Devyaparadha Kshamapan Stotra | Durga Stotram | Na Mantram No Yantram | देव्यापराधक्षमास्तोत्रम्

Поділитися
Вставка
  • Опубліковано 19 жов 2023
  • Title :- Devyaparadha Kshamapan Stotra
    Singer :- Mahesh Hiremath, Shubhangi Joshi
    Music Label :- Bhakti Vision Entertainment
    देव्यपराधक्षमापनस्तोत्रम्
    न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
    न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथाः।
    न जाने मुद्रास्ते तदपि च न जाने विलपनं
    परं जाने मातस्त्वदनुसरणं क्लेशहरणम ॥१॥
    विधेरज्ञानेन द्रविणविरहेणालसतया
    विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत्।
    तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे
    कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥२॥
    पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
    परं तेषां मध्ये विरलतरलोऽहं तव सुतः।
    मदीयोऽयं त्यागः समुचितमिदं नो तव शिवे
    कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥३॥
    जगन्मातर्मातस्तव चरणसेवा न रचिता
    न वा दत्तं देवि द्रविणमपि भूयस्तव मया।
    तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
    कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥४॥
    परित्यक्ता देवा विविधविधसेवाकुलतया
    मया पच्चाशीतेरधिकमपनीते तु वयसि।
    इदानीं चेन्मातस्तव यदि कृपा नापि भविता
    निरालम्बो लम्बोदरजननि कं यामि शरणम ॥५॥
    श्वपाको जल्पाको भवति मधुपाकोपमगिरा
    निरातङ्को रङ्को विहरति चिरं कोटिकनकैः।
    तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
    जनः को जानीते जननि जपनीयं जपविधौ ॥६॥
    चिताभस्मालेपो गरलमशनं दिक्पटधरो
    जटाधारी कण्ठे भुजगपतिहारी पशुपतिः।
    कपाली भूतेशो भजति जगदीशैकपदवीं
    भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम ॥७॥
    न मोक्षस्याकाङ्क्षा भवविभववाञ्छापि च न मे
    न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः।
    अतस्त्वां संयाचे जननि जननं यातु मम वै
    मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥८॥
    नाराधितासि विधिना विविधोपचारैः
    किं रुक्षचिन्तनपरैर्न कृतं वचोभिः।
    श्यामे त्वमेव यदि किञ्चन मय्यनाथे
    धत्से कृपामुचितमम्ब परं तवैव ॥९॥
    आपत्सु मग्नः स्मरणं त्वदीयं
    करोमि दुर्गे करुणार्णवेशि।
    नैतच्छठत्वं मम भावयेथाः
    क्षुधातृषार्ता जननीं स्मरन्ति ॥१०॥
    जगदम्ब विचित्रमत्र किं परिपूर्णा करुणास्ति चेन्मयि।
    अपराधपरम्परावृतं न हि माता समुपेक्षते सुतम ॥११॥
    मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि।
    एवं ज्ञात्वा महादेवि यथायोग्यं तथा कुरु ॥१२॥
    ॥इति श्रीमच्छङ्कराचार्यकृतं देव्यपराधक्षमापनस्तोत्रम्॥
    || Devi Aparaadha Kshamaapanaa Stotram ||
    Na mantram no yantram tadapi cha na jaane stutimaho
    Na chaahvaanam dhyaanam tadapi cha na jaane stutikathaah |
    Na jaane mudraaste tadapi cha na jaane vilapanam
    Param jaane maatastvadanusaranam kleshaharanam || 1 ||
    Vidherajnaanena dravinavirahenaalasatayaa,
    Vidheyaashakyatvaattava charanayoryaa chyutirabhut |
    Tadetat kshantavyam janani sakaloddhaarini shive,
    Kuputro jaayeta kvachidapi kumaataa na bhavati || 2 ||
    Pruthivyaam putraaste janani bahavah santi saralaah,
    Param teshaam madhye viralataraloham tava sutah |
    Madiyoyam tyaagah samuchitamidam no tava shive,
    Kuputro jaayeta kvachidapi kumaataa na bhavati || 3 ||
    Jaganmaatarmaatastava charanasevaa na rachitaa,
    Na vaa dattam devi dravinamapi bhuyastava mayaa |
    Tathaapi tvam sneham mayi nirupamam yatprakurushe,
    Kuputro jaayeta kvachidapi kumaataa na bhavati || 4 ||
    Parityaktvaa devaan vividhavidhisevaakulatayaa,
    Mayaa panchaashIteradhikamapanIte tu vayasi |
    Idaaneem chenmaatastava yadi krupaa naapi bhavitaa,
    Niraalambo lambodarajanani kam yaami sharanam || 5 ||
    Shvapaako jalpaako bhavati madhupaakopamagiraa,
    Niraatanko ranko viharati chiram kotikanakaih |
    Tavaaparne karne vishati manuvarne phalamidam,
    Janah ko jaaneete janani japaniyam japavidhou || 6 ||
    Chitaabhasmaalepo garalamashanam dikpatadharo,
    Jataadhaari kanthe bhujagapatihaari pashupatih |
    KapaalI bhutesho bhajati jagadeeshaikapadavim,
    Bhavaani tvatpaanigrahana paripaateephalamidam || 7 ||
    Na mokshasyaakaankshaa bhavavibhavavaanchaapi cha na me,
    Na vijnaanaapekshaa shashimukhi sukhechaapi na punah |
    Atastvaam sanyaache janani jananam yaatu mama vai,
    Mrudaani rudraani shiva shiva bhavaaneeti japatah || 8 ||
    Naaraadhitaasi vidhinaa vividhopachaaraih,
    Kim rukshachintanaparairna krutam vachobhih |
    Shyaame tvameva yadi kinchana mayyanaathe,
    Dhatse krupaamuchitamamba param tavaiva || 9 ||
    Aapatsu magnah smaranam tvadeeyam,
    Karomi durge karunaarnaveshi |
    Naitacchathatvam mama bhaavayethaah,
    Kshudhaatrushaartaa jananim smaranti || 10 ||
    Jagadamba vichitramatra kim,
    Paripurnaa karunaasti chenmayi |
    Aparaadhaparamparaaparam,
    Na hi maataa samupekshate sutam || 11 ||
    Matsamah paataki naasti paapaghnI tvatsamaa na hi |
    Evam jnaatvaa mahaadevi yathaayogyam tathaa kuru || 12 ||
    || Iti Shreemacchankaraachaarya virachitam devyaparaadhakshamaapana stotram sampurnam ||
    Must Watch Videos:
    ►Top 10 Krishna Bhajan: • टॉप 10 राधा कृष्ण भजन ...
    ►Purusha Suktam: • Full Purusha Suktam Wi...
    ►Sri Lalitha Sahasranamam: • Lalitha Sahasranamam O...
    ►Kanakdhara Stotram: • Kanakdhara Stotram - 1...
    ►Mahamrityunjaya Mantra: • सम्पूर्ण महामृत्युंजय ...
    ►Sri Vishnu Sahasranama: • Vishnu Sahasranamam Fa...
    ►Shri Mahalaxmi Stotra: • Shri Mahalaxmi Stotra ...
    ►Shiva Sankalpa Suktam: • Shiva Sankalpa Suktam ...
    ►Hanuman Chalisa: • श्री हनुमान चालीसा | N...
    ►Ya Devi Sarva Bhuteshu: • Ya Devi Sarva Bhuteshu...
    ►Shree Mahalakshmi Suprabhatam: • Shree Mahalakshmi Supr...
    LIKE | COMMENT | SHARE | SUBSCRIBE

КОМЕНТАРІ • 40