SB 1.6.1 - 1.6.38: Sri NaradMuni Katha | श्री नारदमुनि पूर्वजन्म कथा | HH Radha Govind Das Goswami

Поділитися
Вставка
  • Опубліковано 30 вер 2024
  • S.B. 1.6.1 - 1.6.38: Sri NaradMuni Katha | श्री नारदमुनि पूर्वजन्म कथा | HH Radha Govind Das Goswami
    ➡️ One Day Special Katha:
    ➡️ Sri Devarshi Narad Muni Ji's Charitra Katha |
    ➡️ श्री देवर्षि नारद मुनि जी की अद्भुत चरित्र कथा
    Katha: Sri NaradMuni Ji's Charitra Katha | श्री नारदमुनि जी चरित्र कथा
    Book: Srimad Bhagavatam canto 1 Ch. 6 | ग्रंथ : श्रीमद भागवतम स्कन्द १. अ. ६
    Occasion: Home Program
    Year: 16 July 2008
    Where: Chicago, USA
    Katha Vyas: HH Radha Govind Das Goswami Maharaj
    ➡️ Katha from Srimad Bhagavatam 1.6.1 to 1.6.38
    _________________________________________________________________________________________________
    🔵 About Srila Gurudev: 🔵
    H.H. Radha Govinda das Goswami is a direct disciple of His Divine Grace A.C. Bhaktivedanta Swami Prabhupada, founder of ISKCON (International Society for Krishna Consciousness)
    Sri Maharaj Ji is a resident of Sri Vrndavan Dham and is considered a renowned scholar along with being an excellent narrator of Srimad Bhagavatam. On the order of his Gurudev, Sri Maharaj Ji has been conducting Srimad Bhagavatam Katha in various countries around the world for more than 40 years.
    _________________________________________________________________________________________________
    ✅ Subscribe to the channel & get the latest daily updates:
    ua-cam.com/users/c...
    👤 Please also join our other Social Media for daily updates:
    ➡️ Instagram: / radhagovind. .
    ➡️ Facebook: / radhagovindd. .
    ➡️ UA-cam: / @hhradhagovinddasgoswami
    ➡️ WhatsApp: chat.whatsapp....
    ➡️ Telegram: t.me/joinchat/...
    🎬 Other Most Viewed Videos/Playlists: 🎬
    ➡️ Special One Day Katha | विशेष एक दिवसीय कथा सरिता: • Special One Day Katha ... 🔥
    ➡️ Sri Ram Katha | श्री राम कथा: • Sri Ram Katha | श्री र... 🔥
    ➡️ Special Katha: Sri Gaura Katha | श्री गौर कथा: • Special Katha: Sri Gau... 🔥
    ➡️ Bhagawat Sapatah: Yugal Geet | भागवत सप्ताह: युगल गीत: • Bhagawat Sapatah: Yuga... 🔥
    ➡️ Srimad Bhagawat Katha: Sri Bhishma Stuti | श्री भीष्म स्तुति: • Srimad Bhagawat Katha:... 🔥
    ➡️ Sri Radhashtami | श्री राधाष्टमी: • Sri Radhashtami | श्री... 🔥
    ➡️ Srimad Bhagawat Katha: Sri Krishna Baal Lila | श्री कृष्ण बाल लीला: • Srimad Bhagawat Katha:... 🔥
    ➡️ Srimad Bhagawat Katha: Dwarika Lila: • Srimad Bhagawat Katha:... 🔥
    ➡️ Special Kathas: • Special Kathas 🔥
    ➡️ Short Video clips of Srila Gurudev Playlist: www.youtube.co.... 🔥
    ➡️ Sant Milan (वैष्णव संग) Playlist: www.youtube.co.... 🔥
    ➡️ Srila Gurudev Vyas Puja Playlist: www.youtube.co.... 🔥
    ..............................................................................................................................
    || HARE KRISHNA HARE KRISHNA ||
    || KRISHNA KRISHNA HARE HARE ||
    || HARE RAM HARE RAM ||
    || RAM RAM HARE HARE ||
    ..............................................................................................................................
    #RGDG_Katha
    #BhagavatKatha
    #SriNarad
    #नारदमुनिजी
    #नारदजी
    #देवर्षि
    #Devarshi
    #Bhagavatam
    #Bhagawatam
    #भागवतम
    #भागवत
    #RadhaGovindMaharaj
    #RadhaGovindaDasGoswami
    #RadhaGovind
    #RadhaGovinda
    #राधागोविंद
    #भागवत
    #bhagawat
    #katha

