SHIVA RUDRAM CLASSES: LESSON -2 ANUVAAKAM #1 by VEDA ACHARYA SIVARAMA KRISHNAN

Поділитися
Вставка
  • Опубліковано 3 жов 2024
  • LESSON - 2: ANUVAAKAM #1
    CLASSES by: Late Veda Acharya Sivarama Krishnan GURUJI
    PICTURES: Abhishekams & Bhajans Performed by Pandit Sivarama Krishnan & His Veda Circle
    PDF by: vignanam.org/e....
    ō-nnamō bhagavatē̍ rudrā̠ya ॥
    nama̍stē rudra ma̠nyava̍ u̠tōta̠ iṣa̍vē̠ nama̍ḥ ।
    nama̍stē astu̠ dhanva̍nē bā̠hubhyā̍mu̠ta tē̠ nama̍ḥ ॥
    yā ta̠ iṣu̍-śśi̠vata̍mā śi̠va-mba̠bhūva̍ tē̠ dhanu̍ḥ ।
    śi̠vā śa̍ra̠vyā̍ yā tava̠ tayā̍ nō rudra mṛḍaya ।
    yā tē̍ rudra śi̠vā ta̠nūraghō̠rā-'pā̍pakāśinī ।
    tayā̍ nasta̠nuvā̠ śanta̍mayā̠ giri̍śantā̠bhichā̍kaśīhi ॥
    yāmiṣu̍-ṅgiriśanta̠ hastē̠ bibha̠r​ṣyasta̍vē ।
    śi̠vā-ṅgi̍ritra̠ tā-ṅku̍ru̠ mā hig̍ṃsī̠ḥ puru̍ṣa̠-ñjaga̍t॥
    śi̠vēna̠ vacha̍sā tvā̠ giri̠śāchChā̍ vadāmasi ।
    yathā̍ na̠-ssarva̠mijjaga̍daya̠kṣmagṃ su̠manā̠ asa̍t ॥
    adhya̍vōchadadhiva̠ktā pra̍tha̠mō daivyō̍ bhi̠ṣak ।
    ahīg̍ścha̠ sarvā̎mja̠mbhaya̠n-thsarvā̎ścha yātudhā̠nya̍ḥ ॥
    a̠sau yastā̠mrō a̍ru̠ṇa u̠ta ba̠bhrussu̍ma̠ṅgala̍ḥ ।
    yē chē̠māgṃ ru̠drā a̠bhitō̍ di̠kṣu śri̠tā-ssa̍hasra̠śō-'vaiṣā̠gṃ̠ hēḍa̍ īmahē ॥
    a̠sau yō̍-'va̠sarpa̍ti̠ nīla̍grīvō̠ vilō̍hitaḥ ।
    u̠taina̍-ṅgō̠pā a̍dṛśa̠nnadṛ̍śannudahā̠rya̍ḥ ।
    u̠taina̠ṃ viśvā̍ bhū̠tāni̠ sa dṛ̠ṣṭō mṛ̍ḍayāti naḥ ॥
    namō̍ astu̠ nīla̍grīvāya sahasrā̠kṣāya̍ mī̠ḍhuṣē̎ ।
    athō̠ yē a̍sya̠ satvā̍nō̠-'ha-ntēbhyō̍-'kara̠nnama̍ḥ ॥
    pramu̍ñcha̠ dhanva̍na̠stvamu̠bhayō̠rārtni̍ yō̠rjyām ।
    yāścha̍ tē̠ hasta̠ iṣa̍va̠ḥ parā̠ tā bha̍gavō vapa ॥
    a̠va̠tatya̠ dhanu̠stvagṃ saha̍srākṣa̠ śatē̍ṣudhē ।
    ni̠śīrya̍ śa̠lyānā̠-mmukhā̍ śi̠vō na̍-ssu̠manā̍ bhava ॥
    vijya̠-ndhanu̍ḥ kapa̠rdinō̠ viśa̍lyō̠ bāṇa̍vāgṃ u̠ta ।
    anē̍śanna̠syēṣa̍va ā̠bhura̍sya niṣa̠ṅgathi̍ḥ ॥
    yā tē̍ hē̠tirmī̍ḍuṣṭama̠ hastē̍ ba̠bhūva̍ tē̠ dhanu̍ḥ ।
    tayā̠-'smān, vi̠śvata̠stvama̍ya̠kṣmayā̠ pari̍bbhuja ॥
    nama̍stē a̠stvāyu̍dhā̠yānā̍tatāya dhṛ̠ṣṇavē̎ ।
    u̠bhābhyā̍mu̠ta tē̠ namō̍ bā̠hubhyā̠-ntava̠ dhanva̍nē ॥
    pari̍ tē̠ dhanva̍nō hē̠tira̠smān vṛ̍ṇaktu vi̠śvata̍ḥ ।
    athō̠ ya i̍ṣu̠dhistavā̠rē a̠smannidhē̍hi̠ tam ॥ 1 ॥
    śrī śambha̍vē̠ nama̍ḥ ॥
    nama̍stē astu bhagavan-viśvēśva̠rāya̍ mahādē̠vāya̍ tryamba̠kāya̍ tripurānta̠kāya̍ trikāgnikā̠lāya̍ kālāgniru̠drāya̍ nīlaka̠ṇṭhāya̍ mṛtyuñja̠yāya̍ sarvēśva̠rāya̍ sadāśi̠vāya̍ [śaṅka̠rāya̍] śrīma-nmahādē̠vāya̠ nama̍ḥ ।

КОМЕНТАРІ •