त्रयीवाजिनं
    वन्दे शैलशरासनं फणिगुणं वन्देऽब्धितूणीरकम् ।
    वन्दे पद्मजसारथिं पुरहरं वन्दे महाभैरवं
    वन्दे भक्तजनाश्रयञ्च वरदं वन्दे शिवं शङ्करम् ॥ ४॥
    वन्दे पञ्चमुखाम्बुजं त्रिनयनं वन्दे ललाटेक्षणं
    वन्दे व्योमगतं जटासुमुकुटं चन्द्रार्धगङ्गाधरम् ।
    वन्दे व्योमकचं जटासुमकुटं वन्देऽजगङ्गाधरम् ।
    वन्दे भस्मकृतत्रिपुण्डुजटिलं वन्देष्टमूर्त्यात्मकं
    वन्दे व्योमकचञ्जटासुमकुटं वन्देष्टमूर्त्यात्मकं
    वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ५॥
    वन्दे कालहरं हरं विषधरं वन्दे मृडं धूर्जटिं
    वन्दे सर्वगतं दयामृतनिधिं वन्दे नृसिंहापहम् ।
    वन्दे विप्रसुराचिताङ्घ्रिकमलं वन्दे भगाक्षापहं
    वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ६॥
    वन्दे मङ्गलराजताद्रिनिलयं वन्दे सुराधीश्वरं
    वन्दे राजतपर्वताग्रनिलयं, तारकपर्वताप्रनिलयं
    वन्दे शङ्करमप्रमेयमतुलं वन्दे यमद्वेषिणम् ।
    वन्दे कुण्डलिराजकुण्डलधरं वन्दे सहस्राननं
    वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ७॥
    वन्दे हंसमतीन्द्रियं स्मरहरं वन्दे विरूपेक्षणं
    वन्दे भूतगणेशमव्ययमहं वन्देऽर्थराज्यप्रदम् ।
    वन्दे सुन्दरसौरभेयगमनं वन्दे त्रिशूलायुधं
    वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥ ८॥
    वन्दे सूक्ष्ममनन्तमाद्यमभयं वन्देऽन्धकारापहं
    वन्दे सूक्ष्ममनन्तमाद्यमनघं वन्देऽन्धकारापहं
    वन्दे फूलननन्दिभृङ्गिविनतं वन्दे सुपर्णावृतम् ।
    वन्दे रावणबाणभृङ्गिविनुतं वन्दे सुपर्णावृतम् ।
    वन्दे शैलसुतार्धभागवपुषं वन्देऽभयं त्र्यम्बकं
    वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्॥९॥
    वन्दे पावनमम्बरात्मविभवं वन्दे महेन्द्रेश्वरं
    वन्दे पावनमम्बरात्मममलं वन्दे महादैवतं
    वन्दे भक्तजनाश्रयामरतरुं वन्दे नताभीष्टदम् ।
    वन्दे भक्तवराश्रयामरतरं वन्दे नताभीष्टदम् ।
    वन्दे जह्नुसुताम्बिकेशमनिशं वन्दे गणाधीश्वरं
    वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम्॥ १०॥
    ॥ इति श्रीशिवस्तुतिः सम्पूर्णा ॥

КОМЕНТАРІ • 12