КОМЕНТАРІ • 36

  • @RajuThakare-xz9zy
    @RajuThakare-xz9zy 8 місяців тому +1

    Hare Krishna
    " Jay Gurudeva"

  • @HHRadhaGovindDasGoswami
    @HHRadhaGovindDasGoswami  3 роки тому

    Hare Krishna!
    For Daily Short Video katha msg and information on upcoming Katha of HH RadhaGovind Das Goswami Maharaj ji, please join our Whatsapp group 👇🏻
    chat.whatsapp.com/EIGAuCGvAlzHswk844tOqB
    Please feel free to forward this msg to your friend and family
    Jai Gurudev!

  • @Sanatandharma2474
    @Sanatandharma2474 2 роки тому +1

    Hare Krishna
    Maharaj ji
    PAMHO

  • @HHRadhaGovindDasGoswami
    @HHRadhaGovindDasGoswami  3 роки тому

    ➡️ One Day Special Katha:
    ➡️ Sri Devarshi Narad Muni Ji's Charitra Katha |
    ➡️ श्री देवर्षि नारद मुनि जी की अद्भुत चरित्र कथा

    Katha: Sri NaradMuni Ji's Charitra Katha | श्री नारदमुनि जी चरित्र कथा
    Book: Srimad Bhagavatam canto 1 Ch. 6 | ग्रंथ : श्रीमद भागवतम स्कन्द १. अ. ६
    Occasion: Home Program
    Year: 16 July 2008
    Where: Chicago, USA
    Katha Vyas: HH Radha Govind Das Goswami Maharaj

