श्रीमद्भगवद्गीता - अध्यायः १६ (Srimad bhagavad gita - ch 16 chanting)

Поділитися
Вставка
  • Опубліковано 20 вер 2024
  • #Gitachanting #Bhagavadgita #Krishna
    Śrīmad Bhagavad Gītā chanting
    Chapter 16
    Chanting by Smt Visalakshi
    Gita chanting playlist
    • Gita chanting
    ॥ अथ षोडशोऽध्यायः ॥
    (दैवासुरसम्पद्विभागयोगः)
    श्रीभगवानुवाच
    अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
    दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १६-१॥
    अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् ।
    दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥ १६-२॥
    तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
    भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ १६-३॥
    दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
    अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ १६-४॥
    दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।
    मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ॥ १६-५॥
    द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।
    दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥ १६-६॥
    प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
    न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ १६-७॥
    असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
    अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥ १६-८॥
    एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
    प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ १६-९॥
    काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
    मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ॥ १६-१०॥
    चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
    कामोपभोगपरमा एतावदिति निश्चिताः ॥ १६-११॥
    आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
    ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ॥ १६-१२॥
    इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।
    इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥ १६-१३॥
    असौ मया हतः शत्रुर्हनिष्ये चापरानपि ।
    ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥ १६-१४॥
    आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।
    यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥ १६-१५॥
    अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
    प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ १६-१६॥
    आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः ।
    यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥ १६-१७॥
    अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
    मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ १६-१८॥
    तानहं द्विषतः क्रूरान्संसारेषु नराधमान् ।
    क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १६-१९॥
    आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
    मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥ १६-२०॥
    त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
    कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ १६-२१॥
    एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।
    आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ १६-२२॥
    यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
    न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ १६-२३॥
    तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
    ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥ १६-२४॥
    ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
    ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
    दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ॥ १६॥

КОМЕНТАРІ •