॥कालीकवचम् ॥ ॥ Kali Kavacham॥ ॥ Kali॥ ॥ काली ॥

Поділитися
Вставка
  • Опубліковано 11 лют 2025
  • कालीकवचम्
    श्रीमद्दक्षिणकालिकाकवचम्
    भैरव् उवाच -
    कालिका या महाविद्या कथिता भुवि दुर्लभा ।
    तथापि हृदये शल्यमस्ति देवि कृपां कुरु ॥ १॥
    कवचन्तु महादेवि कथयस्वानुकम्पया ।
    यदि नो कथ्यते मातर्व्विमुञ्चामि तदा तनुम् ॥ २॥
    श्रीदेव्युवाच -
    शङ्कापि जायते वत्स तव स्नेहात् प्रकाशितम् ।
    न वक्तव्यं न द्रष्टव्यमतिगुह्यतरं महत् ॥ ३॥
    कालिका जगतां माता शोकदुःखविनाशिनी ।
    विशेषतः कलियुगे महापातकहारिणी ॥ ४॥
    काली मे पुरतः पातु पृष्ठतश्च कपालिनी ।
    कुल्ला मे दक्षिणे पातु कुरुकुल्ला तथोत्तरे ॥ ५॥
    विरोधिनी शिरः पातु विप्रचित्ता तु चक्षुषी ।
    उग्रा मे नासिकां पातु कर्णौ चोग्रप्रभा मता ॥ ६॥
    वदनं पातु मे दीप्ता नीला च चिबुकं सदा ।
    घना ग्रीवां सदा पातु बलाका बाहुयुग्मकम् ॥ ७॥
    मात्रा पातु करद्वन्द्वं वक्षोमुद्रा सदावतु ।
    मिता पातु स्तनद्वन्द्वं योनिमण्डलदेवता ॥ ८॥
    ब्राह्मी मे जठरं पातु नाभिं नारायणी तथा ।
    ऊरु माहेश्वरी नित्यं चामुण्डा पातु लिङ्गकम् ॥ ९॥
    कौमारी च कटीं पातु तथैव जानुयुग्मकम् ।
    अपराजिता च पादौ मे वाराही पातु चाङ्गुलीन् ॥ १०॥
    सन्धिस्थानं नारसिंही पत्रस्था देवतावतु ।
    रक्षाहीनन्तु यत्स्थानं वर्जितं कवचेन तु ॥ ११॥
    तत्सर्वं रक्ष मे देवि कालिके घोरदक्षिणे ।
    ऊर्द्धमधस्तथा दिक्षु पातु देवी स्वयं वपुः ॥ १२॥
    हिंस्रेभ्यः सर्वदा पातु साधकञ्च जलाधिकात् ।
    दक्षिणाकालिका देवी व्यपकत्वे सदावतु ॥ १३॥
    इदं कवचमज्ञात्वा यो जपेद्देवदक्षिणाम् ।
    न पूजाफलमाप्नोति विघ्नस्तस्य पदे पदे ॥ १४॥
    कवचेनावृतो नित्यं यत्र तत्रैव गच्छति ।
    तत्र तत्राभयं तस्य न क्षोभं विद्यते क्वचित् ॥ १५॥
    इति कालीकुलसर्वस्वे कालीकवचं अथवा
    श्रीमद्दक्षिणकालिकाकवचम् सम्पूर्णम्॥

КОМЕНТАРІ • 7