  • @HHRadhaGovindDasGoswami
    @HHRadhaGovindDasGoswami  3 роки тому

    ŚB 1.6.22
    सकृद् यद्दर्शितं रूपमेतत्कामाय तेऽनघ ।
    मत्काम: शनकै: साधु सर्वान्मुञ्चति हृच्छयान् ॥ २२ ॥
    sakṛd yad darśitaṁ rūpam
    etat kāmāya te ’nagha
    mat-kāmaḥ śanakaiḥ sādhu
    sarvān muñcati hṛc-chayān
    ŚB 1.6.23
    सत्सेवयादीर्घयापि जाता मयि द‍ृढा मति: ।
    हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि ॥ २३ ॥
    sat-sevayādīrghayāpi
    jātā mayi dṛḍhā matiḥ
    hitvāvadyam imaṁ lokaṁ
    gantā maj-janatām asi
    ŚB 1.6.24
    मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् ।
    प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात् ॥ २४ ॥
    matir mayi nibaddheyaṁ
    na vipadyeta karhicit
    prajā-sarga-nirodhe ’pi
    smṛtiś ca mad-anugrahāt
    ŚB 1.6.25
    एतावदुक्त्वोपरराम तन्महद्
    भूतं नभोलिङ्गमलिङ्गमीश्वरम् ।
    अहं च तस्मै महतां महीयसे
    शीर्ष्णावनामं विदधेऽनुकम्पित: ॥ २५ ॥
    etāvad uktvopararāma tan mahad
    bhūtaṁ nabho-liṅgam aliṅgam īśvaram
    ahaṁ ca tasmai mahatāṁ mahīyase
    śīrṣṇāvanāmaṁ vidadhe ’nukampitaḥ
    ŚB 1.6.26
    नामान्यनन्तस्य हतत्रप: पठन्
    गुह्यानि भद्राणि कृतानि च स्मरन् ।
    गां पर्यटंस्तुष्टमना गतस्पृह:
    कालं प्रतीक्षन् विमदो विमत्सर: ॥ २६ ॥
    nāmāny anantasya hata-trapaḥ paṭhan
    guhyāni bhadrāṇi kṛtāni ca smaran
    gāṁ paryaṭaṁs tuṣṭa-manā gata-spṛhaḥ
    kālaṁ pratīkṣan vimado vimatsaraḥ
    ŚB 1.6.27
    एवं कृष्णमतेर्ब्रह्मन्नासक्तस्यामलात्मन: ।
    काल: प्रादुरभूत्काले तडित्सौदामनी यथा ॥ २७ ॥
    evaṁ kṛṣṇa-mater brahman
    nāsaktasyāmalātmanaḥ
    kālaḥ prādurabhūt kāle
    taḍit saudāmanī yathā
    ŚB 1.6.28
    प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।
    आरब्धकर्मनिर्वाणो न्यपतत् पाञ्चभौतिक: ॥ २८ ॥
    prayujyamāne mayi tāṁ
    śuddhāṁ bhāgavatīṁ tanum
    ārabdha-karma-nirvāṇo
    nyapatat pāñca-bhautikaḥ
    ŚB 1.6.29
    कल्पान्त इदमादाय शयानेऽम्भस्युदन्वत: ।
    शिशयिषोरनुप्राणं विविशेऽन्तरहं विभो: ॥ २९ ॥
    kalpānta idam ādāya
    śayāne ’mbhasy udanvataḥ
    śiśayiṣor anuprāṇaṁ
    viviśe ’ntar ahaṁ vibhoḥ
    ŚB 1.6.30
    सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षत: ।
    मरीचिमिश्रा ऋषय: प्राणेभ्योऽहं च जज्ञिरे ॥ ३० ॥
    sahasra-yuga-paryante
    utthāyedaṁ sisṛkṣataḥ
    marīci-miśrā ṛṣayaḥ
    prāṇebhyo ’haṁ ca jajñire
    ŚB 1.6.31
    अन्तर्बहिश्च लोकांस्त्रीन् पर्येम्यस्कन्दितव्रत: ।
    अनुग्रहान्महाविष्णोरविघातगति: क्‍वचित् ॥ ३१ ॥
    antar bahiś ca lokāṁs trīn
    paryemy askandita-vrataḥ
    anugrahān mahā-viṣṇor
    avighāta-gatiḥ kvacit
    ŚB 1.6.32
    देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् ।
    मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ ३२ ॥
    deva-dattām imāṁ vīṇāṁ
    svara-brahma-vibhūṣitām
    mūrcchayitvā hari-kathāṁ
    gāyamānaś carāmy aham
    ŚB 1.6.33
    प्रगायत: स्ववीर्याणि तीर्थपाद: प्रियश्रवा: ।
    आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ ३३ ॥
    pragāyataḥ sva-vīryāṇi
    tīrtha-pādaḥ priya-śravāḥ
    āhūta iva me śīghraṁ
    darśanaṁ yāti cetasi
    ŚB 1.6.34
    एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहु: ।
    भवसिन्धुप्लवो द‍ृष्टो हरिचर्यानुवर्णनम् ॥ ३४ ॥
    etad dhy ātura-cittānāṁ
    mātrā-sparśecchayā muhuḥ
    bhava-sindhu-plavo dṛṣṭo
    hari-caryānuvarṇanam
    ŚB 1.6.35
    यमादिभिर्योगपथै: कामलोभहतो मुहु: ।
    मुकुन्दसेवया यद्वत्तथात्माद्धा न शाम्यति ॥ ३५ ॥
    yamādibhir yoga-pathaiḥ
    kāma-lobha-hato muhuḥ
    mukunda-sevayā yadvat
    tathātmāddhā na śāmyati
    ŚB 1.6.36
    सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ ।
    जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ॥ ३६ ॥
    sarvaṁ tad idam ākhyātaṁ
    yat pṛṣṭo ’haṁ tvayānagha
    janma-karma-rahasyaṁ me
    bhavataś cātma-toṣaṇam
    ŚB 1.6.37
    सूत उवाच
    एवं सम्भाष्य भगवान्नारदो वासवीसुतम् ।
    आमन्‍त्र्य वीणां रणयन् ययौ याद‍ृच्छिको मुनि: ॥ ३७ ॥
    sūta uvāca
    evaṁ sambhāṣya bhagavān
    nārado vāsavī-sutam
    āmantrya vīṇāṁ raṇayan
    yayau yādṛcchiko muniḥ
    ŚB 1.6.38
    अहो देवर्षिर्धन्योऽयं यत्कीर्तिं शार्ङ्गधन्वन: ।
    गायन्माद्यन्निदं तन्‍त्र्या रमयत्यातुरं जगत् ॥ ३८ ॥
    aho devarṣir dhanyo ’yaṁ
    yat-kīrtiṁ śārṅgadhanvanaḥ
    gāyan mādyann idaṁ tantryā
    ramayaty āturaṁ jagat

  • @ASHISHSHARMA-xl1qs
    @ASHISHSHARMA-xl1qs 2 роки тому

    पूज्य गुरुदेव महाराज आपको कोटि कोटि नमन । जय श्रील प्रभुपाद जी । हरे कृष्णा ।🙏🙏🙏

  • @indrasharma2701
    @indrasharma2701 9 місяців тому

    हरे कृष्ण जय श्रील गुरू महाराज जी के पावन चरणों में कोटि कोटि प्रणाम 🙏🏻🥀🌺🥀🙏🏻

  • @HHRadhaGovindDasGoswami
    @HHRadhaGovindDasGoswami  3 роки тому

    ŚB 1.6.1
    सूत उवाच
    एवं निशम्य भगवान्देवर्षेर्जन्म कर्म च ।
    भूय: पप्रच्छ तं ब्रह्मन् व्यास: सत्यवतीसुत: ॥ १ ॥
    sūta uvāca
    evaṁ niśamya bhagavān
    devarṣer janma karma ca
    bhūyaḥ papraccha taṁ brahman
    vyāsaḥ satyavatī-sutaḥ
    ŚB 1.6.2
    व्यास उवाच
    भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव ।
    वर्तमानो वयस्याद्ये तत: किमकरोद्भ‍वान् ॥ २ ॥
    vyāsa uvāca
    bhikṣubhir vipravasite
    vijñānādeṣṭṛbhis tava
    vartamāno vayasy ādye
    tataḥ kim akarod bhavān
    ŚB 1.6.3
    स्वायम्भुव कया वृत्त्या वर्तितं ते परं वय: ।
    कथं चेदमुदस्राक्षी: काले प्राप्ते कलेवरम् ॥ ३ ॥
    svāyambhuva kayā vṛttyā
    vartitaṁ te paraṁ vayaḥ
    kathaṁ cedam udasrākṣīḥ
    kāle prāpte kalevaram
    ŚB 1.6.4
    प्राक्कल्पविषयामेतां स्मृतिं ते मुनिसत्तम ।
    न ह्येष व्यवधात्काल एष सर्वनिराकृति: ॥ ४ ॥
    prāk-kalpa-viṣayām etāṁ
    smṛtiṁ te muni-sattama
    na hy eṣa vyavadhāt kāla
    eṣa sarva-nirākṛtiḥ
    ŚB 1.6.5
    नारद उवाच
    भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम ।
    वर्तमानो वयस्याद्ये तत एतदकारषम् ॥ ५ ॥
    nārada uvāca
    bhikṣubhir vipravasite
    vijñānādeṣṭṛbhir mama
    vartamāno vayasy ādye
    tata etad akāraṣam
    ŚB 1.6.6
    एकात्मजा मे जननी योषिन्मूढा च किङ्करी ।
    मय्यात्मजेऽनन्यगतौ चक्रे स्‍नेहानुबन्धनम् ॥ ६ ॥
    ekātmajā me jananī
    yoṣin mūḍhā ca kiṅkarī
    mayy ātmaje ’nanya-gatau
    cakre snehānubandhanam
    ŚB 1.6.7
    सास्वतन्त्रा न कल्पासीद्योगक्षेमं ममेच्छती ।
    ईशस्य हि वशे लोको योषा दारुमयी यथा ॥ ७ ॥
    sāsvatantrā na kalpāsīd
    yoga-kṣemaṁ mamecchatī
    īśasya hi vaśe loko
    yoṣā dārumayī yathā
    ŚB 1.6.8
    अहं च तद्ब्रह्मकुले ऊषिवांस्तदुपेक्षया ।
    दिग्देशकालाव्युत्पन्नो बालक: पञ्चहायन: ॥ ८ ॥
    ahaṁ ca tad-brahma-kule
    ūṣivāṁs tad-upekṣayā
    dig-deśa-kālāvyutpanno
    bālakaḥ pañca-hāyanaḥ
    ŚB 1.6.9
    एकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथि ।
    सर्पोऽदशत्पदा स्पृष्ट: कृपणां कालचोदित: ॥ ९ ॥
    ekadā nirgatāṁ gehād
    duhantīṁ niśi gāṁ pathi
    sarpo ’daśat padā spṛṣṭaḥ
    kṛpaṇāṁ kāla-coditaḥ
    ŚB 1.6.10
    तदा तदहमीशस्य भक्तानां शमभीप्सत: ।
    अनुग्रहं मन्यमान: प्रातिष्ठं दिशमुत्तराम् ॥ १० ॥
    tadā tad aham īśasya
    bhaktānāṁ śam abhīpsataḥ
    anugrahaṁ manyamānaḥ
    prātiṣṭhaṁ diśam uttarām
    ŚB 1.6.11
    स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान् ।
    खेटखर्वटवाटीश्च वनान्युपवनानि च ॥ ११ ॥
    sphītāñ janapadāṁs tatra
    pura-grāma-vrajākarān
    kheṭa-kharvaṭa-vāṭīś ca
    vanāny upavanāni ca
    ŚB 1.6.12
    चित्रधातुविचित्राद्रीनिभभग्नभुजद्रुमान् ।
    जलाशयाञ्छिवजलान्नलिनी: सुरसेविता: ।
    चित्रस्वनै: पत्ररथैर्विभ्रमद्भ्रमरश्रिय: ॥ १२ ॥
    citra-dhātu-vicitrādrīn
    ibha-bhagna-bhuja-drumān
    jalāśayāñ chiva-jalān
    nalinīḥ sura-sevitāḥ
    citra-svanaiḥ patra-rathair
    vibhramad bhramara-śriyaḥ
    ŚB 1.6.13
    नलवेणुशरस्तन्बकुशकीचकगह्वरम् ।
    एक एवातियातोऽहमद्राक्षं विपिनं महत् ।
    घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् ॥ १३ ॥
    nala-veṇu-śaras-tanba-
    kuśa-kīcaka-gahvaram
    eka evātiyāto ’ham
    adrākṣaṁ vipinaṁ mahat
    ghoraṁ pratibhayākāraṁ
    vyālolūka-śivājiram
    ŚB 1.6.14
    परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षित: ।
    स्‍नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रम: ॥ १४ ॥
    pariśrāntendriyātmāhaṁ
    tṛṭ-parīto bubhukṣitaḥ
    snātvā pītvā hrade nadyā
    upaspṛṣṭo gata-śramaḥ
    ŚB 1.6.15
    तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रित: ।
    आत्मनात्मानमात्मस्थं यथाश्रुतमचिन्तयम् ॥ १५ ॥
    tasmin nirmanuje ’raṇye
    pippalopastha āśritaḥ
    ātmanātmānam ātmasthaṁ
    yathā-śrutam acintayam
    ŚB 1.6.16
    ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसा ।
    औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरि: ॥ १६ ॥
    dhyāyataś caraṇāmbhojaṁ
    bhāva-nirjita-cetasā
    autkaṇṭhyāśru-kalākṣasya
    hṛdy āsīn me śanair hariḥ
    ŚB 1.6.17
    प्रेमातिभरनिर्भिन्नपुलकाङ्गोऽतिनिर्वृत: ।
    आनन्दसम्प्लवे लीनो नापश्यमुभयं मुने ॥ १७ ॥
    premātibhara-nirbhinna-
    pulakāṅgo ’tinirvṛtaḥ
    ānanda-samplave līno
    nāpaśyam ubhayaṁ mune
    ŚB 1.6.18
    रूपं भगवतो यत्तन्मन:कान्तं शुचापहम् ।
    अपश्यन् सहसोत्तस्थे वैक्लव्याद्दुर्मना इव ॥ १८ ॥
    rūpaṁ bhagavato yat tan
    manaḥ-kāntaṁ śucāpaham
    apaśyan sahasottasthe
    vaiklavyād durmanā iva
    ŚB 1.6.19
    दिद‍ृक्षुस्तदहं भूय: प्रणिधाय मनो हृदि ।
    वीक्षमाणोऽपि नापश्यमवितृप्त इवातुर: ॥ १९ ॥
    didṛkṣus tad ahaṁ bhūyaḥ
    praṇidhāya mano hṛdi
    vīkṣamāṇo ’pi nāpaśyam
    avitṛpta ivāturaḥ
    ŚB 1.6.20
    एवं यतन्तं विजने मामाहागोचरो गिराम् ।
    गम्भीरश्लक्ष्णया वाचा शुच: प्रशमयन्निव ॥ २० ॥
    evaṁ yatantaṁ vijane
    mām āhāgocaro girām
    gambhīra-ślakṣṇayā vācā
    śucaḥ praśamayann iva
    ŚB 1.6.21
    हन्तास्मिञ्जन्मनि भवान्मा मां द्रष्टुमिहार्हति ।
    अविपक्‍वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ २१ ॥
    hantāsmiñ janmani bhavān
    mā māṁ draṣṭum ihārhati
    avipakva-kaṣāyāṇāṁ
    durdarśo ’haṁ kuyoginām

  • @jaisrilaprabhupada8157
    @jaisrilaprabhupada8157 3 роки тому +1

    श्री श्रीमद राधा गोविंद दास गोस्वामी महाराज के चरणों में मेरा दण्डवत प्रणाम

  • @sivasingh36
    @sivasingh36 Рік тому

    Jai guru dev ji ki jai ho 🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽🙏🏽

  • @RadhaMadhav-n7r
    @RadhaMadhav-n7r 7 місяців тому

    Hare Krishna guru mahraj ke charno me koti koti dandwat parnam.

  • @indrasharma2701
    @indrasharma2701 19 днів тому

    हरे कृष्ण 🙏🏻🌿🌹🌿🙏🏻

  • @indrasharma2701
    @indrasharma2701 9 місяців тому

    जय श्रील प्रभुपाद 🙏🏻🥀🌺🥀🙏🏻

  • @shekhar659
    @shekhar659 Місяць тому

    Thanks!

  • @SeemaKesarwani-vo3zm
    @SeemaKesarwani-vo3zm Місяць тому

    Hare Krishna Hari bol 🙏

  • @sanatanibengal9210
    @sanatanibengal9210 Рік тому

    Hare krishna Guru Maharaj, shri Charan me dandabat pranam

  • @naimisharnyaneetjee4467
    @naimisharnyaneetjee4467 Рік тому

    Hare Krishna Maharaj ji dandvat pranam

  • @vivekkumarsingh7658
    @vivekkumarsingh7658 Рік тому

    Hare krishna danvat pranam maharaj ji

  • @sushmspahuja
    @sushmspahuja 3 роки тому

    Dandwat pranaam 🙇‍♂️🙏🙏🌹🌹🌹🌹🌹🌹🌹

    • @GopalYadav-by3vx
      @GopalYadav-by3vx Рік тому

      उई आईपीओ ना हारे हैं ना

  • @diptymayidas1034
    @diptymayidas1034 3 роки тому

    Prabhu ji Ko koti koti pranam

  • @iskcondubaibabu1874
    @iskcondubaibabu1874 11 місяців тому

    SRILA PRABHUPADA GE KI JAY

  • @kaushalchavda7011
    @kaushalchavda7011 3 роки тому

    जय श्रील कृष्णपाद।

  • @iskcondubaibabu1874
    @iskcondubaibabu1874 11 місяців тому

    HARE KRISHNA HARE KRISHNA

  • @sribasbanik3704
    @sribasbanik3704 Рік тому

    🙏🙏🙏🙏

  • @sivasingh36
    @sivasingh36 Рік тому

    Dandavat pranam,gurudev

  • @brajeshkumar357
    @brajeshkumar357 2 роки тому

    Hare Krishna

  • @diptymayidas1034
    @diptymayidas1034 3 роки тому

    Very nice pravachan

  • @sushmspahuja
    @sushmspahuja 3 роки тому

    Jai Gurudev 🙏

  • @venugovinddas5267
    @venugovinddas5267 3 роки тому

    Jai Gurudev

  • @rambeerdasrajbahadur6213
    @rambeerdasrajbahadur6213 2 роки тому

    Hare Krishna

  • @SrilaPrabhupadaMission
    @SrilaPrabhupadaMission 3 роки тому

    Thank you so much 😊 HARE KRISHNA

  • @ASHISHSHARMA-xl1qs
    @ASHISHSHARMA-xl1qs 3 роки тому

    पूज्य गुरुदेव महाराज आपको कोटि कोटि नमन । जय श्रील प्रभुपाद जी । हरे कृष्णा ।🙏🙏🙏

  • @diptymayidas1034
    @diptymayidas1034 3 роки тому

    Always grateful towards you Prabhu ji

  • @jyotidevnath9893
    @jyotidevnath9893 3 роки тому

    गुरु महराज श्री के श्रीचरणों मे कोटी नमन हरे कृष्ण

  • @teenamadhav6677
    @teenamadhav6677 3 роки тому

    All glories to shrila guru maharaj 🙇🏻‍♀️🙇🏻‍♀️🙇🏻‍♀️🙇🏻‍♀️🙇🏻‍♀️
    Jai jai gurudev 🙏🙏🙏🙏🙏🙏